ṛbhugītā 24 ॥ ahaṃbrahma prakaraṇa nirūpaṇam ॥

ṛbhuḥ -

  • punaḥ punaḥ paraṃ vakṣye ātmano'nyadasat svataḥ ।
  • asato vacanaṃ nāsti sato nāsti sadā sthite ॥ 1॥
  • brahmābhyāsa parasyāhaṃ vakṣye nirṇayamātmanaḥ ।
  • tasyāpi sakṛdevāhaṃ vakṣye maṅgalapūrvakam ॥ 2॥
  • sarvaṃ brahmāhamevāsmi cinmātro nāsti kiñcana ।
  • ahameva paraṃ brahma ahameva cidātmakam ॥ 3॥
  • ahaṃ mameti nāstyeva ahaṃ jñānīti nāsti ca ।
  • śuddho'haṃ brahmarūpo'hamānando'hamajo naraḥ ॥ 4॥var was najaḥ
  • devo'haṃ divyabhāno'haṃ turyo'haṃ bhavabhāvyaham ।
  • aṇḍajo'hamaśeṣo'hamantarādantaro'smyaham ॥ 5॥
  • amaro'hamajasro'hamatyantaparamo'smyaham ।
  • parāparasvarūpo'haṃ nityānityaraso'smyaham ॥ 6॥
  • guṇāguṇavihīno'haṃ turyāturyaraso'smyaham ।
  • śāntāśāntavihīno'haṃ jñānājñānaraso'smyaham ॥ 7॥
  • kālākālavihīno'hamātmānātmavivarjitaḥ ।
  • labdhālabdhādihīno'haṃ sarvaśūnyo'hamavyayaḥ ॥ 8॥
  • ahamevāhamevāhamanantaranirantaram ।
  • śāśvato'hamalakṣyo'hamātmā na paripūrṇataḥ ॥ 9॥
  • ityādiśabdamukto'haṃ ityādyaṃ ca na cāsmyaham ।
  • ityādivākyamukto'haṃ sarvavarjitadurjayaḥ ॥ 10॥
  • nirantaro'haṃ bhūto'haṃ bhavyo'haṃ bhavavarjitaḥ ।
  • lakṣyalakṣaṇahīno'haṃ kāryahīno'hamāśugaḥ ॥ 11॥
  • vyomādirūpahīno'haṃ vyomarūpo'hamacyutaḥ ।
  • antarāntarabhāvo'hamantarāntaravarjitaḥ ॥ 12॥
  • sarvasiddhāntarūpo'haṃ sarvadoṣavivarjitaḥ ।
  • na kadācana mukto'haṃ na baddho'haṃ kadācana ॥ 13॥
  • evameva sadā kṛtvā brahmaivāhamiti smara ।
  • etāvadeva mātraṃ tu mukto bhavatu niścayaḥ ॥ 14॥
  • cinmātro'haṃ śivo'haṃ vai śubhamātramahaṃ sadā ।
  • sadākāro'haṃ mukto'haṃ sadā vācāmagocaraḥ ॥ 15॥
  • sarvadā paripūrṇo'haṃ vedopādhivivarjitaḥ ।
  • cittakāryavihīno'haṃ cittamastīti me na hi ॥ 16॥
  • yat kiñcidapi nāstyeva nāstyeva priyabhāṣaṇam ।
  • ātmapriyamanātmā hi idaṃ me vastuto na hi ॥ 17॥
  • idaṃ duḥkhamidaṃ saukhyamidaṃ bhāti ahaṃ na hi ।
  • sarvavarjitarūpo'haṃ sarvavarjitacetanaḥ ॥ 18॥
  • anirvācyamanirvācyaṃ paraṃ brahma raso'smyaham ।
  • ahaṃ brahma na sandeha ahameva parāt paraḥ ॥ 19॥
  • ahaṃ caitanyabhūtātmā deho nāsti kadācana ।
  • liṅgadehaṃ ca nāstyeva kāraṇaṃ dehameva na ॥ 20॥
  • ahaṃ tyaktvā paraṃ cāhaṃ ahaṃ brahmasvarūpataḥ ।
  • kāmādivarjito'tītaḥ kālabhedaparātparaḥ ॥ 21॥
  • brahmaivedaṃ na saṃvedyaṃ nāhaṃ bhāvaṃ na vā nahi ।
  • sarvasaṃśayasaṃśānto brahmaivāhamiti sthitiḥ ॥ 22॥
  • niścayaṃ ca na me kiñcit cintābhāvāt sadā'kṣaraḥ ।
  • cidahaṃ cidahaṃ brahma cidahaṃ cidahaṃ sadā ॥ 23॥
  • evaṃ bhāvanayā yuktastyaktaśaṅkaḥ sukhībhava ।
  • sarvasaṅgaṃ parityajya ātmaikyaivaṃ bhavānvaham ॥ 24॥
  • saṅgaṃ nāma pravakṣye'haṃ brahmāhamiti niścayaḥ ।
  • satyo'haṃ paramātmā'haṃ svayameva svayaṃ svayam ॥ 25॥
  • nāhaṃ deho na ca prāṇo na dvandvo na ca nirmalaḥ ।
  • eṣa eva hi satsaṅgaḥ eṣa eva hi nirmalaḥ ॥ 26॥
  • mahatsaṅge mahadbrahmabhāvanaṃ paramaṃ padam ।
  • ahaṃ śāntaprabhāvo'haṃ ahaṃ brahma na saṃśayaḥ ॥ 27॥
  • ahaṃ tyaktasvarūpo'haṃ ahaṃ cintādivarjitaḥ ।
  • eṣa eva hi satsaṅgaḥ eṣa nityaṃ bhavānaham ॥ 28॥
