ṛbhugītā 50 ॥ sudarśanasya muktilābha varṇanaṃ ca ॥

skandaḥ -

  • viṣṇustavānte vipro'sau sudarśanasamāhvayaḥ ।
  • snātvā'tha maṇikarṇyāṃ sa bhasmarudrākṣabhūṣaṇaḥ ॥ 1॥
  • sañjapan śatarudrīyaṃ pañcākṣaraparāyaṇaḥ ।
  • saṃpādya bilvapatrāṇi kamalānyamalānyapi ॥ 2॥
  • gandhākṣatairdhūpadīpairnaivedyairvividhairapi ।
  • viṣṇūpadiṣṭamārgeṇa nityamantargṛhasya hi ॥ 3॥
  • pradakṣiṇaṃ cakārāsau liṅgānyabhyarcayaṃstathā ।
  • viśveśvarāvimukteśau vīreśaṃ ca trilocanam ॥ 4॥
  • kṛttivāsaṃ vṛddhakāle kedāraṃ śūlaṭaṅkakam ।
  • ratneśaṃ bhārabhūteśaṃ candreśaṃ siddhakeśvaram ॥ 5॥
  • ghaṇṭākarṇeśvaraṃ caiva nāradeśaṃ yameśvaram ।
  • pulastipulaheśaṃ ca vikarṇeśaṃ phaleśvaram ॥ 6॥
  • kadrudreśamakhaṇḍeśaṃ ketumāliṃ gabhastikam ।
  • yamuneśaṃ varṇakeśaṃ bhadreśaṃ jyeṣṭhaśaṅkaram ॥ 7॥
  • nandikeśaṃ ca rāmeśaṃ karamardeśvaraṃ tathā ।
  • āvardeśaṃ mataṅgeśaṃ vāsukīśaṃ drutīśvaram ॥ 8॥
  • sūryeśamaryameśaṃ ca tūṇīśaṃ gālaveśvaram ।
  • kaṇvakātyāyaneśaṃ ca candracūḍeśvaraṃ tathā ॥ 9॥
  • udāvarteśvaraṃ caiva tṛṇajyotīśvaraṃ sadā ।
  • kaṅkaṇeśaṃ taṅkaṇeśaṃ skandeśaṃ tārakeśvaram ॥ 10॥
  • jambukeśaṃ ca jñāneśaṃ nandīśaṃ gaṇapeśvaram ।
  • etānyantargṛhe vipraḥ pūjayan parayā mudā ॥ 11॥
  • ḍhuṇḍhyādigaṇapāṃścaiva bhairavaṃ cāpi nityaśaḥ ।
  • annapūrṇāmannadātrīṃ sākṣāllokaikamātaram ॥ 12॥
  • daṇḍapāṇiṃ kṣetrapālaṃ samyagabhyarcya tasthivān ।
  • tīrthānyanyānyapi munirmaṇikarṇyādi sattama ॥ 13॥
  • jñānodaṃ siddhakūpaṃ ca vṛddhakūpaṃ piśācakam ।
  • ṛṇamocanatīrthaṃ ca gargatīrthaṃ mahattaram ॥ 14॥
  • snātvā saniyamaṃ vipro nityaṃ pañcanade hṛde ।
  • kiraṇāṃ dhūtapāpāṃ ca pañcagaṅgāmapi dvijaḥ ॥ 15॥
  • gaṅgāṃ manoramāṃ tuṅgāṃ sarvapāpapraṇāśinīm ।
  • muktimaṇṭapamāsthāya sa japan śatarudriyam ॥ 16॥
  • aṣṭottarasahasraṃ vai japan pañcākṣaraṃ dvijaḥ ।
  • pakṣe pakṣe tathā kurvan pañcakrośapradakṣiṇam ॥ 17॥
  • antargṛhādbahirdeśe cakārāvasathaṃ tadā ।
  • evaṃ saṃvasatastasya kālo bhūyānavartata ॥ 18॥
  • tatra dṛṣṭvā taponiṣṭhaṃ sudarśanasamāhvayam ।
  • viṣṇustadā vai taṃ vipraṃ samāhūya śivārcakam ॥ 19॥
  • punaḥ prāha prasannena cetasā munisattamam ।

