ṛbhugītā 23 ॥ rahasyopadeśa prakaraṇam ॥

ṛbhuḥ -

  • nidāgha śṛṇu vakṣyāmi sarvalokeṣu durlabham ।
  • idaṃ brahma paraṃ brahma saccidānanda eva hi ॥ 1॥
  • nānāvidhajanaṃ lokaṃ nānā kāraṇakāryakam ।
  • brahmaivānyadasat sarvaṃ saccidānanda eva hi ॥ 2॥
  • ahaṃ brahma sadā brahma asmi brahmāhameva hi ।
  • kālo brahma kṣaṇo brahma ahaṃ brahma na saṃśayaḥ ॥ 3॥
  • vedo brahma paraṃ brahma satyaṃ brahma parāt paraḥ ।
  • haṃso brahma harirbrahma śivo brahma cidavyayaḥ ॥ 4॥
  • sarvopaniṣado brahma sāmyaṃ brahma samo'smyaham ।
  • ajo brahma raso brahma viyadbrahma parātparaḥ ॥ 5॥
  • truṭirbrahma mano brahma vyaṣṭirbrahma sadāmudaḥ ।
  • idaṃ brahma paraṃ brahma tattvaṃ brahma sadā japaḥ ॥ 6॥
  • akāro brahma evāhamukāro'haṃ na saṃśayaḥ ।
  • makārabrahmamātro'haṃ mantrabrahmamanuḥ param ॥ 7॥
  • śikārabrahmamātro'haṃ vākāraṃ brahma kevalam ।
  • yakāraṃ brahma nityaṃ ca pañcākṣaramahaṃ param ॥ 8॥
  • recakaṃ brahma sadbrahma pūrakaṃ brahma sarvataḥ ।
  • kuṃbhakaṃ brahma sarvo'haṃ dhāraṇaṃ brahma sarvataḥ ॥ 9॥
  • brahmaiva nānyat tatsarvaṃ saccidānanda eva hi ।
  • evaṃ ca niścito muktaḥ sadya eva na saṃśayaḥ ॥ 10॥
  • kecideva mahāmūḍhāḥ dvaitamevaṃ vadanti hi ।
  • na saṃbhāṣyāḥ sadānarhā namaskāre na yogyatā ॥ 11॥
  • mūḍhā mūḍhatarāstucchāstathā mūḍhatamāḥ pare ।
  • ete na santi me nityaṃ ahaṃvijñānamātrataḥ ॥ 12॥
  • sarvaṃ cinmātrarūpatvādānandatvānna me bhayam ।
  • ahamityapi nāstyeva paramityapi na kvacit ॥ 13॥
  • brahmaiva nānyat tatsarvaṃ saccidānanda eva hi ।
  • kālātītaṃ sukhātītaṃ sarvātītamatītakam ॥ 14॥
  • nityātītamanityānāmamitaṃ brahma kevalam ।
  • brahmaiva nānyadyatsarvaṃ saccidānandamātrakam ॥ 15॥
  • dvaitasatyatvabuddhiśca dvaitabuddhyā na tat smara ।
  • sarvaṃ brahmaiva nānyo'sti sarvaṃ brahmaiva kevalam ॥ 16॥
  • buddhyātītaṃ mano'tītaṃ vedātītamataḥ param ।
  • ātmātītaṃ janātītaṃ jīvātītaṃ ca nirguṇam ॥ 17॥
  • kāṣṭhātītaṃ kalātītaṃ nāṭyātītaṃ paraṃ sukham ।
  • brahmamātreṇa saṃpaśyan brahmamātraparo bhava ॥ 18॥
  • brahmamātraparo nityaṃ cinmātro'haṃ na saṃśayaḥ ।
  • jyotirānandamātro'haṃ nijānandātmamātrakaḥ ॥ 19॥
  • śūnyānandātmamātro'haṃ cinmātro'hamiti smara ।
  • sattāmātro'hamevātra sadā kālaguṇāntaraḥ ॥ 20॥
  • nityasanmātrarūpo'haṃ śuddhānandātmamātrakam ।
  • prapañcahīnarūpo'haṃ saccidānandamātrakaḥ ॥ 21॥
  • niścayānandamātro'haṃ kevalānandamātrakaḥ ।
  • paramānandamātro'haṃ pūrṇānando'hameva hi ॥ 22॥
  • dvaitasyamātrasiddho'haṃ sāmrājyapadalakṣaṇam ।
  • ityevaṃ niścayaṃ kurvan sadā triṣu yathāsukham ॥ 23॥
  • dṛḍhaniścayarūpātmā dṛḍhaniścayasanmayaḥ ।
  • dṛḍhaniścayaśāntātmā dṛḍhaniścayamānasaḥ ॥ 24॥
  • dṛḍhaniścayapūrṇātmā dṛḍhaniścayanirmalaḥ ।
  • dṛḍhaniścayajīvātmā dṛḍhaniścayamaṅgalaḥ ॥ 25॥
  • dṛḍhaniścayajīvātmā saṃśayaṃ nāśameṣyati ।
  • dṛḍhaniścayamevātra brahmajñānasya lakṣaṇam ॥ 26॥
  • dṛḍhaniścayamevātra vākyajñānasya lakṣaṇam ।
  • dṛḍhaniścayamevātra kāraṇaṃ mokṣasaṃpadaḥ ॥ 27॥
  • evameva sadā kāryaṃ brahmaivāhamiti sthiram ।
  • brahmaivāhaṃ na sandehaḥ saccidānanda eva hi ॥ 28॥
  • ātmānandasvarūpo'haṃ nānyadastīti bhāvaya ।
  • tatastadapi santyajya eka eva sthiro bhava ॥ 29॥
