ṛbhugītā 37 ॥ sarva-siddhānta prakaraṇam ॥

ṛbhuḥ -

  • nidāgha śṛṇu vakṣyāmi rahasyaṃ paramadbhutam ।
  • ślokaikaśravaṇenaiva sadyo mokṣamavāpnuyāt ॥ 1॥
  • idaṃ dṛṣṭaṃ paraṃ brahma dṛśyavadbhāti cittataḥ ।
  • sarvaṃ caitanyamātratvāt nānyat kiñcinna vidyate ॥ 2॥
  • idameva hi nāstyeva ayamityapi nāsti hi ।
  • eka evāpyaṇurvāpi nāsti nāsti na saṃśayaḥ ॥ 3॥
  • vyavahāramidaṃ kvāpi vārtāmātramapi kva vā ।
  • bandharūpaṃ bandhavārtā bandhakāryaṃ paraṃ ca vā ॥ 4॥
  • sanmātrakāryaṃ sanmātramahaṃ brahmeti niścayam ।
  • duḥkhaṃ sukhaṃ vā bodho vā sādhakaṃ sādhyanirṇayaḥ ॥ 5॥
  • ātmeti paramātmeti jīvātmeti pṛthaṅ na hi ।
  • deho'hamiti mūrto'haṃ jñānavijñānavānaham ॥ 6॥
  • kāryakāraṇarūpo'hamantaḥkaraṇakāryakam ।
  • ekamityekamātraṃ vā nāsti nāstīti bhāvaya ॥ 7॥
  • sarvasaṅkalpamātreti sarvaṃ brahmeti vā jagat ।
  • tattvajñānaṃ paraṃ brahma oṅkārārthaṃ sukhaṃ japam ॥ 8॥
  • dvaitādvaitaṃ sadādvaitaṃ tathā mānāvamānakam ।
  • sarvaṃ caitanyamātratvāt nānyat kiñcinna vidyate ॥ 9॥
  • ātmānandamahaṃ brahma prajñānaṃ brahma eva hi ।
  • idaṃ rūpamahaṃ rūpaṃ priyāpriyavicāraṇam ॥ 10॥
  • yadyat saṃbhāvyate loke yadyat sādhanakalpanam ।
  • yadyantarahitaṃ brahmabhāvanaṃ cittanirmitam ॥ 11॥
  • sthūladeho'hamevātra sūkṣmadeho'hameva hi ।
  • buddherbhedaṃ manobhedaṃ ahaṃkāraṃ jaḍaṃ ca tat ॥ 12॥
  • sarvaṃ caitanyamātratvāt nānyat kiñcinna vidyate ।
  • śravaṇaṃ mananaṃ caiva sākṣātkāravicāraṇam ॥ 13॥
  • ātmaivāhaṃ paraṃ caiva nāhaṃ mohamayaṃ svayam ।
  • brahmaiva sarvamevedaṃ brahmaiva paramaṃ padam ॥ 14॥
  • brahmaiva kāraṇaṃ kāryaṃ brahmaiva jagatāṃ jayaḥ ।
  • brahmaiva sarvaṃ caitanyaṃ brahmaiva manasāyate ॥ 15॥
  • brahmaiva jīvavadbhāti brahmaiva ca harīyate ।
  • brahmaiva śivavadbhāti brahmaiva priyamātmanaḥ ॥ 16॥
  • brahmaiva śāntivadbhāti brahmaṇo'nyanna kiñcana ।
  • nāhaṃ na cāyaṃ naivānyannotpannaṃ na parāt param ॥ 17॥
  • na cedaṃ na ca śāstrārthaṃ na mīmāṃsaṃ na codbhavam ।
  • na lakṣaṇaṃ na vedādi nāpi cittaṃ na me manaḥ ॥ 18॥
  • na me nāyaṃ nedamidaṃ na buddhiniścayaṃ sadā ।
  • kadācidapi nāstyeva satyaṃ satyaṃ na kiñcana ॥ 19॥
  • naikamātraṃ na cāyaṃ vā nāntaraṃ na bahirna hi ।
