ṛbhugītā 36 ॥ brahma-bhāvanopadeśa prakaraṇam ॥

ṛbhuḥ -

  • śṛṇu vakṣyāmi viprendra sarvaṃ brahmaiva nirṇayam ।
  • yasya śravaṇamātreṇa sadyo muktimavāpnuyāt ॥ 1॥
  • idameva sadā nāsti hyahameva hi kevalam ।
  • ātmaiva sarvadā nāsti ātmaiva sukhalakṣaṇam ॥ 2॥
  • ātmaiva paramaṃ tattvamātmaiva jagatāṃ gaṇaḥ ।
  • ātmaiva gaganākāramātmaiva ca nirantaram ॥ 3॥
  • ātmaiva satyaṃ brahmaiva ātmaiva gurulakṣaṇam ।
  • ātmaiva cinmayaṃ nityamātmaivākṣaramavyayam ॥ 4॥
  • ātmaiva siddharūpaṃ vā ātmaivātmā na saṃśayaḥ ।
  • ātmaivajagadākāraṃ ātmaivātmā svayaṃ svayam ॥ 5॥
  • ātmaiva śāntikalanamātmaiva manasā viyat ।
  • ātmaiva sarvaṃ yat kiñcidātmaiva paramaṃ padam ॥ 6॥
  • ātmaiva bhuvanākāramātmaiva priyamavyayam ।
  • ātmaivānyanna ca kvāpi ātmaivānyaṃ manomayam ॥ 7॥
  • ātmaiva sarvavijñānamātmaiva paramaṃ dhanam ।
  • ātmaiva bhūtarūpaṃ vā ātmaiva bhramaṇaṃ mahat ॥ 8॥
  • ātmaiva nityaśuddhaṃ vā ātmaiva gururātmanaḥ ।
  • ātmaiva hyātmanaḥ śiṣya ātmaiva layamātmani ॥ 9॥
  • ātmaiva hyātmano dhyānamātmaiva gatirātmanaḥ ।
  • ātmaiva hyātmano homa ātmaiva hyātmano japaḥ ॥ 10॥
  • ātmaiva tṛptirātmaiva ātmano'nyanna kiñcana ।
  • ātmaiva hyātmano mūlamātmaiva hyātmano vratam ॥ 11॥
  • ātmajñānaṃ vrataṃ nityamātmajñānaṃ paraṃ sukham ।
  • ātmajñānaṃ parānandamātmajñānaṃ parāyaṇam ॥ 12॥
  • ātmajñānaṃ paraṃ brahma ātmajñānaṃ mahāvratam ।
  • ātmajñānaṃ svayaṃ vedyamātmajñānaṃ mahādhanam ॥ 13॥
  • ātmajñānaṃ paraṃ brahma ātmajñānaṃ mahat sukham ।
  • ātmajñānaṃ mahānātmā ātmajñānaṃ janāspadam ॥ 14॥
  • ātmajñānaṃ mahātīrthamātmajñānaṃ jayapradam ।
  • ātmajñānaṃ paraṃ brahma ātmajñānaṃ carācaram ॥ 15॥
  • ātmajñānaṃ paraṃ śāstramātmajñānamanūpamam ।
  • ātmajñānaṃ paro yoga ātmajñānaṃ parā gatiḥ ॥ 16॥
  • ātmajñānaṃ paraṃ brahma ityevaṃ dṛḍhaniścayaḥ ।
  • ātmajñānaṃ manonāśaḥ ātmajñānaṃ paro guruḥ ॥ 17॥
  • ātmajñānaṃ cittanāśaḥ ātmajñānaṃ vimuktidam ।
  • ātmajñānaṃ bhayanāśamātmajñānaṃ sukhāvaham ॥ 18॥
  • ātmajñānaṃ mahāteja ātmajñānaṃ mahāśubham ।
  • ātmajñānaṃ satāṃ rūpamātmajñānaṃ satāṃ priyam ॥ 19॥
  • ātmajñānaṃ satāṃ mokṣamātmajñānaṃ vivekajam ।
  • ātmajñānaṃ paro dharma ātmajñānaṃ sadā japaḥ ॥ 20॥
  • ātmajñānasya sadṛśamātmavijñānameva hi ।
