Panini Ashtadhyayi Sutras with Commentaries: Sortable Index

This is a flexible meta index of the aShTaadhyaayii, the famous treatise on Samskrit grammar by maharshi PaaNini. To aid students of formal Samskrit grammar, this page enables browsing paaNini sutras in various logical orders - by sutra number, by samskrit alphabet and by siddhanta kaumudi order.

To build this index, we have consolidated several existing indices and texts available on the Sanskrit Documents website in its grammar learning tools section.

We link each sutra to two available detailed online commentaries - one on the Samskrit Documents Website and one on AVG-Sanskrit.org. A few links may not work, as their commentaries are missing. Also, the sutra numbers in the Sanskrit documents commentary do not match. However, you can safely navigate them, as they are consistent within the doc.

We wish to augment this index with the sutra types as well as their semantic connections, to enable much better visualization of ashtaadhyaayii's semantic structure.

You can download this index as a GoogleDocs spreadsheet or an MS Excel 2007 spreadsheet. This web page is produced automatically from the spreadsheet, and will be updated periodically.

For more questions, please contact Sai Susarla.

Entries Per Page
Displaying Page of
Click on a column header to sort by that column (if it is clickable).

Sutra krama सू. क्र. सं

Akaaraadi krama अकारादि क्र. सं

Kaumudi krama कौमुदी क्र. सं

Sutra type सूत्रलक्षणम्‌

Term संज्ञा

Special case अतिदेशः

Influence अधिकारः

Commentary व्याख्यानम्‌

Sutra text सूत्रम्‌

PadacCheda पद्च्छेदः

11001 3288 16 संज्ञा वृद्धिः Sktdocs-1.1.1; AVG-1.1.1 वृद्धिरादैच् । वृद्धिः १/१ आदैच् १/१
11002 134 17 संज्ञा गुणः Sktdocs-1.1.2; AVG-1.1.2 अदेङ् गुणः । अदेङ् १/१ गुणः १/१
11003 595 34 परिभाषा Sktdocs-1.1.3; AVG-1.1.3 इको गुणवृद्धी । इकः ६/१ गुणवृद्धी १/२
11004 2034 2656 Sktdocs-1.1.4; AVG-1.1.4 न धातुलोप आर्धधातुके । न ०/० धातुलोपे ७/१ आर्धधातुके ७/१
11005 1335 2217 Sktdocs-1.1.5; AVG-1.1.5 क्ङिति च । क्क्ङिति ७/१ च ०/०
11006 1876 2190 Sktdocs-1.1.6; AVG-1.1.6 दीधीवेवीटाम् । दीधीवेवीटाम् ६/३
11007 3926 30 संज्ञा संयोगः Sktdocs-1.1.7; AVG-1.1.7 हलोऽनन्तराः संयोगः । हलः १/३ अनन्तराः १/३ संयोगः१/१
