ṛbhugītā 33 ॥ saccidānanda rūpatā prakaraṇam ॥

ṛbhuḥ -

  • vakṣye paraṃ brahmamātramanutpannamidaṃ jagat ।
  • satpadānandamātro'hamanutpannamidaṃ jagat ॥ 1॥
  • ātmaivāhaṃ paraṃ brahma nānyat saṃsāradṛṣṭayaḥ ।
  • satpadānandamātro'hamanutpannamidaṃ jagat ॥ 2॥
  • satpadānandamātro'haṃ citpadānandavigraham ।
  • ahamevāhamevaikamahameva parāt paraḥ ॥ 3॥
  • saccidānadamevaikamahaṃ brahmaiva kevalam ।
  • ahamasmi sadā bhāmi evaṃ rūpaṃ kuto'pyasat ॥ 4॥
  • tvamityevaṃ paraṃ brahma cinmayānandarūpavān ।
  • cidākāraṃ cidākāśaṃ cideva paramaṃ sukham ॥ 5॥
  • ātmaivāhamasannāhaṃ kūṭastho'haṃ guruḥ paraḥ ।
  • kālaṃ nāsti jagannāsti kalmaṣatvānubhāvanam ॥ 6॥
  • ahameva paraṃ brahma ahameva sadā śivaḥ ।
  • śuddhacaitanya evāhaṃ śuddhasatvānubhāvanaḥ ॥ 7॥
  • advayānandamātro'hamavyayo'haṃ mahānaham ।
  • sarvaṃ brahmaiva satataṃ sarvaṃ brahmaiva nirmalaḥ ॥ 8॥
  • sarvaṃ brahmaiva nānyo'sti sarvaṃ brahmaiva cetanaḥ ।
  • sarvaprakāśarūpo'haṃ sarvapriyamano hyaham ॥ 9॥
  • ekāntaikaprakāśo'haṃ siddhāsiddhavivarjitaḥ ।
  • sarvāntaryāmirūpo'haṃ sarvasākṣitvalakṣaṇam ॥ 10॥
  • śamo vicārasantoṣarūpo'hamiti niścayaḥ ।
  • paramātmā paraṃ jyotiḥ paraṃ paravivarjitaḥ ॥ 11॥
  • paripūrṇasvarūpo'haṃ paramātmā'hamacyutaḥ ।
  • sarvavedasvarūpo'haṃ sarvaśāstrasya nirṇayaḥ ॥ 12॥
  • lokānandasvarūpo'haṃ mukhyānandasya nirṇayaḥ ।
  • sarvaṃ brahmaiva bhūrnāsti sarvaṃ brahmaiva kāraṇam ॥ 13॥
  • sarvaṃ brahmaiva nākāryaṃ sarvaṃ brahma svayaṃ varaḥ ।
  • nityākṣaro'haṃ nityo'haṃ sarvakalyāṇakārakam ॥ 14॥
  • satyajñānaprakāśo'haṃ mukhyavijñānavigrahaḥ ।
  • turyāturyaprakāśo'haṃ siddhāsiddhādivarjitaḥ ॥ 15॥
  • sarvaṃ brahmaiva satataṃ sarvaṃ brahma nirantaram ।
  • sarvaṃ brahma cidākāśaṃ nityabrahma nirañjanam ॥ 16॥
  • sarvaṃ brahma guṇātītaṃ sarvaṃ brahmaiva kevalam ।
  • sarvaṃ brahmaiva ityevaṃ niścayaṃ kuru sarvadā ॥ 17॥
  • brahmaiva sarvamityevaṃ sarvadā dṛḍhaniścayaḥ ।
  • sarvaṃ brahmaiva ityevaṃ niścayitvā sukhī bhava ॥ 18॥
  • sarvaṃ brahmaiva satataṃ bhāvābhāvau cideva hi ।
  • dvaitādvaitavivādo'yaṃ nāsti nāsti na saṃśayaḥ ॥ 19॥
  • sarvavijñānamātro'haṃ sarvaṃ brahmeti niścayaḥ ।
  • guhyādguhyataraṃ so'haṃ guṇātīto'hamadvayaḥ ॥ 20॥
  • anvayavyatirekaṃ ca kāryākāryaṃ viśodhaya ।
  • saccidānandarūpo'hamanutpannamidaṃ jagat ॥ 21॥
  • brahmaiva sarvamevedaṃ cidākāśamidaṃ jagat ।
  • brahmaiva paramānandaṃ ākāśasadṛśaṃ vibhu ॥ 22॥
  • brahmaiva saccidānandaṃ sadā vācāmagocaram ।
  • brahmaiva sarvamevedamasti nāstīti kecana ॥ 23॥
  • ānandabhāvanā kiñcit sadasanmātra eva hi ।
  • brahmaiva sarvamevedaṃ sadā sanmātrameva hi ॥ 24॥
  • brahmaiva sarvamevadaṃ cidghanānandavigraham ।
  • brahmaiva sacca satyaṃ ca sanātanamahaṃ mahat ॥ 25॥
  • brahmaiva saccidānandaṃ otaproteva tiṣṭhati ।
  • brahmaiva saccidānandaṃ sarvākāraṃ sanātanam ॥ 26॥
  • brahmaiva saccidānandaṃ paramānadamavyayam ।
