ṛbhugītā 8 ॥ prapañca-śūnyatva-sarvanāstitatva nirūpaṇam ॥

ṛbhuḥ -

  • vakṣye prapañcaśūnyatvaṃ śaśaśṛṅgeṇa saṃmitam ।
  • durlabhaṃ sarvalokeṣu sāvadhānamanāḥ śṛṇu ॥ 1॥
  • idaṃ prapañcaṃ yat kiñcidyaḥ śṛṇoti ca paśyati ।
  • dṛśyarūpaṃ ca dṛgrūpaṃ sarvaṃ śaśaviṣāṇavat ॥ 2॥
  • bhūmirāpo'nalo vāyuḥ khaṃ mano buddhireva ca ।
  • ahaṃkāraśca tejaśca sarvaṃ śaśaviṣāṇavat ॥ 3॥
  • nāśa janma ca satyaṃ ca lokaṃ bhuvanamaṇḍalam ।
  • puṇyaṃ pāpaṃ jayo mohaḥ sarvaṃ śaśaviṣāṇavat ॥ 4॥
  • kāmakrodhau lobhamohau madamohau ratirdhṛtiḥ ।
  • guruśiṣyopadeśādi sarvaṃ śaśaviṣāṇavat ॥ 5॥
  • ahaṃ tvaṃ jagadityādi ādirantimamadhyamam ।
  • bhūtaṃ bhavyaṃ vartamānaṃ sarvaṃ śaśaviṣāṇavat ॥ 6॥
  • sthūladehaṃ sūkṣmadehaṃ kāraṇaṃ kāryamapyayam ।
  • dṛśyaṃ ca darśanaṃ kiñcit sarvaṃ śaśaviṣāṇavat ॥ 7॥
  • bhoktā bhojyaṃ bhogarūpaṃ lakṣyalakṣaṇamadvayam ।
  • śamo vicāraḥ santoṣaḥ sarvaṃ śaśaviṣāṇavat ॥ 8॥
  • yamaṃ ca niyamaṃ caiva prāṇāyāmādibhāṣaṇam ।
  • gamanaṃ calanaṃ cittaṃ sarvaṃ śaśaviṣāṇavat ॥ 9॥
  • śrotraṃ netraṃ gātragotraṃ guhyaṃ jāḍyaṃ hariḥ śivaḥ ।
  • ādiranto mumukṣā ca sarvaṃ śaśaviṣāṇavat ॥ 10॥
  • jñānendriyaṃ ca tanmātraṃ karmendriyagaṇaṃ ca yat ।
  • jāgratsvapnasuṣuptyādi sarvaṃ śaśaviṣāṇavat ॥ 11॥
  • caturviṃśatitattvaṃ ca sādhanānāṃ catuṣṭayam ।
  • sajātīyaṃ vijātīyaṃ sarvaṃ śaśaviṣāṇavat ॥ 12॥
  • sarvalokaṃ sarvabhūtaṃ sarvadharmaṃ satatvakam ।
  • sarvāvidyā sarvavidyā sarvaṃ śaśaviṣāṇavat ॥ 13॥
  • sarvavarṇaḥ sarvajātiḥ sarvakṣetraṃ ca tīrthakam ।
  • sarvavedaṃ sarvaśāstraṃ sarvaṃ śaśaviṣāṇavat ॥ 14॥
  • sarvabandhaṃ sarvamokṣaṃ sarvavijñānamīśvaraḥ ।
  • sarvakālaṃ sarvabodha sarvaṃ śaśaviṣāṇavat ॥ 15॥
  • sarvāstitvaṃ sarvakarma sarvasaṅgayutirmahān ।
  • sarvadvaitamasadbhāvaṃ sarvaṃ śaśaviṣāṇavat ॥ 16॥
  • sarvavedāntasiddhāntaḥ sarvaśāstrārthanirṇayaḥ ।
  • sarvajīvatvasadbhāvaṃ sarvaṃ śaśaviṣāṇavat ॥ 17॥
  • yadyat saṃvedyate kiñcit yadyajjagati dṛśyate ।
  • yadyacchṛṇoti guruṇā sarvaṃ śaśaviṣāṇavat ॥ 18॥
  • yadyaddhyāyati citte ca yadyat saṃkalpyate kvacit ।
  • buddhyā niścīyate yacca sarvaṃ śaśaviṣāṇavat ॥ 19॥
  • yadyad vācā vyākaroti yadvācā cārthabhāṣaṇam ।
  • yadyat sarvendriyairbhāvyaṃ sarvaṃ śaśaviṣāṇavat ॥ 20॥
  • yadyat santyajyate vastu yacchṛṇoti ca paśyati ।
  • svakīyamanyadīyaṃ ca sarvaṃ śaśaviṣāṇavat ॥ 21॥
  • satyatvena ca yadbhāti vastutvena rasena ca ।
  • yadyat saṅkalpyate citte sarvaṃ śaśaviṣāṇavat ॥ 22॥