  • tatastadapi santyajya nirguṇo bhava sarvadā ।
  • nirguṇatvaṃ ca santyajya vācātīto bhavet tataḥ ॥ 30॥
  • vācātītaṃ ca santyajya cinmātratvaparo bhava ।
  • ātmātītaṃ ca santyajya brahmamātraparo bhava ॥ 31॥
  • cinmātratvaṃ ca santyajya sarvatūṣṇīṃparo bhava ।
  • sarvatūṣṇīṃ ca santyajya mahātūṣṇīṃparo bhava ॥ 32॥
  • mahātūṣṇīṃ ca santyajya cittatūṣṇīṃ samāśraya ।
  • cittatūṣṇīṃ ca santyajya jīvatūṣṇīṃ samāhara ॥ 33॥
  • jīvatūṣṇīṃ parityajya jīvaśūnyaparo bhava ।
  • śūnyatyāgaṃ parityajya yathā tiṣṭha tathāsi bho ॥ 34॥
  • tiṣṭhatvamapi santyajya avāṅmānasagocaraḥ ।
  • tataḥ paraṃ na vaktavyaṃ tataḥ paśyenna kiñcana ॥ 35॥
  • no cet sarvaparityāgo brahmaivāhamitīraya ।
  • sadā smaran sadā cintyaṃ sadā bhāvaya nirguṇam ॥ 36॥
  • sadā tiṣṭhasva tattvajña sadā jñānī sadā paraḥ ।
  • sadānandaḥ sadātītaḥ sadādoṣavivarjitaḥ ॥ 37॥
  • sadā śāntaḥ sadā tṛptaḥ sadā jyotiḥ sadā rasaḥ ।
  • sadā nityaḥ sadā śuddhaḥ sadā buddhaḥ sadā layaḥ ॥ 38॥
  • sadā brahma sadā modaḥ sadānandaḥ sadā paraḥ ।
  • sadā svayaṃ sadā śūnyaḥ sadā maunī sadā śivaḥ ॥ 39॥
  • sadā sarvaṃ sadā mitraḥ sadā snānaṃ sadā japaḥ ।
  • sadā sarvaṃ ca vismṛtya sadā maunaṃ parityaja ॥ 40॥
  • dehābhimānaṃ santyajya cittasattāṃ parityaja ।
  • ātmaivāhaṃ svayaṃ cāhaṃ ityevaṃ sarvadā bhava ॥ 41॥
  • evaṃ sthite tvaṃ mukto'si na tu kāryā vicāraṇā ।
  • brahmaiva sarvaṃ yatkiñcit saccidānanda eva hi ॥ 42॥
  • ahaṃ brahma idaṃ brahma tvaṃ brahmāsi nirantaraḥ ।
  • prajñānaṃ brahma evāsi tvaṃ brahmāsi na saṃśayaḥ ॥ 43॥
  • dṛḍhaniścayameva tvaṃ kuru kalyāṇamātmanaḥ ।
  • manaso bhūṣaṇaṃ brahma manaso bhūṣaṇaṃ paraḥ ॥ 44॥
  • manaso bhūṣaṇaṃ kartā brahmaivāhamavekṣataḥ ।
  • brahmaiva saccidānadaḥ saccidānandavigrahaḥ ॥ 45॥
  • saccidānandamakhilaṃ saccidānanda eva hi ।
  • saccidānandajīvātmā saccidānandavigrahaḥ ॥ 46॥
  • saccidānandamadvaitaṃ saccidānandaśaṅkaraḥ ।
  • saccidānandavijñānaṃ saccidānandabhojanaḥ ॥ 47॥
  • saccidānandapūrṇātmā saccidānandakāraṇaḥ ।
  • saccidānandalīlātmā saccidānandaśevadhiḥ ॥ 48॥
  • saccidānandasarvāṅgaḥ saccidānandacandanaḥ ।
  • saccidānandasiddhāntaḥ saccidānandavedakaḥ ॥ 49॥
  • saccidānandaśāstrārthaḥ saccidānandavācakaḥ ।
  • saccidānandahomaśca saccidānandarājyakaḥ ॥ 50॥
  • saccidānandapūrṇātmā saccidānandapūrṇakaḥ ।
  • saccidānandasanmātraṃ mūḍheṣu paṭhitaṃ ca yat ॥ 51॥
  • śuddhaṃ mūḍheṣu yaddattaṃ subaddhaṃ mārgacāriṇā ।
  • viṣayāsaktacitteṣu na saṃbhāṣyaṃ vivekinā ॥ 52॥
  • sakṛcchravaṇamātreṇa brahmaiva bhavati svayam ।
  • icchā cedyadi nārīṇāṃ mukhaṃ brāhmaṇa eva hi ॥ 53॥
  • sarvaṃ caitanyamātratvāt strībhedaṃ ca na vidyate ।
  • vedaśāstreṇa yukto'pi jñānābhāvād dvijo'dvijaḥ ॥ 54॥
  • brahmaiva tantunā tena baddhāste mukticintakāḥ ।
  • sarvamuktaṃ bhagavatā rahasyaṃ śaṅkareṇa hi ॥ 55॥
  • somāpīḍapadāṃbujārcanaphalairbhuktyai bhavān mānasaṃ
  • nānyadyogapathā śrutiśravaṇataḥ kiṃ karmabhirbhūyate ।
  • yuktyā śikṣitamānasānubhavato'pyaśmāpyasaṅgo vacāṃ
  • kiṃ grāhyaṃ bhavatīndriyārtharahitānandaikasāndraḥ śivaḥ ॥ 56॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde rahasyopadeśaprakaraṇaṃ nāma trayoviṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com