11008 2787 9 संज्ञा अनुनासिकः Sktdocs-1.1.8; AVG-1.1.8 मुखनासिकावचनोऽनुनासिकः । मुखनासिकावचनः १/१ अनुनासिकः १/१
11009 1759 10 संज्ञा सवर्णम्‌ Sktdocs-1.1.9; AVG-1.1.9 तुल्यास्यप्रयत्नं सवर्णम् । तुल्यास्यप्रयत्नं १/१ सवर्णम् १/१
11010 2141 13 संज्ञा सवर्णम्‌ Sktdocs-1.1.10; AVG-1.1.10 नाज्झलौ । न् ०/० अज्झलौ १/१२
11011 683 100 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.11; AVG-1.1.11 ईदूदेद्द्विवचनं प्रगृह्यम् । ईदूदेद् १/१ द्विवचनं १/१ प्रगृह्यम् १/१
11012 129 101 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.12; AVG-1.1.12 अदसो मात् । अदसः ६/१ मात् ५/१
11013 3424 102 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.13; AVG-1.1.13 शे । शे (लुप्तप्रथमान्तो निर्देशः)
11014 2190 103 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.14; AVG-1.1.14 निपात एकाजनाङ् । निपातः १/१ एकाच् १/१ अनाङ् १/१
11015 936 104 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.15; AVG-1.1.15 ओत् । ओत् १/१
11016 3665 105 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.16; AVG-1.1.16 सम्बुद्धौ शाकल्यस्येतावनार्षे । सम्बुद्धौ ७/१ शाकल्यस्य ६/१ इतौ ७/१ अनार्षे ७/१
11017 702 106 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.17; AVG-1.1.17 उञः । उञः ६/१
11018 829 107 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.18; AVG-1.1.18 ऊँ । ऊँ (लुप्तविभक्तिकम्)
11019 682 109 संज्ञा प्रगृह्यम्‌ Sktdocs-1.1.19; AVG-1.1.19 ईदूतौ च सप्तम्यर्थे । ईदूतौ १/२ च ०/० सप्तम्यर्थे ७/१
11020 1845 2373 संज्ञा घुः Sktdocs-1.1.20; AVG-1.1.20 दाधा घ्वदाप् । दाधा १/३ घु १/१ अदाप् १/१
11021 532 348 परिभाषा Sktdocs-1.1.21; AVG-1.1.21 आद्यन्तवदेकस्मिन् । आद्यन्तवत् ०/० एकस्मिन् ७/१
11022 1674 2003 संज्ञा घः Sktdocs-1.1.22; AVG-1.1.22 तरप्तमपौ घः । तरप्तमपौ १/२ घः १/१
11023 2583 258 संज्ञा संख्या Sktdocs-1.1.23; AVG-1.1.23 बहुगणवतुडति संख्या । बहुगणवतुडति १/१ संख्या १/१
11024 3500 369 संज्ञा षट्‌ Sktdocs-1.1.24; AVG-1.1.24 ष्णान्ता षट् । ष्णान्ता १/१ षट् १/१
11025 1569 259 संज्ञा षट्‌ Sktdocs-1.1.25; AVG-1.1.25 डति च । डति १/१ च ०/०
11026 1177 3012 संज्ञा निष्ठा Sktdocs-1.1.26; AVG-1.1.26 क्तक्तवतू निष्ठा । क्तक्तवतू १/२ निष्ठा १/१
11027 3690 213 संज्ञा सर्वनाम Sktdocs-1.1.27; AVG-1.1.27 सर्वादीनि सर्वनामानि । सर्वादीनि १/३ सर्वनामानि १/३
11028 3206 292 संज्ञा सर्वनाम Sktdocs-1.1.28; AVG-1.1.28 विभाषा दिक्समासे बहुव्रीहौ । विभाषा १/१ दिक्समासे ७/१ बहुव्रीहौ ७/१