  • yadyadātmeti nirṇītaṃ yadyannityamitaṃ vacaḥ ।
  • yadyadvicāryate citte sarvaṃ śaśaviṣāṇavat ॥ 23॥
  • śivaḥ saṃharate nityaṃ viṣṇuḥ pāti jagattrayam ।
  • sraṣṭā sṛjati lokān vai sarvaṃ śaśaviṣāṇavat ॥ 24॥
  • jīva ityapi yadyasti bhāṣayatyapi bhāṣaṇam ।
  • saṃsāra iti yā vārtā sarvaṃ śaśaviṣāṇavat ॥ 25॥
  • yadyadasti purāṇeṣu yadyadvedeṣu nirṇayaḥ ।
  • sarvopaniṣadāṃ bhāvaṃ sarvaṃ śaśaviṣāṇavat ॥ 26॥
  • śaśaśṛṅgavadevedamuktaṃ prakaraṇaṃ tava ।
  • yaḥ śṛṇoti rahasyaṃ vai brahmaiva bhavati svayam ॥ 27॥
  • bhūyaḥ śṛṇu nidāgha tvaṃ sarvaṃ brahmeti niścayam ।
  • sudurlabhamidaṃ nṝṇāṃ devānāmapi sattama ॥ 28॥
  • idamityapi yadrūpamahamityapi yatpunaḥ ।
  • dṛśyate yattadevedaṃ sarvaṃ brahmeti kevalam ॥ 29॥
  • deho'yamiti saṅkalpastadeva bhayamucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 30॥
  • deho'hamiti saṅkalpastadantaḥkaraṇaṃ smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 31॥
  • deho'hamiti saṅkalpaḥ sa hi saṃsāra ucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 32॥
  • deho'hamiti saṅkalpastadbandhanamihocyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 33॥
  • deho'hamiti yad jñānaṃ tadeva narakaṃ smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 34॥
  • deho'hamiti saṅkalpo jagat sarvamitīryate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 35॥
  • deho'hamiti saṅkalpo hṛdayagranthirīritaḥ ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 36॥
  • dehatraye'pi bhāvaṃ yat taddehajñānamucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 37॥
  • deho'hamiti yadbhāvaṃ sadasadbhāvameva ca ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 38॥
  • deho'hamiti saṅkalpastatprapañcamihocyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 39॥
  • deho'hamiti saṅkalpastadevājñānamucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 40॥
  • deho'hamiti yā buddhirmalinā vāsanocyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 41॥
  • deho'hamiti yā buddhiḥ satyaṃ jīvaḥ sa eva saḥ ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 42॥
  • deho'hamiti saṅkalpo mahānarakamīritam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 43॥
  • deho'hamiti yā buddhirmana eveti niścitam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 44॥
  • deho'hamiti yā buddhiḥ paricchinnamitīryate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 45॥
  • deho'hamiti yad jñānaṃ sarvaṃ śoka itīritam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 46॥
