ṛbhugītā 41 ॥ grantha-praśasti nirūpaṇam ॥

ṛbhuḥ -

  • ahaṃ brahma na sandehaḥ ahaṃ brahma na saṃśayaḥ ।
  • ahaṃ brahmaiva nityātmā ahameva parātparaḥ ॥ 1॥
  • cinmātro'haṃ na sandeha iti niścitya taṃ tyaja ।
  • satyaṃ satyaṃ punaḥ satyamātmano'nyanna kiñcana ॥ 2॥
  • śivapādadvayaṃ spṛṣṭvā vadāmīdaṃ na kiñcana ।
  • gurupādadvayaṃ spṛṣṭvā vadāmīdaṃ na kiñcana ॥ 3॥
  • jihvayā paraśuṃ taptaṃ dhārayāmi na saṃśayaḥ ।
  • vedaśāstrādikaṃ spṛṣṭvā vadāmīdaṃ viniścitam ॥ 4॥
  • niścayātman niścayastvaṃ niścayena sukhī bhava ।
  • cinmayastvaṃ cinmayatvaṃ cinmayānanda eva hi ॥ 5॥
  • brahmaiva brahmabhūtātmā brahmaiva tvaṃ na saṃśayaḥ ।
  • sarvamuktaṃ bhagavatā yogināmapi durlabham ॥ 6॥
  • devānāṃ ca ṛṣīṇāṃ ca atyantaṃ durlabhaṃ sadā ।
  • aiśvaraṃ paramaṃ jñānamupadiṣṭaṃ śivena hi ॥ 7॥
  • etat jñānaṃ samānītaṃ kailāsācchaṅkarāntikāt ।
  • devānāṃ dakṣiṇāmūrtirdaśasāhasravatsarān ॥ 8॥
  • vighneśo bahusāhasraṃ vatsaraṃ copadiṣṭavān ।
  • sākṣācchivo'pi pārvatyai vatsaraṃ copadiṣṭavān ॥ 9॥
  • kṣīrābdhau ca mahāviṣṇurbrahmaṇe copadiṣṭavān ।
  • kadācitbrahmaloke tu matpituścoktavānaham ॥ 10॥
  • nāradādi ṛṣīṇāṃ ca upadiṣṭaṃ mahadbahu ।
  • ayātayāmaṃ vistāraṃ gṛhītvā'hamihāgataḥ ॥ 11॥
  • na samaṃ pādamekaṃ ca tīrthakoṭiphalaṃ labhet ।
  • na samaṃ granthametasya bhūmidānaphalaṃ labhet ॥ 12॥
  • ekānubhavamātrasya na sarvaṃ sarvadānakam ।
  • ślokārdhaśravaṇasyāpi na samaṃ kiñcideva hi ॥ 13॥
  • tātparyaśravaṇābhāve paṭhaṃstūṣṇīṃ sa mucyate ।
  • sarvaṃ santyajya satatametadgranthaṃ samabhyaset ॥ 14॥
  • sarvamantraṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvadevāṃśca santyajya etadgranthaṃ samabhyaset ॥ 15॥
  • sarvasnānaṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvabhāvaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 16॥
  • sarvahomaṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvadānaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 17॥
  • sarvapūjāṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvaguhyaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 18॥
  • sarvasevāṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvāstitvaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 19॥
  • sarvapāṭhaṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvābhyāsaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 20॥
  • deśikaṃ ca parityajya etadgranthaṃ samabhyaset ।
  • guruṃ vāpi parityajya etadgranthaṃ samabhyaset ॥ 21॥
  • sarvalokaṃ ca santyajya etadgranthaṃ samabhyaset ।
  • sarvaiśvaryaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 22॥
  • sarvasaṅkalpakaṃ tyajya etadgranthaṃ samabhyaset ।
  • sarvapuṇyaṃ ca santyajya etadgranthaṃ samabhyaset ॥ 23॥
  • etadgranthaṃ paraṃ brahma etadgranthaṃ samabhyaset ।
  • atraiva sarvavijñānaṃ atraiva paramaṃ padam ॥ 24॥
  • atraiva paramo mokṣa atraiva paramaṃ sukham ।
  • atraiva cittaviśrāntiratraiva granthibhedanam ॥ 25॥
  • atraiva jīvanmuktiśca atraiva sakalo japaḥ ।
  • etadgranthaṃ paṭhaṃstūṣṇīṃ sadyo muktimavāpnuyāt ॥ 26॥
  • sarvaśāstraṃ ca santyajya etanmātraṃ sadābhyaset ।
  • dine dine caikavāraṃ paṭheccenmukta eva saḥ ॥ 27॥
  • janmamadhye sakṛdvāpi śrutaṃ cet so'pi mucyate ।
  • sarvaśāstrasya siddhāntaṃ sarvavedasya saṃgraham ॥ 28॥
  • sārāt sārataraṃ sāraṃ sārāt sārataraṃ mahat ।
  • etadgranthasya na samaṃ trailokye'pi bhaviṣyati ॥ 29 ॥
  • na prasiddhiṃ gate loke na svarge'pi ca durlabham ।
  • brahmalokeṣu sarveṣu śāstreṣvapi ca durlabham ॥ 30॥
  • etadgranthaṃ kadācittu cauryaṃ kṛtvā pitāmahaḥ ।
  • kṣīrābdhau ca parityajya sarve muñcantu no iti ॥ 31॥
  • jñātvā kṣīrasamudrasya tīre prāptaṃ gṛhītavān ।
  • gṛhītaṃ cāpyasau dṛṣṭvā śapathaṃ ca pradattavān ॥ 32॥
  • tat ārabhya tallokaṃ tyaktvāhamimamāgataḥ ।
  • atyadbhutamidaṃ jñānaṃ granthaṃ caiva mahādbhutam ॥ 33॥
  • tad jño vaktā ca nāstyeva granthaśrotā ca durlabhaḥ ।
  • ātmaniṣṭhaikalabhyo'sau sadgururnaiṣa labhyate ॥ 34॥
  • granthavanto na labhyante tena na khyātirāgatā ।
  • bhavate darśitaṃ hyetadgamiṣyāmi yathāgatam ॥ 35॥
  • etāvaduktamātreṇa nidāgha ṛṣisattamaḥ ।
  • patitvā pādayostasya ānandāśrupariplutaḥ ॥ 36॥
  • uvāca vākyaṃ sānandaṃ sāṣṭāṅgaṃ praṇipatya ca ।