  • sarvasaṅkalpahīno'haṃ sarvavṛttivivarjitaḥ ।
  • amṛto'hamajo nityaṃ mṛtibhītiratītikaḥ ॥ 29॥
  • sarvakalyāṇarūpo'haṃ sarvadā priyarūpavān ।
  • samalāṅgo malātītaḥ sarvadāhaṃ sadānugaḥ ॥ 30॥
  • aparicchinnasanmātraṃ satyajñānasvarūpavān ।
  • nādāntaro'haṃ nādo'haṃ nāmarūpavivarjitaḥ ॥ 31॥
  • atyantābhinnahīno'hamādimadhyāntavarjitaḥ ।
  • evaṃ nityaṃ dṛḍhābhyāsa evaṃ svānubhavena ca ॥ 32॥
  • evameva hi nityātmabhāvanena sukhī bhava ।
  • evamātmā sukhaṃ prāptaḥ punarjanma na saṃbhavet ॥ 33॥
  • sadyo mukto bhavedbrahmākāreṇa paritiṣṭhati ।
  • ātmākāramidaṃ viśvamātmākāramahaṃ mahat ॥ 34॥
  • ātmaiva nānyadbhūtaṃ vā ātmaiva mana eva hi ।
  • ātmaiva cittavadbhāti ātmaiva smṛtivat kvacit ॥ 35॥
  • ātmaiva vṛttivadbhāti ātmaiva krodhavat sadā ।var was vṛttimadbhāti
  • ātmaiva śravaṇaṃ tadvadātmaiva mananaṃ ca tat ॥ 36॥
  • ātmaivopakramaṃ nityamupasaṃhāramātmavat ।
  • ātmaivābhyāṃ samaṃ nityamātmaivāpūrvatāphalam ॥ 37॥
  • arthavādavadātmā hi paramātmopapatti hi ।
  • icchā prārabhyavadbrahma icchāmārabhyavat paraḥ ॥ 38॥var was prārabdhavad
  • parecchārabdhavadbrahmā icchāśaktiścideva hi ।
  • anicchāśaktirātmaiva parecchāśaktiravyayaḥ ॥ 39॥
  • paramātmaivādhikāro viṣayaṃ paramātmanaḥ ।
  • saṃbandhaṃ paramātmaiva prayojanaṃ parātmakam ॥ 40॥
  • brahmaiva paramaṃ saṅgaṃ karmajaṃ brahma saṅgamam ।
  • brahmaiva bhrāntijaṃ bhāti dvandvaṃ brahmaiva nānyataḥ ॥ 41॥
  • sarvaṃ brahmeti niścitya sadya eva vimokṣadam ।
  • savikalpasamādhisthaṃ nirvikalpasamādhi hi ॥ 42॥
  • śabdānuviddhaṃ brahmaiva brahma dṛśyānuviddhakam ।
  • brahmaivādisamādhiśca tanmadhyamasamādhikam ॥ 43॥
  • brahmaiva niścayaṃ śūnyaṃ taduktamasamādhikam ।
  • dehābhimānarahitaṃ tadvairāgyasamādhikam ॥ 44॥
  • etadbhāvanayā śāntaṃ jīvanmuktasamādhikaḥ ।
  • atyantaṃ sarvaśāntatvaṃ deho muktasamādhikam ॥ 45॥
  • etadabhyāsināṃ proktaṃ sarvaṃ caitatsamanvitam ।
  • sarvaṃ vismṛtya vismṛtya tyaktvā tyaktvā punaḥ punaḥ ॥ 46॥
  • sarvavṛttiṃ ca śūnyena sthāsyāmīti vimucya hi ।
  • na sthāsyāmīti vismṛtya bhāsyāmīti ca vismara ॥ 47॥
  • caitanyo'hamiti tyaktvā sanmātro'hamiti tyaja ।
  • tyajanaṃ ca parityajya bhāvanaṃ ca parityaja ॥ 48॥
  • sarvaṃ tyaktvā manaḥ kṣipraṃ smaraṇaṃ ca parityaja ।
  • smaraṇaṃ kiñcidevātra mahāsaṃsārasāgaram ॥ 49॥
  • smaraṇaṃ kiñcidevātra mahāduḥkhaṃ bhavet tadā ।
  • mahādoṣaṃ bhavaṃ bandhaṃ cittajanma śataṃ manaḥ ॥ 50॥
  • prārabdhaṃ hṛdayagranthi brahmahatyādi pātakam ।
  • smaraṇaṃ caivameveha bandhamokṣasya kāraṇam ॥ 51॥
  • ahaṃ brahmaprakaraṇaṃ sarvaduḥkhavināśakam ।
  • sarvaprapañcaśamanaṃ sadyo mokṣapradaṃ sadā ।
  • etacchravaṇamātreṇa brahmaiva bhavati svayam ॥ 52॥
  • bhaktyā padmadalākṣapūjitapadadhyānānuvṛttyā manaḥ
  • svāntānantapathapracāravidhuraṃ muktyai bhavenmānasam ।
  • saṅkalpojjhitametadalpasumahāśīlo dayāmbhonidhau
  • kaścit syācchivabhaktadhuryasumahāśāntaḥ śivapremataḥ ॥ 53॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde ahaṃ brahmaprakaraṇanirūpaṇaṃ nāma caturviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com