viṣṇuḥ -

  • bhoḥ sudarśanaviprendra śivārcanaparāyaṇa ।
  • jñānapātraṃ bhavāneva viśveśakṛpayā'dhunā ॥ 20॥
  • tvayā tapāṃsi taptāni iṣṭā yajñāstvayaiva hi ।
  • adhītāśca tvayā vedāḥ kāśyāṃ vāso yatastava ॥ 21॥
  • bahubhirjanmabhiryena kṛtaṃ kṣetre mahattapaḥ ।
  • tasyaiva siddhyatyamalā kāśīyaṃ muktikāśikā ॥ 22॥
  • tava bhāgyasya nānto'sti mune tvaṃ bhāgyavānasi ।
  • kiñcaikaṃ tava vakṣyāmi hitamātyantikaṃ śṛṇu ॥ 23॥
  • viśveśakṛpayā te'dya muktirante bhaviṣyati ।
  • rudrākṣanāmapuṇyaṃ yat nāmnāṃ sāhasramuttamam ॥ 24॥
  • upadekṣyāmi te vipra nāmasāhasramīśituḥ ।
  • tenārcayeśaṃ viśveśaṃ bilvapatrairmanoharaiḥ ॥ 25॥
  • varṣamekaṃ nirāhāro viśveśaṃ pūjayan sadā ।
  • saṃvatsarānte muktastvaṃ bhaviṣyati na saṃśayaḥ ॥ 26॥
  • tvaddehāpagame mantraṃ pañcākṣaramanuttamam ।
  • dadāti devo viśveśastena mukto bhaviṣyati ॥ 27॥
  • śaivebhyaḥ sannajīvebhyo dadātīmaṃ mahāmanum ।

skandaḥ -

  • iti viṣṇuvacaḥ śrutvā praṇamyāha hariṃ tadā ।
  • sudarśano yayācetthaṃ nāmnāṃ sāhasramuttamam ॥ 28॥
  • bhagavan daityavṛndaghna viṣṇo jiṣṇo namo'stu te ।
  • sahasranāmnāṃ yaddivyaṃ viśveśasyāśu tadvada ॥ 29॥
  • yena japtena deveśaḥ pūjito bilvapatrakaiḥ ।
  • dadāti mokṣasāmrājyaṃ dehānte tadvadāśu me ॥ 30॥
  • tadā vipravacaḥ śrutvā tasmai copādiśat svayam ।
  • sahasranāmnāṃ devasya hiraṇyasyetyādi sattama ॥ 31॥
  • tena saṃpūjya viśveśaṃ varṣamekamatandritaḥ ।
  • komalāraktabilvaiśca stotreṇānena tuṣṭuve ॥ 32॥

sudarśanaḥ -

  • āśīviṣāṅgaparimaṇḍalakaṇṭhabhāga-
  • rājatsusāgarabhavograviṣoruśobha ।
  • phālasphurajjvalanadīptividīpitāśā-
  • śokāvakāśa tapanākṣa mṛgāṅkamaule ॥ 33॥
  • kruddhoḍujāyāpatidhṛtārdhaśarīraśobha
  • pāhyāśu śāsitamakhāndhakadakṣaśatro ।
  • sutrāmavajrakaradaṇḍavikhaṇḍitoru-
  • pakṣādyaghakṣitidharordhvaśayāva śaṃbho ॥ 34॥
  • utphullahallakalasatkaravīramālā-
  • bhrājatsukandharaśarīra pinākapāṇe ।
  • cañcatsucandrakalikottamacārumauliṃ
  • liṅge kuluñcapatimambikayā sametam ॥ 35॥
  • chāyādhavānujalasacchadanaiḥ paripūjya bhaktyā
  • muktena svasya ca virājitavaṃśakoṭyā ।
  • sāyaṃ saṅgavapuṅgavoruvahanaṃ śrītuṅgaliṅgārcakaḥ
  • śāṅgaḥ pātakasaṅgabhaṅgacaturaścāsaṅganityāntaraḥ ॥ 36॥
  • phālākṣasphuradakṣijasphuradurusphūliṅgadagdhāṅgakā-
  • naṅgottuṅgamataṅgakṛttivasanaṃ liṅgaṃ bhaje śāṅkaram ।
  • acchācchāgavahāṃ suratāmīkṣāśinānte vibho
  • vṛṣyaṃ śāṅkaravāhanāmaniratāḥ somaṃ tathā vājinam ॥ 37॥
  • tyaktvā janmavināśanaṃ tviti muhuste jihvayā sattamāḥ
  • ye śaṃbhoḥ sakṛdeva nāmaniratāḥ śāṅgāḥ svataḥ pāvanāḥ ॥ 38॥
  • mṛgāṅka maulimīśvaraṃ mṛgendraśatrujatvacam ।
  • vasānamindusaprabhaṃ mṛgādyabālasatkaram ।
  • bhaje mṛgendrasaprabhaṃ ..??... ॥ 39॥