  • deho'hamiti yad jñānaṃ saṃsparśamiti kathyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 47॥
  • deho'hamiti yā buddhistadeva maraṇaṃ smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 48॥
  • deho'hamiti yā buddhistadevāśobhanaṃ smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 49॥
  • deho'hamiti yā buddhirmahāpāpamiti smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 50॥
  • deho'hamiti yā buddhiḥ tuṣṭā saiva hi cocyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 51॥
  • deho'hamiti saṅkalpaḥ sarvadoṣamiti smṛtam ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 52॥
  • deho'hamiti saṅkalpastadeva malamucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 53॥
  • deho'hamiti saṅkalpo mahatsaṃśayamucyate ।
  • kālatraye'pi tannāsti sarvaṃ brahmeti kevalam ॥ 54॥
  • yatkiñcitsmaraṇaṃ duḥkhaṃ yatkiñcit smaraṇaṃ jagat ।
  • yatkiñcitsmaraṇaṃ kāmo yatkiñcitsmaraṇaṃ malam ॥ 55॥
  • yatkiñcitsmaraṇaṃ pāpaṃ yatkiñcitsmaraṇaṃ manaḥ ।
  • yatkiñcidapi saṅkalpaṃ mahārogeti kathyate ॥ 56॥
  • yatkiñcidapi saṅkalpaṃ mahāmoheti kathyate ।
  • yatkiñcidapi saṅkalpaṃ tāpatrayamudāhṛtam ॥ 57॥
  • yatkiñcidapi saṅkalpaṃ kāmakrodhaṃ ca kathyate ।
  • yatkiñcidapi saṅkalpaṃ saṃbandho netarat kvacit ॥ 58॥
  • yatkiñcidapi saṅkalpaṃ sarvaduḥkheti netarat ।
  • yatkiñcidapi saṅkalpaṃ jagatsatyatvavibhramam ॥ 59॥
  • yatkiñcidapi saṅkalpaṃ mahādoṣaṃ ca netarat ।
  • yatkiñcidapi saṅkalpaṃ kālatrayamudīritam ॥ 60॥
  • yatkiñcidapi saṅkalpaṃ nānārūpamudīritam ।
  • yatra yatra ca saṅkalpaṃ tatra tatra mahajjagat ॥ 61॥
  • yatra yatra ca saṅkalpaṃ tadevāsatyameva hi ।
  • yatkiñcidapi saṅkalpaṃ tajjagannāsti saṃśayaḥ ॥ 62॥
  • yatkiñcidapi saṅkalpaṃ tatsarvaṃ neti niścayaḥ ।
  • mana eva jagatsarvaṃ mana eva mahāripuḥ ॥ 63॥
  • mana eva hi saṃsāro mana eva jagattrayam ।
  • mana eva mahāduḥkhaṃ mana eva jarādikam ॥ 64॥
  • mana eva hi kālaṃ ca mana eva malaṃ sadā ।
  • mana eva hi saṅkalpo mana eva hi jīvakaḥ ॥ 65॥
  • mana evāśucirnityaṃ mana evendrajālakam ।
  • mana eva sadā mithyā mano vandhyākumāravat ॥ 66॥
  • mana eva sadā nāsti mana eva jaḍaṃ sadā ।
  • mana eva hi cittaṃ ca mano'haṃkārameva ca ॥ 67॥
  • mana eva mahadbandhaṃ mano'ntaḥkaraṇaṃ kvacit ।
  • mana eva hi bhūmiśca mana eva hi toyakam ॥ 68॥
  • mana eva hi tejaśca mana eva marunmahān ।
  • mana eva hi cākāśo mana eva hi śabdakaḥ ॥ 69॥
