ṛbhugītā 45 ॥ nidādha-kṛta-guru-stuti varṇanam ॥

nidāghaḥ -

  • puṇye śivarahasye'sminnitihāse śivodite ।
  • devyai śivena kathite devyā skandāya modataḥ ॥ 1॥
  • tadetasmin hi ṣaṣṭhāṃśe ṣaḍāsyakamalodite ।
  • pārameśvaravijñānaṃ śrutametanmahāghabhit ॥ 2॥
  • mahāmāyātamastomavinivāraṇabhāskaram ।
  • asyādhyāyaikakathanād vijñānaṃ mahadaśnute ॥ 3॥
  • ślokasya śravaṇenāpi jīvanmukto na saṃśayaḥ ।
  • etadgranthapravaktā hi ṣaṇmukhaḥ śiva eva hi ॥ 4॥
  • jaigīṣavyo mahāyogī sa eva śravaṇe'rhati ।
  • bhasmarudrākṣadhṛṅ nityaṃ sadā hyatyāśramī muniḥ ॥ 5॥
  • etadgranthapravaktā hi sa gururnātra saṃśayaḥ ।
  • etadgranthapravaktā hi paraṃ brahma na saṃśayaḥ ॥ 6॥
  • etadgranthapravaktā hi śiva eva na cāparaḥ ।
  • etadgranthapravaktā hi sākṣāddevī na saṃśayaḥ ॥ 7॥
  • etadgranthapravaktā hi gaṇeśo nātra saṃśayaḥ ।
  • etadgranthapravaktā hi skandaḥ skanditatārakaḥ ॥ 8॥
  • etadgranthapravaktā hi nandikeśo na saṃśayaḥ ।
  • etadgranthapravaktā hi dattātreyo muniḥ svayam ॥ 9॥
  • etadgranthapravaktā hi dakṣiṇāmūrtireva hi ।
  • etadgranthārthakathane bhāvane munayaḥ surāḥ ॥ 10॥
  • na śaktā muniśārdūla tvadṛte'haṃ śivaṃ śape ।
  • etadgranthārthavaktāraṃ guruṃ sarvātmanā yajet ॥ 11॥
  • etadgranthapravaktā tu śivo vighneśvaraḥ svayam ।
  • pitā hi janmado dātā gururjanmavināśakaḥ ॥ 12॥
  • etadgranthaṃ samabhyasya gurorvākyādviśeṣataḥ ।
  • na duhyeta guruṃ śiṣyo manasā kiñca kāyataḥ ॥ 13॥
  • gurureva śivaḥ sākṣāt gurureva śivaḥ svayam ।
  • śive ruṣṭe gurustrātā gurau ruṣṭe na kaścana ॥ 14॥
  • etadgranthapadābhyāse śraddhā vai kāraṇaṃ param ।
  • aśraddhadhānaḥ puruṣo naitalleśamihārhati ॥ 15॥
  • śraddhaiva paramaṃ śreyo jīvabrahmaikyakāraṇam ।
  • asti brahmeti ca śrutvā bhāvayan santa eva hi ॥ 16॥
  • śivaprasādahīno yo naitadgranthārthavidbhavet ।
  • bhāvagrāhyo'yamātmāyaṃ para ekaḥ śivo dhruvaḥ ॥ 17॥
  • sarvamanyat parityajya dhyāyīteśānamavyayam ।
  • śivajñānamidaṃ śuddhaṃ dvaitādvaitavināśanam ॥ 18॥
  • anyeṣu ca purāṇeṣu itihāseṣu na kvacit ।
  • etādṛśaṃ śivajñānaṃ śrutisāramahodayam ॥ 19॥
  • uktaṃ sākṣācchivenaitad yogasāṃkhyavivarjitam ।
  • bhāvanāmātrasulabhaṃ bhaktigamyamanāmayam ॥ 20॥
  • mahānandapradaṃ sākṣāt prasādenaiva labhyate ।
  • tasyaite kathitā hyarthāḥ prakāśante mahātmanaḥ ॥ 21॥
  • etadgranthaṃ guroḥ śrutvā na pūjāṃ kurute yadi ।
  • śvānayoniśataṃ prāpya caṇḍālaḥ koṭijanmasu ॥ 22॥
  • etadgranthasya māhātmyaṃ na yajantīśvaraṃ hṛdā ।
  • sa sūkaro bhavatyeva sahasraparivatsarān ॥ 23॥
  • etadgranthārthavaktāramabhyasūyeta yo dvijaḥ ।
  • anekabrahmakalpaṃ ca viṣṭhāyāṃ jāyate krimiḥ ॥ 24॥
  • etadgranthārthavidbrahmā sa brahma bhavati svayam ।
  • kiṃ punarbahunoktena jñānametadvimuktidam ॥ 25॥
  • yastvetacchṛṇuyācchivodimahāvedāntāṃbudhi (?)
  • vīcijātapuṇyaṃ nāpekṣatyaniśaṃ na cābdakalpaiḥ ।
  • śabdānāṃ nikhilo raso hi sa śivaḥ kiṃ vā tuṣādri
  • parikhaṃḍanato bhavet syāt taṇḍulo'pi sa mṛṣā bhavamohajālam ॥ 26॥
  • tadvat sarvamaśāstramityeva hi satyaṃ
  • dvaitotthaṃ parihāya vākyajālam ।
  • evaṃ tvaṃ tvaniśaṃ bhajasva nityaṃ
  • śāntodyakhilavāk samūhabhāvanā ॥ 27॥
  • satyatvābhāvabhāvito'nurūpaśīlaḥ ।
  • saṃpaśyan jagadidamāsamañjasaṃ sadā hi ॥ 28॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde nidāghakṛtagurustutivarṇanaṃ nāma pañcacatvāriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com