  • īṣaṇmātraṃ ca na dvaitaṃ na janyaṃ na ca dṛśyakam ॥ 20॥
  • na bhāvanaṃ na smaraṇaṃ na vismaraṇamaṇvapi ।
  • na kāladeśakalanaṃ na saṅkalpaṃ na vedanam ॥ 21॥
  • na vijñānaṃ na dehānyaṃ na vedo'haṃ na saṃsṛtiḥ ।
  • na me duḥkhaṃ na me mokṣaṃ na gatirna ca durgatiḥ ॥ 22॥
  • nātmā nāhaṃ na jīvo'haṃ na kūṭastho na jāyate ।
  • na deho'haṃ na ca śrotraṃ na tvagindriyadevatā ॥ 23॥
  • sarvaṃ caitanyamātratvāt sarvaṃ nāstyeva sarvadā ।
  • akhaṇḍākārarūpatvāt sarvaṃ nāstyeva sarvadā ॥ 24॥
  • huṃkārasyāvakāśo vā huṃkārajananaṃ ca vā ।
  • nāstyeva nāsti nāstyeva nāsti nāsti kadācana ॥ 25॥
  • anyat padārthamalpaṃ vā anyadevānyabhāṣaṇam ।
  • ātmano'nyadasatyaṃ vā satyaṃ vā bhrāntireva ca ॥ 26॥
  • nāstyeva nāsti nāstyeva nāsti śabdo'pi nāsti hi ।
  • sarvaṃ caitanyamātratvāt sarvaṃ nāstyeva sarvadā ॥ 27॥
  • sarvaṃ brahma na sandeho brahmaivāhaṃ na saṃśayaḥ ।
  • vākyaṃ ca vācakaṃ sarvaṃ vaktā ca tripuṭīdvayam ॥ 28॥
  • jñātā jñānaṃ jñeyabhedaṃ mātṛmānamiti priyam ।
  • yadyacchāstreṣu nirṇītaṃ yadyadvedeṣu niścitam ॥ 29॥
  • parāparamatītaṃ ca atīto'hamavedanam ।
  • gururgurūpadeśaśca guruṃ vakṣye na kasyacit ॥ 30॥
  • gururūpā guruśraddhā sadā nāsti guruḥ svayam ।
  • ātmaiva gururātmaiva anyābhāvānna saṃśayaḥ ॥ 31॥
  • ātmanaḥ śubhamātmaiva anyābhāvānna saṃśayaḥ ।
  • ātmano mohamātmaiva ātmano'sti na kiñcana ॥ 32॥
  • ātmanaḥ sukhamātmaiva anyannāsti na saṃśayaḥ ।
  • ātmanyevātmanaḥ śaktiḥ ātmanyevātmanaḥ priyam ॥ 33॥
  • ātmanyevātmanaḥ snānaṃ ātmanyevātmano ratiḥ ।
  • ātmajñānaṃ paraṃ śreyaḥ ātmajñānaṃ sudurlabham ॥ 34॥
  • ātmajñānaṃ paraṃ brahma ātmajñānaṃ sukhāt sukham ।
  • ātmajñānāt paraṃ nāsti ātmajñānāt smṛtirna hi ॥ 35॥
  • brahmaivātmā na sandeha ātmaiva brahmaṇaḥ svayam ।
  • svayameva hi sarvatra svayameva hi cinmayaḥ ॥ 36॥
  • svayameva cidākāśaḥ svayameva nirantaram ।
  • svayameva ca nānātmā svayameva ca nāparaḥ ॥ 37॥
  • svayameva guṇātītaḥ svayameva mahat sukham ।
  • svayameva hi śāntātmā svayameva hi niṣkalaḥ ॥ 38॥
  • svayameva cidānandaḥ svayameva mahatprabhuḥ ।
  • svayameva sadā sākṣī svayameva sadāśivaḥ ॥ 39॥
  • svayameva hariḥ sākṣāt svayameva prajāpatiḥ ।
