ṛbhugītā 29 ॥ tanmaya-bhāvopadeśa prakaraṇam ॥

ṛbhuḥ -

  • atyantaṃ tanmayaṃ vakṣye durlabhaṃ yogināmapi ।
  • vedaśāstreṣu deveṣu rahasyamatidurlabham ॥ 1॥
  • yaḥ paraṃ brahma sarvātmā saccidānandavigrahaḥ ।
  • sarvātmā paramātmā hi tanmayo bhava sarvadā ॥ 2॥
  • ātmarūpamidaṃ sarvamādyantarahito'jayaḥ ।
  • kāryākāryamidaṃ nāsti tanmayo bhava sarvadā ॥ 3॥
  • yatra dvaitabhayaṃ nāsti yatrādvaitaprabodhanam ।
  • śāntāśāntadvayaṃ nāsti tanmayo bhava sarvadā ॥ 4॥
  • yatra saṅkalpakaṃ nāsti yatra bhrāntirna vidyate ।
  • tadeva hi matirnāsti tanmayo bhava sarvadā ॥ 5॥
  • yatra brahmaṇi nāstyeva yatra bhāvi vikalpanam ।
  • yatra sarvaṃ jagannāsti tanmayo bhava sarvadā ॥ 6॥
  • yatra bhāvamabhāvaṃ vā manobhrānti vikalpanam ।
  • yatra bhrānterna vārtā vā tanmayo bhava sarvadā ॥ 7॥
  • yatra nāsti sukhaṃ nāsti deho'hamiti rūpakam ।
  • sarvasaṅkalpanirmuktaṃ tanmayo bhava sarvadā ॥ 8॥
  • yatra brahma vinā bhāvo yatra doṣo na vidyate ।
  • yatra dvandvabhayaṃ nāsti tanmayo bhava sarvadā ॥ 9॥
  • yatra vākkāyakāryaṃ vā yatra kalpo layaṃ gataḥ ।
  • yatra prapañcaṃ notpannaṃ tanmayo bhava sarvadā ॥ 10॥
  • yatra māyā prakāśo na māyā kāryaṃ na kiñcana ।
  • yatra dṛśyamadṛśyaṃ vā tanmayo bhava sarvadā ॥ 11॥
  • vidvān vidyāpi nāstyeva yatra pakṣavipakṣakau ।
  • na yatra doṣādoṣau vā tanmayo bhava sarvadā ॥ 12॥
  • yatra viṣṇutvabhedo na yatra brahmā na vidyate ।
  • yatra śaṅkarabhedo na tanmayo bhava sarvadā ॥ 13॥
  • na yatra sadasadbhedo na yatra kalanāpadam ।
  • na yatra jīvakalanā tanmayo bhava sarvadā ॥ 14॥
  • na yatra śaṅkaradhyānaṃ na yatra paramaṃ padam ।
  • na yatra kalanākāraṃ tanmayo bhava sarvadā ॥ 15॥
  • na yatrāṇurmahattvaṃ ca yatra santoṣakalpanam ।
  • yatra prapañcamābhāsaṃ tanmayo bhava sarvadā ॥ 16॥
  • na yatra dehakalanaṃ na yatra hi kutūhalam ।
  • na yatra cittakalanaṃ tanmayo bhava sarvadā ॥ 17॥
  • na yatra buddhivijñānaṃ na yatrātmā manomayaḥ ।
  • na yatra kāmakalanaṃ tanmayo bhava sarvadā ॥ 18॥
  • na yatra mokṣaviśrāntiryatra bandhatvavigrahaḥ ।
  • na yatra śāśvataṃ jñānaṃ tanmayo bhava sarvadā ॥ 19॥
  • na yatra kālakalanaṃ yatra duḥkhatvabhāvanam ।
  • na yatra dehakalanaṃ tanmayo bhava sarvadā ॥ 20॥
  • na yatra jīvavairāgyaṃ yatra śāstravikalpanam ।
  • yatrāhamahamātmatvaṃ tanmayo bhava sarvadā ॥ 21॥
  • na yatra jīvanmuktirvā yatra dehavimocanam ।
  • yatra saṅkalpitaṃ kāryaṃ tanmayo bhava sarvadā ॥ 22॥
  • na yatra bhūtakalanaṃ yatrānyatvaprabhāvanam ।
  • na yatra jīvabhedo vā tanmayo bhava sarvadā ॥ 23॥
  • yatrānandapadaṃ brahma yatrānandapadaṃ sukham ।
  • yatrānandaguṇaṃ nityaṃ tanmayo bhava sarvadā ॥ 24॥