11029 2045 222 संज्ञा सर्वनाम Sktdocs-1.1.29; AVG-1.1.29 न बहुव्रीहौ । न ०/० बहुव्रीहौ ७/१
11030 1775 223 संज्ञा सर्वनाम Sktdocs-1.1.30; AVG-1.1.30 तृतीयासमासे । तृतीयासमासे ७/१
11031 1941 224 संज्ञा सर्वनाम Sktdocs-1.1.31; AVG-1.1.31 द्वन्द्वे च । द्वन्द्वे ७/१ च ०/०
11032 3202 225 संज्ञा सर्वनाम Sktdocs-1.1.32; AVG-1.1.32 विभाषा जसि । विभाषा १/१ जसि ७/१
11033 2484 226 संज्ञा सर्वनाम Sktdocs-1.1.33; AVG-1.1.33 प्रथमचरमतयाल्पार्धकतिपयनेमाश्च । प्रथमचरमतयाल्पार्धकतिपयनेमाः १/३ च ०/०
11034 2421 218 संज्ञा सर्वनाम Sktdocs-1.1.34; AVG-1.1.34 पूर्वपरावरदक्षिणोत्तरापराधराणि पूर्वपरावरदक्षिणोत्तरापराधराणि १/३ व्यवस्थायाम् ७/१ असंज्ञायाम् ७/१
11035 3871 219 संज्ञा सर्वनाम Sktdocs-1.1.35; AVG-1.1.35 स्वमज्ञातिधनाख्यायाम् । स्वम् १/१ अज्ञातिधनाख्यायाम् ७/१
11036 240 220 संज्ञा सर्वनाम Sktdocs-1.1.36; AVG-1.1.36 अन्तरं बहिर्योगोपसंव्यानयोः । अन्तरं १/१ बहिर्योगोपसंव्यानयोः ७/२
11037 3875 447 संज्ञा अव्ययम्‌ Sktdocs-1.1.37; AVG-1.1.37 स्वरादिनिपातमव्ययम् । स्वरादिनिपातम् १/१ अव्ययम् १/१
11038 1648 448 संज्ञा अव्ययम्‌ Sktdocs-1.1.38; AVG-1.1.38 तद्धितश्चासर्वविभक्तिः । तद्धितः १/१ च च ०/० असर्वविभक्तिः १/१
11039 1155 449 संज्ञा अव्ययम्‌ Sktdocs-1.1.39; AVG-1.1.39 कृन्मेजन्तः । कृत् १/१ मेजन्तः १/१
11040 1190 450 संज्ञा अव्ययम्‌ Sktdocs-1.1.40; AVG-1.1.40 क्त्वातोसुन्कसुनः । क्त्वातोसुन्कसुनः १/३
11041 405 451 संज्ञा अव्ययम्‌ Sktdocs-1.1.41; AVG-1.1.41 अव्ययीभावश्च । अव्ययीभावः १/१ च ०/०
11042 3393 313 संज्ञा सर्वनामस्थानम् Sktdocs-1.1.42; AVG-1.1.42 शि सर्वनामस्थानम् । शि १/१ सर्वनामस्थानम् १/१
11043 3753 229 संज्ञा सर्वनामस्थानम् Sktdocs-1.1.43; AVG-1.1.43 सुडनपुंसकस्य । सुट् १/१ अनपुंसकस्य ६/१
11044 2069 24 संज्ञा विभाषा Sktdocs-1.1.44; AVG-1.1.44 न वेति विभाषा । न ०/० वा ०/० इति ०/० विभाषा १/१
11045 604 328 संज्ञा सम्प्रसारणम् Sktdocs-1.1.45; AVG-1.1.45 इग्यणः सम्प्रसारणम् । इक् १/१ यणः ६/१ सम्प्रसारणम् १/१
11046 533 36 परिभाषा Sktdocs-1.1.46; AVG-1.1.46 आद्यन्तौ टकितौ । आद्यन्तौ १/२ टकितौ १/२
11047 2781 37 परिभाषा Sktdocs-1.1.47; AVG-1.1.47 मिदचोऽन्त्यात्परः । मित् १/१ अचः ६/१ अन्त्यात् ५/१ परः १/१
11048 903 323 परिभाषा Sktdocs-1.1.48; AVG-1.1.48 एच इग्घ्रस्वादेशे । एचः ६/१ इक् १/१ ह्रस्वादेशे ७/१
11049 3487 38 परिभाषा Sktdocs-1.1.49; AVG-1.1.49 षष्ठी स्थानेयोगा । षष्ठी १/१ स्थानेयोगा १/१