  • mana eva sparśarūpaṃ mana eva hi rūpakam ।
  • mana eva rasākāraṃ mano gandhaḥ prakīrtitaḥ ॥ 70॥
  • annakośaṃ manorūpaṃ prāṇakośaṃ manomayam ।
  • manokośaṃ manorūpaṃ vijñānaṃ ca manomayaḥ ॥ 71॥
  • mana evānandakośaṃ mano jāgradavasthitam ।
  • mana eva hi svapnaṃ ca mana eva suṣuptikam ॥ 72॥
  • mana eva hi devādi mana eva yamādayaḥ ।
  • mana eva hi yatkiñcinmana eva manomayaḥ ॥ 73॥
  • manomayamidaṃ viśvaṃ manomayamidaṃ puram ।
  • manomayamidaṃ bhūtaṃ manomayamidaṃ dvayam ॥ 74॥
  • manomayamiyaṃ jātirmanomayamayaṃ guṇaḥ ।
  • manomayamidaṃ dṛśyaṃ manomayamidaṃ jaḍam ॥ 75॥
  • manomayamidaṃ yadyanmano jīva iti sthitam ।
  • saṅkalpamātramajñānaṃ bhedaḥ saṅkalpa eva hi ॥ 76॥
  • saṅkalpamātraṃ vijñānaṃ dvandvaṃ saṅkalpa eva hi ।
  • saṅkalpamātrakālaṃ ca deśaṃ saṅkalpameva hi ॥ 77॥
  • saṅkalpamātro dehaśca prāṇaḥ saṅkalpamātrakaḥ ।
  • saṅkalpamātraṃ mananaṃ saṅkalpaṃ śravaṇaṃ sadā ॥ 78॥
  • saṅkalpamātraṃ narakaṃ saṅkalpaṃ svarga ityapi ।
  • saṅkalpameva cinmātraṃ saṅkalpaṃ cātmacintanam ॥ 79॥
  • saṅkalpaṃ vā manāktattvaṃ brahmasaṅkalpameva hi ।
  • saṅkalpa eva yatkiñcit tannāstyeva kadācana ॥ 80॥
  • nāsti nāstyeva saṅkalpaṃ nāsti nāsti jagattrayam ।
  • nāsti nāsti gururnāsti nāsti śiṣyo'pi vastutaḥ ॥ 81॥
  • nāsti nāsti śarīraṃ ca nāsti nāsti manaḥ kvacit ।
  • nāsti nāstyeva kiñcidvā nāsti nāstyakhilaṃ jagat ॥ 82॥
  • nāsti nāstyeva bhūtaṃ vā sarvaṃ nāsti na saṃśayaḥ ।
  • "sarvaṃ nāsti" prakaraṇaṃ mayoktaṃ ca nidāgha te ।
  • yaḥ śṛṇoti sakṛdvāpi brahmaiva bhavati svayam ॥ 83॥
  • vedāntairapi candraśekharapadāmbhojānurāgādarā-
  • dārodārakumāradāranikaraiḥ prāṇairvanairujjhitaḥ ।
  • tyāgādyo manasā sakṛt śivapadadhyānena yatprāpyate
  • tannaivāpyati śabdatarkanivahaiḥ śāntaṃ manastadbhavet ॥ 84॥
  • aśeṣadṛśyojjhitadṛṅmayānāṃ
  • saṅkalpavarjena sadāsthitānām ।
  • na jāgrataḥ svapnasuṣuptibhāvo
  • na jīvanaṃ no maraṇaṃ ca citram ॥ 85॥

  • ॥ iti śrīśivarahasye śaṅkarākhye ṣaṣṭhāṃśe ṛbhunidāghasaṃvāde prapañcaśūnyatva-sarvanāstitvanirūpaṇaṃ nāma aṣṭamo'dhyāyaḥ ॥

Special Thanks

The Sanskrit works, published by Sri Ramanasramam, have been approved to be posted on sanskritdocuments.org by permission of Sri V.S. Ramanan, President, Sri Ramanasramam.

Credits

Encoded by Anil Sharma anilandvijaya at gmail.com
Proofread by Sunder Hattangadi and Anil Sharma

https://sanskritdocuments.org

Send corrections to sanskrit at cheerful.com