skandaḥ -

  • evaṃ stuvantaṃ viśveśaṃ sudarśanamatandritam ।
  • prāhetthaṃ śaurimābhāṣya śaṃbhorbhaktivivardhanam ॥ 40॥

viṣṇuḥ -

  • atraivāmaraṇaṃ vipra vasa tvaṃ niyatāśanaḥ ।
  • nāmnāṃ sahasraṃ prajapan śatarudrīyameva ca ॥ 41॥
  • antargṛhāt bahiḥ sthitvā pūjayāśu maheśvaram ।
  • tavānte bhūrikaruṇo mokṣaṃ dāsyatyasaṃśayam ॥ 42॥
  • sa praṇamyāha viśveśaṃ dṛṣṭvā prāha sudarśanam ।
  • dhanyastvaṃ liṅge'pyanudinagalitasvāntaraṅgāghasaṅghaḥ
  • puṃsāṃ varyādyabhaktyā yamaniyamavarairviśvavandyaṃ prabhāte ।
  • datvā bilvavaraṃ sadaṃbujadalaṃ kiñcijjalaṃ vā muhuḥ
  • prāpnotīśvarapādapaṅkajamumānāthādya muktipradam ॥ 43॥
  • ko vā tvatsadṛśo bhavedagapatipremaikaliṅgārcako
  • muktānāṃ pravarordhvakeśavilasacchrībhaktibījāṅkuraiḥ ।
  • devā vāpyasurāḥ surā munivarā bhārā bhuvaḥ kevalaṃ
  • vīrā vā karavīrapuṣpavilasanmālāprade no samaḥ ॥ 44॥
  • vane vā rājye vāpyagapatisutānāyakamaho
  • sphuralliṅgārcāyāṃ niyamamatabhāvena manasā ।
  • haraṃ bhaktyā sādhya tribhuvanatṛṇāḍambaravara-
  • prarūḍhairbhāgyairvā na hi khalu sa sajjeta bhuvane ॥ 45॥
  • na dānairyogairvā vidhivihitavarṇāśramabharaiḥ
  • apārairvedāntaprativacanavākyānusaraṇaiḥ ।
  • na manye'haṃ svānte bhavabhajanabhāvena manasā
  • muhurliṅgaṃ śāṅgaṃ bhajati paramānandakuharaḥ ॥ 46॥
  • śarvaṃ paravatanandinīpatimahānandāmbudheḥ pāragā
  • rāgatyāgahṛdā virāgaparamā bhasmāṅgarāgādarāḥ ।
  • mārāpāraśarābhighātarahitā dhīrorudhārārasaiḥ
  • pārāvāramahāghasaṃsṛtibharaṃ tīrṇāḥ śivābhyarcanāt ॥ 47॥
  • mārkaṇḍeyasutaṃ purā'ntakabhayādyo'rakṣadīśo haraḥ
  • tatpādāmbujarāgarañjitamanā nāpnoti kiṃ vā phalam ।
  • taṃ mṛtyuñjayamañjasā praṇamatāmojojimadhye jayaṃ
  • jetārotaparājayo janijarārogairvimuktiṃ labhet ॥ 48॥
  • bhūtāyāṃ bhūtanāthaṃ tvaghamatitilakākārabhillotthaśalyaiḥ
  • dhāvan bhallūkapṛṣṭhe niśi kila sumahadvyāghrabhītyā'ruroha ।
  • bilvaṃ nalvaprabhaṃ tacchadaghanamasakṛt pātayāmāsa mūle
  • nidrātandrojjhito'sau mṛgagaṇakalane mūlaliṅge'tha śāṅge ॥ 49॥
  • tenābhūdbhagavān gaṇottamavaro muktāghasaṅghastadā
  • caṇḍāṃśostanayena pūjitapadaḥ sārūpyamāpeśituḥ ।
  • gaṅgācandrakalākapardavilasatphālasphuliṅgojjvalad
  • vālanyaṅkukarāgrasaṃgatamahāśūlāhi ṭaṃkodyataḥ ॥ 50॥
  • caitre citraiḥ pātakairvipramukto vaiśākhe vai duḥkhaśākhāvimuktaḥ ।
  • jyeṣṭhe śreṣṭho bhavateṣāḍhamāsi putraprāptiḥ śrāvaṇe śrāntināśaḥ ॥ 51॥
  • bhādre bhadro bhavate cāśvine vai aśvaprāptiḥ kārtike kīrtilābhaḥ ।