11050 3835 39 परिभाषा Sktdocs-1.1.50; AVG-1.1.50 स्थानेऽन्तरतमः । स्थाने ७/१ अन्तरतमः १/१
11051 818 70 परिभाषा Sktdocs-1.1.51; AVG-1.1.51 उरण् रपरः । उः ६/१ अण् १/१ रपरः १/१
11052 369 42 परिभाषा Sktdocs-1.1.52; AVG-1.1.52 अलोऽन्त्यस्य । अलः ६/१ अन्त्यस्य ६/१
11053 1372 43 परिभाषा Sktdocs-1.1.53; AVG-1.1.53 ङिच्च । ङित् १/१ च ०/०
11054 528 44 परिभाषा Sktdocs-1.1.54; AVG-1.1.54 आदेः परस्य । आदेः ६/१ परस्य ६/१
11055 226 45 परिभाषा Sktdocs-1.1.55; AVG-1.1.55 अनेकाल्शित्सर्वस्य । अनेकाल्शित् १/१ सर्वस्य ६/१
11056 3834 49 अतिदेशः Sktdocs-1.1.56; AVG-1.1.56 स्थानिवदादेशोऽनल्विधौ । स्थानिवत् ०/० आदेशः १/१ अनल्विधौ ७/१
11057 44 50 अतिदेशः Sktdocs-1.1.57; AVG-1.1.57 अचः परस्मिन् पूर्वविधौ । अचः ६/१ परस्मिन् ७/१ (निमित्त-सप्तमी) पूर्वविधौ ७/१ (विषय-सप्तमी)
11058 2040 51 अतिदेशः Sktdocs-1.1.58; AVG-1.1.58 न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु । न ०/० पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु ७/३
11059 1968 2243 अतिदेशः Sktdocs-1.1.59; AVG-1.1.59 द्विर्वचनेऽचि । द्विर्वचने ७/१ अचि ७/१
11060 127 53 संज्ञा लोपः Sktdocs-1.1.60; AVG-1.1.60 अदर्शनं लोपः । अदर्शनं १/१ लोपः १/१
11061 2480 260 संज्ञा लुक्‌ श्लु लुप् Sktdocs-1.1.61; AVG-1.1.61 प्रत्ययस्य लुक्‌श्लुलुपः । प्रत्ययस्य ६/१ लुक्‌श्लुलुपः १/३
11062 2478 262 परिभाषा Sktdocs-1.1.62; AVG-1.1.62 प्रत्ययलोपे प्रत्ययलक्षणम् । प्रत्ययलोपे ७/१ प्रत्ययलक्षणम् १/१
11063 2063 263 परिभाषा Sktdocs-1.1.63; AVG-1.1.63 न लुमताऽङ्गस्य । न ०/० लुमता ३/१ अङ्गस्य ६/१
11064 57 79 संज्ञा टि Sktdocs-1.1.64; AVG-1.1.64 अचोऽन्त्यादि टि । अचः ६/१ (निर्धारणे षष्ठी) अन्त्यादि १/१ टि १/१
11065 370 249 संज्ञा उपधा Sktdocs-1.1.65; AVG-1.1.65 अलोऽन्त्यात् पूर्व उपधा । अलः ५/१ अन्त्यात् ५/१ पूर्वः १/१ उपधा १/१
11066 1689 40 परिभाषा Sktdocs-1.1.66; AVG-1.1.66 तस्मिन्निति निर्दिष्टे पूर्वस्य । तस्मिन् ७/१ इति ०/० निर्दिष्टे ७/१ पूर्वस्य ६/१
11067 1685 41 परिभाषा Sktdocs-1.1.67; AVG-1.1.67 तस्मादित्युत्तरस्य । तस्मात् ५/१ इति ०/० उत्तरस्य ६/१
11068 3862 25 Sktdocs-1.1.68; AVG-1.1.68 स्वं रूपं शब्दस्याशब्दसंज्ञा । स्वम् १/१ रूपम् १/१ शब्दस्य ६/१ अशब्दसंज्ञा १/१
11069 87 14 Sktdocs-1.1.69; AVG-1.1.69 अणुदित् सवर्णस्य चाप्रत्ययः । अणुदित् १/१ सवर्णस्य ६/१ च ०/० अप्रत्ययः १/१
11070 1665 15 Sktdocs-1.1.70; AVG-1.1.70 तपरस्तत्कालस्य । तपरः १/१ तत्कालस्य ६/१