  • na yatra vastuprabhavaṃ na yatrāpajayojayaḥ ।
  • na yatra vākyakathanaṃ tanmayo bhava sarvadā ॥ 25॥
  • na yatrātmavicārāṅgaṃ na yatra śravaṇākulam ।
  • na yatra ca mahānandaṃ tanmayo bhava sarvadā ॥ 26॥
  • na yatra hi sajātīyaṃ vijātīyaṃ na yatra hi ।
  • na yatra svagataṃ bhedaṃ tanmayo bhava sarvadā ॥ 27॥
  • na yatra narako ghoro na yatra svargasaṃpadaḥ ।
  • na yatra brahmaloko vā tanmayo bhava sarvadā ॥ 28॥
  • na yatra viṣṇusāyujyaṃ yatra kailāsaparvataḥ ।
  • brahmāṇḍamaṇḍalaṃ yatra tanmayo bhava sarvadā ॥ 29॥
  • na yatra bhūṣaṇaṃ yatra dūṣaṇaṃ vā na vidyate ।
  • na yatra samatā doṣaṃ tanmayo bhava sarvadā ॥ 30॥
  • na yatra manasā bhāvo na yatra savikalpanam ।
  • na yatrānubhavaṃ duḥkhaṃ tanmayo bhava sarvadā ॥ 31॥
  • yatra pāpabhayaṃ nāsti pañcapāpādapi kvacit ।
  • na yatra saṅgadoṣaṃ vā tanmayo bhava sarvadā ॥ 32॥
  • yatra tāpatrayaṃ nāsti yatra jīvatrayaṃ kvacit ।
  • yatra viśvavikalpākhyaṃ tanmayo bhava sarvadā ॥ 33॥
  • na yatra bodhamutpannaṃ na yatra jagatāṃ bhramaḥ ।
  • na yatra karaṇākāraṃ tanmayo bhava sarvadā ॥ 34॥
  • na yatra hi mano rājyaṃ yatraiva paramaṃ sukham ।
  • yatra vai śāśvataṃ sthānaṃ tanmayo bhava sarvadā ॥ 35॥
  • yatra vai kāraṇaṃ śāntaṃ yatraiva sakalaṃ sukham ।
  • yadgatvā na nivartante tanmayo bhava sarvadā ॥ 36॥
  • yad jñātvā mucyate sarvaṃ yad jñātvā'nyanna vidyate ।
  • yad jñātvā nānyavijñānaṃ tanmayo bhava sarvadā ॥ 37॥
  • yatraiva doṣaṃ notpannaṃ yatraiva sthānaniścalaḥ ।
  • yatraiva jīvasaṅghātaḥ tanmayo bhava sarvadā ॥ 38॥
  • yatraiva nityatṛptātmā yatraivānandaniścalam ।
  • yatraiva niścalaṃ śāntaṃ tanmayo bhava sarvadā ॥ 39॥
  • yatraiva sarvasaukhyaṃ vā yatraiva sannirūpaṇam ।
  • yatraiva niścayākāraṃ tanmayo bhava sarvadā ॥ 40॥
  • na yatrāhaṃ na yatra tvaṃ na yatra tvaṃ svayaṃ svayam ।
  • yatraiva niścayaṃ śāntaṃ tanmayo bhava sarvadā ॥ 41॥
  • yatraiva modate nityaṃ yatraiva sukhamedhate ।
  • yatra duḥkhabhayaṃ nāsti tanmayo bhava sarvadā ॥ 42॥
  • yatraiva cinmayākāraṃ yatraivānandasāgaraḥ ।
  • yatraiva paramaṃ sākṣāt tanmayo bhava sarvadā ॥ 43॥
  • yatraiva svayamevātra svayameva tadeva hi ।
  • svasvātmanoktabhedo'sti tanmayo bhava sarvadā ॥ 44॥
  • yatraiva paramānandaṃ svayameva sukhaṃ param ।
  • yatraivābhedakalanaṃ tanmayo bhava sarvadā ॥ 45॥
  • na yatra cāṇumātraṃ vā na yatra manaso malam ।
  • na yatra ca dadāmyeva tanmayo bhava sarvadā ॥ 46॥
  • yatra cittaṃ mṛtaṃ dehaṃ mano maraṇamātmanaḥ ।
  • yatra smṛtirlayaṃ yāti tanmayo bhava sarvadā ॥ 47॥
  • yatraivāhaṃ mṛto nūnaṃ yatra kāmo layaṃ gataḥ ।
  • yatraiva paramānandaṃ tanmayo bhava sarvadā ॥ 48॥