  • ātmajñānena sadṛśaṃ na bhūtaṃ na bhaviṣyati ॥ 21॥
  • ātmajñānaṃ paro mantra ātmajñānaṃ paraṃ tapaḥ ।
  • ātmajñānaṃ hariḥ sākṣādātmajñānaṃ śivaḥ paraḥ ॥ 22॥
  • ātmajñānaṃ paro dhātā ātmajñānaṃ svasaṃmatam ।
  • ātmajñānaṃ svayaṃ puṇyamātmajñānaṃ viśodhanam ॥ 23॥
  • ātmajñānaṃ mahātīrthamātmajñānaṃ śamādikam ।
  • ātmajñānaṃ priyaṃ mantramātmajñānaṃ svapāvanam ॥ 24॥
  • ātmajñānaṃ ca kinnāma ahaṃ brahmeti niścayaḥ ।
  • ahaṃ brahmeti viśvāsamātmajñānaṃ mahodayam ॥ 25॥
  • ahaṃ brahmāsmi nityo'smi siddho'smīti vibhāvanam ।
  • ānando'haṃ parānandaṃ śuddho'haṃ nityamavyayaḥ ॥ 26॥
  • cidākāśasvarūpo'smi saccidānandaśāśvatam ।
  • nirvikāro'smi śānto'haṃ sarvato'haṃ nirantaraḥ ॥ 27॥
  • sarvadā sukharūpo'smi sarvadoṣavivarjitaḥ ।
  • sarvasaṅkalpahīno'smi sarvadā svayamasmyaham ॥ 28॥
  • sarvaṃ brahmetyanubhavaṃ vinā śabdaṃ paṭha svayam ।
  • koṭyaśvamedhe yat puṇyaṃ kṣaṇāt tatpuṇyamāpnuyāt ॥ 29॥
  • ahaṃ brahmeti niścitya merudānaphalaṃ labhet ।
  • brahmaivāhamiti sthitvā sarvabhūdānamapyaṇu ॥ 30॥
  • brahmaivāhamiti sthitvā koṭiśo dānamapyaṇu ।
  • brahmaivāhamiti sthitvā sarvānandaṃ tṛṇāyate ॥ 31॥
  • brahmaiva sarvamityeva bhāvitasya phalaṃ svayam ।
  • brahmaivāhamiti sthitvā samānaṃ brahma eva hi ॥ 32॥
  • tasmāt svapne'pi nityaṃ ca sarvaṃ santyajya yatnataḥ ।
  • ahaṃ brahma na sandehaḥ ahameva gatirmama ॥ 33॥
  • ahameva sadā nānyadahameva sadā guruḥ ।
  • ahameva paro hyātmā ahameva na cāparaḥ ॥ 34॥
  • ahameva guruḥ śiṣyaḥ ahameveti niścinu ।
  • idamityeva nirdeśaḥ paricchinno jaganna hi ॥ 35॥
  • na bhūmirna jalaṃ nāgnirna vāyurna ca khaṃ tathā ।
  • sarvaṃ caitanyamātratvāt nānyat kiñcana vidyate ॥ 36॥
  • ityevaṃ bhāvanaparo dehamuktaḥ sukhībhava ।
  • ahamātmā idaṃ nāsti sarvaṃ caitanyamātrataḥ ॥ 37॥
  • ahameva hi pūrṇātmā ānandābdhiranāmayaḥ ।
  • idameva sadā nāsti jaḍatvādasadeva hi ।
  • idaṃ brahma sadā brahma idaṃ neti sukhī bhava ॥ 38॥
  • turaṅgaśṛṅgasannibhā śrutiparocanā ...
  • viśeṣakāmavāsanā viniścitātmavṛttitaḥ ।
  • narāḥ surā munīśvarā asaṅgasaṅgamapyumā-
  • patiṃ ... na te bhajanti kecana ... ॥ 39॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde brahmabhāvanopadeśaprakaraṇaṃ nāma ṣaṭ{}triṃśo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com