  • mārge muktermārgametallabheta puṣye puṇyaṃ māghake cāghanāśaḥ ॥ 52॥
  • phalgu tvaṃho phālgune māsi
  • naśyedīśārcāto bilvapatraiścaliṅge ।
  • evaṃ tattanmāsi pūjyeśaliṅgaṃ
  • citraiḥ pāpairvipramukto dvijendraḥ ॥ 53॥
  • dūrvāṅkurairabhinavaiḥ śaśidhāmacūḍa-
  • liṅgārcanena pariśeṣayadaṅkurāṇi ।
  • saṃsāraghoratararūpakarāṇi sadyaḥ
  • muktyaṅkurāṇi parivardhayatīha dhanyaḥ ॥ 54॥
  • gokṣīrekṣukṣaudrakhaṇḍājyadadhnā
  • sannārelaiḥ pānasāmrādisāraiḥ ।
  • viśveśānaṃ satsitāratnatoyaiḥ
  • gandhodairvā siñcya doṣairvimuktaḥ ॥ 55॥
  • liṅgaṃ candanalepasaṅgatamumākāntasya paśyanti ye
  • te saṃsārabhujaṅgabhaṅgapatanānaṅgāṅgasaṅgojjhitāḥ ।
  • vyaṅgaṃ sarvasamarcanaṃ bhagavataḥ sāṅgaṃ bhavecchāṅkaraṃ
  • śaṅgāpāṅgakṛpākaṭākṣalaharī tasmiṃściraṃ tiṣṭhati ॥ 56॥
  • muralisaralirāgairmardalaistālaśaṅkhaiḥ
  • paṭupaṭahaninādadhvāntasandhānaghoṣaiḥ ।
  • dundubhyāghātavādairvarayuvatimahānṛttasaṃraṃbharaṅgaiḥ
  • darśeṣvādarśadarśo bhagavati girijānāyake muktihetuḥ ॥ 57॥
  • svacchacchatrachavīnāṃ vividhajitamahācchāyayā channamaiśaṃ
  • śīrṣaṃ vicchinnapāpo bhavati bhavaharaḥ pūjakaḥ śambhubhaktyā ।
  • cañcaccandrābhakāṇḍapravilasadamalasvarṇaratnāgrabhābhi-
  • rdīpyaccāmarakoṭibhiḥ sphuṭapaṭaghaṭitaiścākacakyaiḥ patākaiḥ ॥ 58॥
  • saṃpaśyāruṇabhūruhottamaśikhāsaṃleḍhitārāgaṇaṃ
  • tārānāthakalādharorusumahāliṅgaughasaṃsevitam ।
  • bilvānāṃ kulametadatra sumahāpāpaughasaṃhārakṛt
  • vārāṇāṃ nikhilapramodajanakaṃ śambhoḥ priyaṃ kevalam ॥ 59॥
  • annaṃ potrimalāyate dhanarasaṃ kauleyamūtrāyate
  • saṃveśo nigalāyate mama sadānando kandāyate ।
  • śambho te smaraṇāntarāyabharita prāṇaḥ kṛpāṇāyate ॥ 60॥
  • kaḥ kalpadrumupekṣya cittaphaladaṃ tūlādidānakṣayaṃ
  • babbūlaṃ parisevate kṣudadhiko vātūladānakṣamam ।
  • tadvacchaṅkarakiṅkaro vidhiharibrahmendracandrānalān
  • sevedyo vidhivañcitaḥ kalibalaprācuryato mūḍhadhīḥ ॥ 61॥
  • suvarṇāṇḍodbhūtastutigatisamarcyāṇḍajavara-
  • prapādaṃ tvāṃ kaścid bhajati bhuvane bhaktiparamaḥ ।
  • mahācaṇḍoddaṇḍaprakaṭitabhuvaṃ tāṇḍavaparaṃ
  • vibhuṃ santaṃ nityaṃ bhaja bhagaṇanāthāmalajaṭam ॥ 62॥
  • ajagavakara viṣṇubāṇa śambho
  • duritaharāntakanāśa pāhi māmanātham ।
  • bhavadabhayapadābjavaryameta
  • mama cittasarastaṭānnayātu cādya ॥ 63॥
  • itthaṃ viṣṇuśca kāśyāṃ pramathapatimagāt pūjya viśveśvaraṃ taṃ
  • kṣitisuravaravaryaṃ cānuśāsyetthamiṣṭam ।
  • sa ca munigaṇamadhye prāpya muktiṃ tathānte
  • pramathapatipadāb{}je līnahīnāṅgasaṅgaḥ ॥ 64॥