11071 522 2 संज्ञा प्रत्याहारः Sktdocs-1.1.71; AVG-1.1.71 आदिरन्त्येन सहेता । आदिः १/१ अन्त्येन ३/१ सह ०/० इता ३/१
11072 2890 26 संज्ञा प्रत्याहारः Sktdocs-1.1.72; AVG-1.1.72 येन विधिस्तदन्तस्य । येन ३/१ विधिः १/१ तदन्तस्य ६/१
11073 3290 1335 संज्ञा वृद्ध‌म्‌ Sktdocs-1.1.73; AVG-1.1.73 वृद्धिर्यस्याचामादिस्तद् वृद्धम् । वृद्धिः १/१ यस्य ६/१ अचाम् ६/३ (निर्धारणे षष्ठी) आदिः १/१ तत् १/१ वृद्धम् १/१
11074 1799 1336 संज्ञा वृद्ध‌म्‌ Sktdocs-1.1.74; AVG-1.1.74 त्यदादीनि च । त्यदादीनि १/३ च ०/०
11075 901 1338 संज्ञा वृद्ध‌म्‌ Sktdocs-1.1.75; AVG-1.1.75 एङ् प्राचां देशे । एङ् १/१ प्राचाम् ६/३ देशे ७/१
12001 1286 2461 अतिदेशः Sktdocs-1.2.1; AVG-1.2.1 गाङ्कुटादिभ्योऽञ्णिन्ङ् इत् । गाङ्-कुटादिभ्यः ५/३ अञ्णित् १/१ ङित् १/१
12002 3158 2536 अतिदेशः Sktdocs-1.2.2; AVG-1.2.2 विज इट् । विजः ५/१ इट् १/१
12003 3256 2447 अतिदेशः Sktdocs-1.2.3; AVG-1.2.3 विभाषोर्णोः । विभाषा १/१ ऊर्णोः ५/१
12004 3722 2234 अतिदेशः Sktdocs-1.2.4; AVG-1.2.4 सार्वधातुकमपित् । सार्वधातुकम् १/१ अपित् १/१
12005 429 2242 अतिदेशः Sktdocs-1.2.5; AVG-1.2.5 असंयोगाल्लिट् कित् । असंयोगात् ५/१ लिट् १/१ कित् १/१
12006 685 3393 अतिदेशः Sktdocs-1.2.6; AVG-1.2.6 ईन्धिभवतिभ्यां च । ईन्धिभवतिभ्यां ५/२ च ०/०
12007 2795 3323 अतिदेशः Sktdocs-1.2.7; AVG-1.2.7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा । मृडमृदगुधकुषक्लिशवदवसः ५/१ क्त्वा १/१
12008 2944 2609 अतिदेशः Sktdocs-1.2.8; AVG-1.2.8 रुदविदमुषग्रहिस्वपिप्रच्छः सँश्च । रुदविदमुषग्रहिस्वपिप्रच्छः ५/१ सन् १/१ च ०/०
12009 596 2612 अतिदेशः Sktdocs-1.2.9; AVG-1.2.9 इको झल् । इकः ५/१ झल् १/१
12010 3913 2613 अतिदेशः Sktdocs-1.2.10; AVG-1.2.10 हलन्ताच्च । हलन्तात् ५/१ च ०/०
12011 2988 2300 अतिदेशः Sktdocs-1.2.11; AVG-1.2.11 लिङ्सिचावात्मनेपदेषु । लिङ्-सिचौ १/२ आत्मनेपदेषु ७/३
12012 823 2368 अतिदेशः Sktdocs-1.2.12; AVG-1.2.12 उश्च । उः ५/१ च ०/०
12013 3101 2700 अतिदेशः Sktdocs-1.2.13; AVG-1.2.13 वा गमः । वा ०/० गमः ५/१
12014 3897 2697 अतिदेशः Sktdocs-1.2.14; AVG-1.2.14 हनः सिच् । हनः ५/१ सिच् १/१
12015 2839 2698 अतिदेशः Sktdocs-1.2.15; AVG-1.2.15 यमो गन्धने । यमः ५/१ गन्धने ७/१
12016 3254 2730 अतिदेशः Sktdocs-1.2.16; AVG-1.2.16 विभाषोपयमने । विभाषा १/१ उपयमने ७/२
12017 3829 2389 अतिदेशः Sktdocs-1.2.17; AVG-1.2.17 स्था घ्वोरिच्च । स्था-घ्वोः ६/२ इत् १/१ च ०/०
