ṛbhugītā 10 ॥ brahma-tarpaṇa ātma-homākhya-prakaraṇa-dvaya-varṇanam ॥

ṛbhuḥ -

  • nityatarpaṇamācakṣye nidāgha śṛṇu me vacaḥ ।
  • vedaśāstreṣu sarveṣu atyantaṃ durlabhaṃ nṛṇām ॥ 1॥
  • sadā prapañcaṃ nāstyeva idamityapi nāsti hi ।
  • brahmamātraṃ sadāpūrṇaṃ ityevaṃ brahmatarpaṇam ॥ 2॥
  • sarūpamātraṃ brahmaiva saccidānandamapyaham ।
  • ānandaghana evāhaṃ ityevaṃ brahmatarpaṇam ॥ 3॥
  • sarvadā sarvaśūnyo'haṃ sadātmānandavānaham ।
  • nityānityasvarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 4॥
  • ahameva cidākāśa ātmākāśo'smi nityadā ।
  • ātmanā''tmani tṛpto'haṃ ityevaṃ brahmatarpaṇam ॥ 5॥
  • ekatvasaṃkhyāhīno'smi arūpo'smyahamadvayaḥ ।
  • nityaśuddhasvarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 6॥
  • ākāśādapi sūkṣmo'haṃ atyantābhāvako'smyaham ।
  • sarvaprakāśarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 7॥
  • parabrahmasvarūpo'haṃ parāvarasukho'smyaham ।
  • satrāmātrasvarūpo'haṃ dṛgdṛśyādivivarjitaḥ ॥ 8॥
  • yat kiñcidapyahaṃ nāsti tūṣṇīṃ tūṣṇīmihāsmyaham ।
  • śuddhamokṣasvarūpo'ham ityevaṃ brahmatarpaṇam ॥ 9॥
  • sarvānandasvarūpo'haṃ jñānānandamahaṃ sadā ।
  • vijñānamātrarūpo'ham ityevaṃ brahmatarpaṇam ॥ 10॥
  • brahmamātramidaṃ sarvaṃ nāsti nānyatra te śape ।
  • tadevāhaṃ na sandehaḥ ityevaṃ brahmatarpaṇam ॥ 11॥
  • tvamityetat tadityetannāsti nāstīha kiñcana ।
  • śuddhacaitanyamātro'haṃ ityevaṃ brahmatarpaṇam ॥ 12॥
  • atyantābhāvarūpo'hamahameva parātparaḥ ।
  • ahameva sukhaṃ nānyat ityevaṃ brahmatarpaṇam ॥ 13॥
  • idaṃ hemamayaṃ kiñcinnāsti nāstyeva te śape ।
  • nirguṇānandarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 14॥
  • sākṣivastuvihīnatvāt sākṣitvaṃ nāsti me sadā ।
  • kevalaṃ brahmabhāvatvāt ityevaṃ brahmatarpaṇam ॥ 15॥
  • ahamevāviśeṣo'hamahameva hi nāmakam ।
  • ahameva vimohaṃ vai ityevaṃ brahmatarpaṇam ॥ 16॥
  • indriyābhāvarūpo'haṃ sarvābhāvasvarūpakam ।
  • bandhamuktivihīno'smi ityevaṃ brahmatarpaṇam ॥ 17॥
  • sarvānandasvarūpo'haṃ sarvānandaghano'smyaham ।
  • nityacaitanyamātro'haṃ ityevaṃ brahmatarpaṇam ॥ 18॥
  • vācāmagocaraścāhaṃ vāṅmano nāsti kiñcana ।
  • cidānandamayaścāhaṃ ityevaṃ brahmatarpaṇam ॥ 19॥
  • sarvatra pūrṇarūpo'haṃ sarvatra sukhamasmyaham ।
  • sarvatrācintyarūpo'ham ityevaṃ brahmatarpaṇam ॥ 20॥
  • sarvatra tṛptirūpo'haṃ sarvānandamayo'smyaham ।
  • sarvaśūnyasvarūpo'ham ityevaṃ brahmatarpaṇam ॥ 21॥
  • sarvadā matsvarūpo'haṃ paramānandavānaham ।
  • eka evāhamevāhaṃ ityevaṃ brahmatarpaṇam ॥ 22॥
  • mukto'haṃ mokṣarūpo'haṃ sarvamaunaparo'smyaham ।
  • sarvanirvāṇarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 23॥
  • sarvadā satsvarūpo'haṃ sarvadā turyavānaham ।
  • turyātītasvarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 24॥
  • satyavijñānamātro'haṃ sanmātrānandavānaham ।
  • nirvikalpasvarūpo'ham ityevaṃ brahmatarpaṇam ॥ 25॥
  • sarvadā hyajarūpo'haṃ nirīho'haṃ nirañjanaḥ ।
  • brahmavijñānarūpo'haṃ ityevaṃ brahmatarpaṇam ॥ 26॥
  • brahmatarpaṇamevoktaṃ etatprakaraṇaṃ mayā ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 27॥
  • nityahomaṃ pravakṣyāmi sarvavedeṣu durlabham ।
  • sarvaśāstrārthamadvaitaṃ sāvadhānamanāḥ śṛṇu ॥ 28॥
  • ahaṃ brahmāsmi śuddho'smi nityo'smi prabhurasmyaham ।
  • oṃkārārthasvarūpo'smi evaṃ homaṃ sudurlabham ॥ 29॥
  • paramātmasvarūpo'smi parānandaparo'smyaham ।