  • yatra devāstrayo līnaṃ yatra dehādayo mṛtāḥ ।
  • na yatra vyavahāro'sti tanmayo bhava sarvadā ॥ 49॥
  • yatra magno nirāyāso yatra magno na paśyati ।
  • yatra magno na janmādistanmayo bhava sarvadā ॥ 50॥
  • yatra magno na cābhāti yatra jāgranna vidyate ।
  • yatraiva mohamaraṇaṃ tanmayo bhava sarvadā ॥ 51॥
  • yatraiva kālamaraṇaṃ yatra yogo layaṃ gataḥ ।
  • yatra satsaṅgatirnaṣṭā tanmayo bhava sarvadā ॥ 52॥
  • yatraiva brahmaṇo rūpaṃ yatraivānandamātrakam ।
  • yatraiva paramānandaṃ tanmayo bhava sarvadā ॥ 53॥
  • yatra viśvaṃ kvacinnāsti yatra nāsti tato jagat ।
  • yatrāntaḥkaraṇaṃ nāsti tanmayo bhava sarvadā ॥ 54॥
  • yatraiva sukhamātraṃ ca yatraivānandamātrakam ।
  • yatraiva paramānandaṃ tanmayo bhava sarvadā ॥ 55॥
  • yatra sanmātracaitanyaṃ yatra cinmātramātrakam ।
  • yatrānandamayaṃ bhāti tanmayo bhava sarvadā ॥ 56॥
  • yatra sākṣāt paraṃ brahma yatra sākṣāt svayaṃ param ।
  • yatra śāntaṃ paraṃ lakṣyaṃ tanmayo bhava sarvadā ॥ 57॥
  • yatra sākṣādakhaṇḍārthaṃ yatra sākṣāt parāyaṇam ।
  • yatra nāśādikaṃ nāsti tanmayo bhava sarvadā ॥ 58॥
  • yatra sākṣāt svayaṃ mātraṃ yatra sākṣātsvayaṃ jayam ।
  • yatra sākṣānmahānātmā tanmayo bhava sarvadā ॥ 59॥
  • yatra sākṣāt paraṃ tattvaṃ yatra sākṣāt svayaṃ mahat ।
  • yatra sākṣāttu vijñānaṃ tanmayo bhava sarvadā ॥ 60॥
  • yatra sākṣādguṇātītaṃ yatra sākṣāddhi nirmalam ।
  • yatra sākṣāt sadāśuddhaṃ tanmayo bhava sarvadā ॥ 61॥
  • yatra sākṣānmahānātmā yatra sākṣāt sukhāt sukham ।
  • yatraiva jñānavijñānaṃ tanmayo bhava sarvadā ॥ 62॥
  • yatraiva hi svayaṃ jyotiryatraiva svayamadvayam ।
  • yatraiva paramānandaṃ tanmayo bhava sarvadā ॥ 63॥
  • evaṃ tanmayabhāvoktaṃ evaṃ nityaśanityaśaḥ ।
  • brahmāhaṃ saccidānandaṃ akhaṇḍo'haṃ sadā sukham ॥ 64॥
  • vijñānaṃ brahmamātro'haṃ sa śāntaṃ paramo'smyaham ।
  • cidahaṃ cittahīno'haṃ nāhaṃ so'haṃ bhavāmyaham ॥ 65॥
  • tadahaṃ cidahaṃ so'haṃ nirmalo'hamahaṃ param ।
  • paro'haṃ paramo'haṃ vai sarvaṃ tyajya sukhībhava ॥ 66॥
  • idaṃ sarvaṃ cittaśeṣaṃ śuddhatvakamalīkṛtam ।
  • evaṃ sarvaṃ parityajya vismṛtvā śuddhakāṣṭhavat ॥ 67॥
  • pretavaddehaṃ saṃtyajya kāṣṭhavalloṣṭhavat sadā ।
  • smaraṇaṃ ca parityajya brahmamātraparo bhava ॥ 68॥
  • etat prakaraṇaṃ yastu śṛṇoti sakṛdasti vā ।
  • mahāpātakayukto'pi sarvaṃ tyaktvā paraṃ gataḥ ॥ 69॥
  • aṅgāvabaddhābhirupāsanābhi-
  • rvadanti vedāḥ kila tvāmasaṅgam ।
  • samastahṛtkośaviśeṣasaṅgaṃ
  • bhūmānamātmānamakhaṇḍarūpam ॥ 70॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde tanmayabhāvopadeśaprakaraṇaṃ nāma ekonatriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com