nidāghaḥ -

  • aho brahman kṛtārtho'smi kṛtārtho'smi na saṃśayaḥ ।
  • bhavatāṃ darśanenaiva majjanma saphalaṃ kṛtam ॥ 37॥
  • ekavākyasya manane mukto'haṃ nātra saṃśayaḥ ।
  • namaskaromi te pādau sopacāraṃ na vāstavau ॥ 38॥
  • tasyāpi nāvakāśo'sti ahameva na vāstavam ।
  • tvameva nāsti me nāsti brahmeti vacanaṃ na ca ॥ 39॥
  • brahmeti vacanaṃ nāsti brahmabhāvaṃ na kiñcana ।
  • etadgranthaṃ na me nāsti sarvaṃ brahmeti vidyate ॥ 40॥
  • sarvaṃ brahmeti vākyaṃ na sarvaṃ brahmeti taṃ na hi ।
  • taditi dvaitabhinnaṃ tu tvamiti dvaitamapyalam ॥ 41॥
  • evaṃ kiñcit kvacinnāsti sarvaṃ śāntaṃ nirāmayam ।
  • ekameva dvayaṃ nāsti ekatvamapi nāsti hi ॥ 42॥
  • bhinnadvandvaṃ jagaddoṣaṃ saṃsāradvaitavṛttikam ।
  • sākṣivṛttiprapañcaṃ vā akhaṇḍākāravṛttikam ॥ 43॥
  • akhaṇḍaikaraso nāsti gururvā śiṣya eva vā ।
  • bhavaddarśanamātreṇa sarvamevaṃ na saṃśayaḥ ॥ 44॥
  • brahmajyotirahaṃ prāpto jyotiṣāṃ jyotirasmyaham ।
  • namaste suguro brahman namaste gurunandana ।
  • evaṃ kṛtya namaskāraṃ tūṣṇīmāste sukhī svayam ॥ 45॥
  • kiṃ caṇḍabhānukaramaṇḍaladaṇḍitāni
  • kāṣṭhāmukheṣu galitāni namastatīti ।
  • yādṛkca tādṛgatha śaṅkaraliṅgasaṅga-
  • bhaṅgīni pāpakalaśailakulāni sadyaḥ ।
  • śrīmṛtyuñjaya rañjaya tribhuvanādhyakṣa prabho pāhi naḥ ॥ 46॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde granthapraśastinirūpaṇaṃ nāma ekacatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com