  • brahmaiva saccidānandaṃ māyātītaṃ nirañjanam ॥ 27॥
  • brahmaiva saccidānandaṃ sattāmātraṃ sukhāt sukham ।
  • brahmaiva saccidānandaṃ cinmātraikasvarūpakam ॥ 28॥
  • brahmaiva saccidānandaṃ sarvabhedavivarjitam ।
  • saccidānandaṃ brahmaiva nānākāramiva sthitam ॥ 29॥
  • brahmaiva saccidānandaṃ kartā cāvasaro'sti hi ।
  • saccidānadaṃ brahmaiva paraṃ jyotiḥ svarūpakam ॥ 30॥
  • brahmaiva saccidānandaṃ nityaniścalamavyayam ।
  • brahmaiva saccidānandaṃ vācāvadhirasāvayam ॥ 31॥
  • brahmaiva saccidānandaṃ svayameva svayaṃ sadā ।
  • brahmaiva saccidānandaṃ na karoti na tiṣṭhati ॥ 32॥
  • brahmaiva saccidānandaṃ na gacchati na tiṣṭhati ।
  • brahmaiva saccidānandaṃ brahmaṇo'nyanna kiñcana ॥ 33॥
  • brahmaiva saccidānandaṃ na śuklaṃ na ca kṛṣṇakam ।
  • brahmaiva saccidānandaṃ sarvādhiṣṭhānamavyayam ॥ 34॥
  • brahmaiva saccidānandaṃ na tūṣṇīṃ na vibhāṣaṇam ।
  • brahmaiva saccidānandaṃ sattvaṃ nāhaṃ na kiñcana ॥ 35॥
  • brahmaiva saccidānandaṃ parātparamanudbhavam ।
  • brahmaiva saccidānandaṃ tattvātītaṃ mahotsavam ॥ 36॥
  • brahmaiva saccidānandaṃ paramākāśamātatam ।
  • brahmaiva saccidānandaṃ sarvadā gururūpakam ॥ 37॥
  • brahmaiva saccidānandaṃ sadā nirmalavigraham ।
  • brahmaiva saccidānandaṃ śuddhacaitanyamātatam ॥ 38॥
  • brahmaiva saccidānandaṃ svaprakāśātmarūpakam ।
  • brahmaiva saccidānandaṃ niścayaṃ cātmakāraṇam ॥ 39॥
  • brahmaiva saccidānandaṃ svayameva prakāśate ।
  • brahmaiva saccidānandaṃ nānākāra iti sthitam ॥ 40॥
  • brahmaiva saccidākāraṃ bhrāntādhiṣṭhānarūpakam ।
  • brahmaiva saccidānandaṃ sarvaṃ nāsti na me sthitam ॥ 41॥
  • vācāmagocaraṃ brahma saccidānadavigraham ।
  • saccidānandarūpo'hamanutpannamidam jagat ॥ 42॥
  • brahmaivedaṃ sadā satyaṃ nityamuktaṃ nirañjanam ।
  • saccidānandaṃ brahmaiva ekameva sadā sukham ॥ 43॥
  • saccidānandaṃ brahmaiva pūrṇāt pūrṇataraṃ mahat ।
  • saccidānandaṃ brahmaiva sarvavyāpakamīśvaram ॥ 44॥
  • saccidānandaṃ brahmaiva nāmarūpaprabhāsvaram ।
  • saccidānandaṃ brahmaiva anantānandanirmalam ॥ 45॥
  • saccidānandaṃ brahmaiva paramānandadāyakam ।
  • saccidānandaṃ brahmaiva sanmātraṃ sadasatparam ॥ 46॥
  • saccidānandaṃ brahmaiva sarveṣāṃ paramavyayam ।
  • saccidānandaṃ brahmaiva mokṣarūpaṃ śubhāśubham ॥ 47॥
  • saccidānandaṃ brahmaiva paricchinnaṃ na hi kvacit ।
  • brahmaiva sarvamevedaṃ śuddhabuddhamalepakam ॥ 48॥
  • saccidānandarūpo'hamanutpannamidaṃ jagat ।
  • etat prakaraṇaṃ satyaṃ sadyomuktipradāyakam ॥ 49॥
  • sarvaduḥkhakṣayakaraṃ sarvavijñānadāyakam ।
  • nityānandakaraṃ satyaṃ śāntidāntipradāyakam ॥ 50॥
  • yastvantakāntakamaheśvarapādapadma-
  • lolambasaprabhahṛdā pariśīlakaśca ।
  • vṛndāravṛndavinatāmaladivyapādo
  • bhāvo bhavodbhavakṛpāvaśato bhavecca ॥ 51॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde saccidānandarūpatāprakaraṇaṃ nāma trayastriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com