sūtaḥ -

  • itthaṃ śrutvā munīndro'sau jaigīṣavyo'vadadvibhum ।
  • praṇipatya prahṛṣṭātmā ṣaṣṭhāṃśaṃ vai ṣaḍāsyataḥ ॥ 65॥

jaigīṣavyaḥ -

  • māramārakajānandavasatermahimā katham ।
  • nāmnāṃ sahasrametacca vada me karuṇānidhe ॥ 66॥
  • kṣetrāṇāṃ cāpyathānyānāṃ mahimāṃ vada sadguro ।
  • śūratārakasaṃhartastvatto nānyo gururmama ॥ 67॥
  • tacchrutvā tu munervākyaṃ skandaḥ prāhātha taṃ munim ।

skandaḥ -

  • āgāminyaṃśake'smiṃstava hṛdayamahānandasindhau vidhūttha-
  • prācuryaprakaṭaiḥ karopamamahāsaptamāṃśe viśeṣe ।
  • nāmnāṃ cāpi sahasrakaṃ bhagavataḥ śambhoḥ priyaṃ kevalaṃ
  • asyānandavanasya caiva mahimā tvaṃ vai śṛṇuṣvādarāt ॥ 68॥
  • ugroṃ'śaḥ śaśiśekhareṇa kathito vedāntasārātmakaḥ
  • ṣaṣṭhaḥ ṣaṇmukhasattamāya sa dadau tadbrahmaṇe so'pyadāt ।
  • putrāyātmabhavāya tadbhavaharaṃ śrutvā bhaved jñānavit
  • coktvā janmaśatāyutārjitamahāpāpairvimukto bhavet ॥ 69॥
  • śrutvāṃśametad bhavatāpapāpahaṃ śivāspadajñānadamuttamaṃ mahat ।
  • dhyānena vijñānadamātmadarśanaṃ dadāti śambhoḥ padabhaktibhāvataḥ ॥ 70॥

sūtaḥ -

  • adhyāyapādādhyayane'pi vidyā buddhyā hṛdi dhyāyati bandhamuktyai ।
  • svādhyāyatāntāya śamānvitāya dadyādyadadyānna vibhedyametat ॥ 71॥
  • itthaṃ sūtavacodyatamahānandaikamodaprabhā
  • bhāsvadbhāskarasaprabhā munivarāḥ saṃtuṣṭuvustaṃ tadā ।
  • vedodyadvacanāśiṣā prahṛṣitāḥ sūtaṃ jayetyuccaran
  • pyāho jagmuratīva harṣitahṛdā viśveśvaraṃ vīkṣitum ॥ 72॥
  • ॥ śaṅkarākhyaḥ ṣaṣṭhāṃśaḥ samāptaḥ॥
  • ॥ sarvaṃ śrīramaṇārpaṇamastu ॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe sudarśanasya muktilābhavarṇanaṃ aṃśaśravaṇaphalanirūpaṇaṃ ca nāma pañcāśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com