  • cidānandasvarūpo'smi evaṃ homaṃ sudurlabham ॥ 30॥
  • nityānandasvarūpo'smi niṣkalaṅkamayo hyaham ।
  • cidākārasvarūpo'haṃ evaṃ homaṃ sudurlabham ॥ 31॥
  • na hi kiñcit svarūpo'smi nāhamasmi na so'smyaham ।
  • nirvyāpārasvarūpo'smi evaṃ homaṃ sudurlabham ॥ 32॥
  • niraṃśo'smi nirābhāso na mano nendriyo'smyaham ।
  • na buddhirna vikalpo'haṃ evaṃ homaṃ sudurlabham ॥ 33॥
  • na dehādisvārūpo'smi trayādiparivarjitaḥ ।
  • na jāgratsvapnarūpo'smi evaṃ homaṃ sudurlabham ॥ 34॥
  • śravaṇaṃ mananaṃ nāsti nididhyāsanameva hi ।
  • svagataṃ ca na me kiñcid evaṃ homaṃ sudurlabham ॥ 35॥
  • asatyaṃ hi manaḥsattā asatyaṃ buddhirūpakam ।
  • ahaṅkāramasadviddhi kālatrayamasat sadā ॥ 36॥
  • guṇatrayamasadviddhi evaṃ homaṃ sudurlabham ॥ 37॥
  • śrutaṃ sarvamasadviddhi vedaṃ sarvamasat sadā ।
  • sarvatattvamasadviddhi evaṃ homaṃ sudurlabham ॥ 38॥
  • nānārūpamasadviddhi nānāvarṇamasat sadā ।
  • nānājātimasadviddhi evaṃ homaṃ sudurlabham ॥ 39॥
  • śāstrajñānamasadviddhi vedajñānaṃ tapo'pyasat ।
  • sarvatīrthamasadviddhi evaṃ homaṃ sudurlabham ॥ 40॥
  • guruśiṣyamasadviddhi gurormantramasat tataḥ ।
  • yad dṛśyaṃ tadasadviddhi evaṃ homaṃ sudurlabham ॥ 41॥
  • sarvān bhogānasadviddhi yaccintyaṃ tadasat sadā ।
  • yad dṛśyaṃ tadasadviddhi evaṃ homaṃ sudurlabham ॥ 42॥
  • sarvendriyamasadviddhi sarvamantramasat tviti ।
  • sarvaprāṇānasadviddhi evaṃ homaṃ sudurlabham ॥ 43॥
  • jīvaṃ dehamasadviddhi pare brahmaṇi naiva hi ।
  • mayi sarvamasadviddhi evaṃ homaṃ sudurlabham ॥ 44॥
  • dṛṣṭaṃ śrutamasadviddhi otaṃ protamasanmayi ।
  • kāryākāryamasadviddhi evaṃ homaṃ sudurlabham ॥ 45॥
  • dṛṣṭaprāptimasadviddhi santoṣamasadeva hi ।
  • sarvakarmāṇyasadviddhi evaṃ homaṃ sudurlabham ॥ 46॥
  • sarvāsarvamasadviddhi pūrṇāpūrṇamasat pare ।
  • sukhaṃ duḥkhamasadviddhi evaṃ homaṃ sudurlabham ॥ 47॥
  • yathādharmamasadviddhi puṇyāpuṇyamasat sadā ।
  • lābhālābhamasadviddhi sadā dehamasat sadā ॥ 48॥
  • sadā jayamasadviddhi sadā garvamasat sadā ।
  • manomayamasadviddhi saṃśayaṃ niścayaṃ tathā ॥ 49॥
  • śabdaṃ sarvamasadviddhi sparśaṃ sarvamasat sadā ।
  • rūpaṃ sarvamasadviddhi rasaṃ sarvamasat sadā ॥ 50॥
  • gandhaṃ sarvamasadviddhi jñānaṃ sarvamasat sadā ।
  • bhūtaṃ bhavyamasadviddhi asat prakṛtirucyate ॥ 51॥
  • asadeva sadā sarvamasadeva bhavodbhavam ।
  • asadeva guṇaṃ sarvaṃ evaṃ homaṃ sudurlabham ॥ 52॥
  • śaśaśṛṅgavadeva tvaṃ śaśaśṛṅgavadasmyaham ।
  • śaśaśṛṅgavadevedaṃ śaśaśṛṅgavadantaram ॥ 53॥
  • ityevamātmahomākhyamuktaṃ prakaraṇaṃ mayā ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 54॥

skandaḥ -

  • yasmin saṃca vicaiti viśvamakhilaṃ dyotanti sūryendavo
  • vidyudvahnimarudgaṇāḥ savaruṇā bhītā bhajantīśvaram ।
  • bhūtaṃ cāpi bhavatyadṛśyamakhilaṃ śambhoḥ sukhāṃśaṃ jagat
  • jātaṃ cāpi janiṣyati pratibhavaṃ devāsurairniryapi ।
  • tannehāsti na kiñcidatra bhagavaddhyānānna kiñcit priyam ॥ 55॥
  • yaḥ prāṇāpānabhedairmananadhiyā dhāraṇāpañcakādyaiḥ
  • madhye viśvajanasya sannapi śivo no dṛśyate sūkṣmayā ।
  • buddhayādadhyātayāpi śrutivacanaśatairdeśikoktyaikasūktyā
  • yogairbhaktisamanvitaiḥ śivataro dṛśyo na cānyat tathā ॥ 56॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmatarpaṇātmahomākhya prakaraṇadvayavarṇanaṃ nāma daśamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com