  • svayameva paraṃ brahma brahma eva svayaṃ sadā ॥ 40॥
  • sarvaṃ brahma svayaṃ brahma svayaṃ brahma na saṃśayaḥ ।
  • dṛḍhaniścayameva tvaṃ sarvathā kuru sarvadā ॥ 41॥
  • vicārayan svayaṃ brahma brahmamātraṃ svayaṃ bhavet ।
  • etadeva paraṃ brahma ahaṃ brahmeti niścayaḥ ॥ 42॥
  • eṣa eva paro mokṣa ahaṃ brahmeti niścayaḥ ।
  • eṣa eva kṛtārtho hi eṣa eva sukhaṃ sadā ॥ 43॥
  • etadeva sadā jñānaṃ svayaṃ brahma svayaṃ mahat ।
  • ahaṃ brahma etadeva sadā jñānaṃ svayaṃ mahat ॥ 44॥
  • ahaṃ brahma etadeva svabhāvaṃ satataṃ nijam ।
  • ahaṃ brahma etadeva sadā nityaṃ svayaṃ sadā ॥ 45॥
  • ahaṃ brahma etadeva bandhanāśaṃ na saṃśayaḥ ।
  • ahaṃ brahma etadeva sarvasiddhāntaniścayam ॥ 46॥
  • eṣa vedāntasiddhānta ahaṃ brahma na saṃśayaḥ ।
  • sarvopaniṣadāmarthaḥ sarvānandamayaṃ jagat ॥ 47॥
  • mahāvākyasya siddhānta ahaṃ brahmeti niścayaḥ ।
  • sākṣācchivasya siddhānta ahaṃ brahmeti niścayaḥ ॥ 48॥
  • nārāyaṇasya siddhānta ahaṃ brahmeti niścayaḥ ।
  • caturmukhasya siddhānta ahaṃ brahmeti niścayaḥ ॥ 49॥
  • ṛṣīṇāṃ hṛdayaṃ hyetat devānāmupadeśakam ।
  • sarvadeśikasiddhānta ahaṃ brahmeti niścayaḥ ॥ 50॥
  • yacca yāvacca bhūtānāṃ mahopadeśa eva tat ।
  • ahaṃ brahma mahāmokṣaṃ paraṃ caitadahaṃ svayam ॥ 51॥
  • ahaṃ cānubhavaṃ caitanmahāgopyamidaṃ ca tat ।
  • ahaṃ brahma etadeva sadā jñānaṃ svayaṃ mahat ॥ 52॥
  • mahāprakāśamevaitat ahaṃ brahma eva tat ।
  • etadeva mahāmantraṃ etadeva mahājapaḥ ॥ 53॥
  • etadeva mahāsnānamahaṃ brahmeti niścayaḥ ।
  • etadeva mahātīrthamahaṃ brahmeti niścayaḥ ॥ 54॥
  • etadeva mahāgaṅgā ahaṃ brahmeti niścayaḥ ।
  • eṣa eva paro dharma ahaṃ brahmeti niścayaḥ ॥ 55॥
  • eṣa eva mahākāśa ahaṃ brahmeti niścayaḥ ।
  • etadeva hi vijñānamahaṃ brahmāsmi kevalam ।
  • sarvasiddhāntamevaitadahaṃ brahmeti niścayaḥ ॥ 56॥
  • savyāsavyatayādyavajñahṛdayā gopodahāryaḥ sriyaḥ
  • paśyantyambujamitramaṇḍalagataṃ śaṃbhuṃ hiraṇyātmakam ।
  • sarvatra prasṛtaiḥ karairjagadidaṃ puṣṇāti muṣṇan dhanaiḥ
  • ghṛṣṭaṃ cauṣadhijālamambunikarairviśvotthadhūtaṃ haraḥ ॥ 57॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde sarvasiddhāntaprakaraṇaṃ nāma saptatriṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com