ṛbhugītā 42 ॥ nidādhānubhava varṇana prakaraṇam ॥

ṛbhuḥ -

  • śrutaṃ kiñcinmayā proktaṃ brahmajñānaṃ sudurlabham ।
  • manasā dhāritaṃ brahma cittaṃ kīdṛk sthitaṃ vada ॥ 1॥

nidāghaḥ -

  • śṛṇu tvaṃ suguro brahmaṃstvatprasādādvadāmyaham ।
  • mamājñānaṃ mahādoṣaṃ mahājñānanirodhakam ॥ 2॥
  • sadā karmaṇi viśvāsaṃ prapañce satyabhāvanam ।
  • naṣṭaṃ sarvaṃ kṣaṇādeva tvatprasādānmahadbhayam ॥ 3॥
  • etāvantamimaṃ kālamajñānaripuṇā hṛtam ।
  • mahadbhayaṃ ca naṣṭaṃ me karmatattvaṃ ca nāśitam ॥ 4॥
  • ajñānaṃ manasā pūrvamidānīṃ brahmatāṃ gatam ।
  • purāhaṃ cittavadbhūtaḥ idānīṃ sanmayo'bhavam ॥ 5॥
  • pūrvamajñānavadbhāvaṃ idānīṃ sanmayaṃ gatam ।
  • ajñānavat sthito'haṃ vai brahmaivāhaṃ paraṃ gataḥ ॥ 6॥
  • purā'haṃ cittavadbhrānto brahmaivāhaṃ paraṃ gataḥ ।
  • sarvo vigalito doṣaḥ sarvo bhedo layaṃ gataḥ ॥ 7॥
  • sarvaḥ prapañco galitaścittameva hi sarvagam ।
  • sarvāntaḥkaraṇaṃ līnaṃ brahmasadbhāvabhāvanāt ॥ 8॥
  • ahameva cidākāśa ahameva hi cinmayaḥ ।
  • ahameva hi pūrṇātmā ahameva hi nirmalaḥ ॥ 9॥
  • ahamevāhameveti bhāvanāpi vinirgatā ।
  • ahameva cidākāśo brāhmaṇatvaṃ na kiñcana ॥ 10॥
  • śūdro'haṃ śvapaco'haṃ vai varṇī cāpi gṛhasthakaḥ ।
  • vānaprastho yatirahamityayaṃ cittavibhramaḥ ॥ 11॥
  • tattadāśramakarmāṇi cittena parikalpitam ।
  • ahameva hi lakṣyātmā ahameva hi pūrṇakaḥ ॥ 12॥
  • ahamevāntarātmā hi ahameva parāyaṇam ।
  • ahameva sadādhāra ahameva sukhātmakaḥ ॥ 13॥
  • tvatprasādādahaṃ brahmā tvatprasādājjanārdanaḥ ।
  • tvatprasādāccidākāśaḥ śivo'haṃ nātra saṃśayaḥ ॥ 14॥
  • tvatprasādādahaṃ cidvai tvatprasādānna me jagat ।
  • tvatprasādādvimukto'smi tvatprasādāt paraṃ gataḥ ॥ 15॥
  • tvatprasādādvyāpako'haṃ tvatprasādānniraṅkuśaḥ ।
  • tvatprasādena tīrṇo'haṃ tvatprasādānmahatsukham ॥ 16॥
  • tvatprasādādahaṃ brahma tvatprasādāt tvameva na ।
  • tvatprasādādidaṃ nāsti tvatprasādānna kiñcana ॥ 17॥
  • tvatprasādānna me kiñcit tvatprasādānna me vipat ।
  • tvatprasādānna me bhedastvatprasādānna me bhayam ॥ 18॥
  • tvatprasādānname rogastvatprasādānna me kṣatiḥ ।
  • yatpādāmbujapūjayā harirabhūdarcyo yadaṃghryarcanā-
  • darcyā'bhūt kamalā vidhiprabhṛtayo hyarcyā yadājñāvaśāt ।
  • taṃ kālāntakamantakāntakamumākāntaṃ muhuḥ santataṃ
  • santaḥ svāntasarojarājacaraṇāmbhojaṃ bhajantyādarāt ॥ 19॥
  • kiṃ vā dharmaśatāyutārjitamahāsaukhyaikasīmāyutaṃ
  • nākaṃ pātamahograduḥkhanikaraṃ deveṣu tuṣṭipradam ।
  • tasmācchaṅkaraliṅgapūjanamumākāntapriyaṃ muktidaṃ
  • bhūmānandaghanaikamuktiparamānandaikamodaṃ mahaḥ ॥ 20॥
  • ye śāṃbhavāḥ śivaratāḥ śivanāmamātra-
  • śabdākṣarajñahṛdayā bhasitatripuṇḍrāḥ ।
  • yāṃ prāpnuvanti gatimīśapadāṃbujodyad-
  • dhyānānuraktahṛdayā na hi yogasāṃkhyaiḥ ॥ 21॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde nidāghānubhavavarṇanaprakaraṇaṃ nāma dvicatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com