12018 2017 3322 अतिदेशः Sktdocs-1.2.18; AVG-1.2.18 न क्त्वा सेट् । न ०/० क्त्वा (लुप्तविभक्तिनिर्देशः) सेट् १/१
12019 2208 3052 अतिदेशः Sktdocs-1.2.19; AVG-1.2.19 निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः । निष्ठा १/१ शीङ्-स्विदिमिदिक्ष्विदिधृषः ५/१
12020 2797 3055 अतिदेशः Sktdocs-1.2.20; AVG-1.2.20 मृषस्तितिक्षायाम् । मृषः ५/१ तितिक्षायाम् ७/१
12021 746 3056 अतिदेशः Sktdocs-1.2.21; AVG-1.2.21 उदुपधाद्भावादिकर्मणोरन्यतरस्याम् । उदुपधात् ५/१ भावादिकर्मणोः ७/२ अन्यतरस्याम् ०/०
12022 2406 3051 अतिदेशः Sktdocs-1.2.22; AVG-1.2.22 पूङः क्त्वा च । पूङः ५/१ क्त्वा (लुप्तविभक्तः) च ०/०
12023 2243 3324 अतिदेशः Sktdocs-1.2.23; AVG-1.2.23 नोपधात्थफान्ताद्वा । नोपधात् ५/१ थफान्तात् ५/१ वा ०/०
12024 3044 3325 अतिदेशः Sktdocs-1.2.24; AVG-1.2.24 वञ्चिलुञ्च्यृतश्च । वञ्चिलुञ्च्यृतः ५/१ च ०/०
12025 1777 3326 अतिदेशः Sktdocs-1.2.25; AVG-1.2.25 तृषिमृषिकृशेः काश्यपस्य । तृषिमृषिकृशेः ५/१ काश्यपस्य ६/१
12026 2911 2617 अतिदेशः Sktdocs-1.2.26; AVG-1.2.26 रलो व्युपधाद्धलादेः संश्च । रलः ५/१ व्युपधाद्त् ५/१ हलादेः ५/१ सन् १/१ च ०/०
12027 830 4 संज्ञा ह्रस्वः दीर्घः प्लुतः Sktdocs-1.2.27; AVG-1.2.27 ऊकालोऽज्झ्रस्वदीर्घप्लुतः । ऊकालः १/१ अच् १/१ ह्रस्वदीर्घप्लुतः १/१
12028 46 35 परिभाषा Sktdocs-1.2.28; AVG-1.2.28 अचश्च । अचः ६/१ च ०/०
12029 700 5 संज्ञा उदात्तः Sktdocs-1.2.29; AVG-1.2.29 उच्चैरुदात्तः । उच्चैः ०/० उदात्तः १/१
12030 2217 6 संज्ञा अनुदात्तः Sktdocs-1.2.30; AVG-1.2.30 नीचैरनुदात्तः । नीचैः ०/० अनुदात्तः १/१
12031 3645 7 संज्ञा स्वरितः Sktdocs-1.2.31; AVG-1.2.31 समाहारः स्वरितः । समाहारः १/१ स्वरितः १/१
12032 1706 8 Sktdocs-1.2.32; AVG-1.2.32 तस्यादित उदात्तमर्धह्रस्वम् । तस्य ६/१ आदितः ०/० उदात्तम् १/१ अर्धह्रस्वम् १/१
12033 885 3662 Sktdocs-1.2.33; AVG-1.2.33 एकश्रुति दूरात् सम्बुद्धौ । एकश्रुति १/१ दूरात् ५/१ सम्बुद्धौ ७/१
12034 2819 3663 Sktdocs-1.2.34; AVG-1.2.34 यज्ञकर्मण्यजपन्यूङ्खसामसु । यज्ञकर्मणि ७/१ अयजपन्यूङ्खसामसु ७/३
12035 701 3664 Sktdocs-1.2.35; AVG-1.2.35 उच्चैस्तरां वा वषट्कारः । "उच्चैस्तराम् ०/० वा ०/० वषट्कारः १/१ उच्चैः (इत्यनेन उदात्तो गृह्यते
12036 3199 3665 Sktdocs-1.2.36; AVG-1.2.36 विभाषा छन्दसि । विभाषा १/१ छन्दसि ७/१
12037 2080 3666 Sktdocs-1.2.37; AVG-1.2.37 न सुब्रह्मण्यायां स्वरितस्य तूदात्तः । न ०/० सुब्रह्मण्यायाम् ७/१ स्वरितस्य ६/१ तु ०/० उदात्तः १/१
12038 1913 3667 Sktdocs-1.2.38; AVG-1.2.38 देवब्रह्मणोरनुदात्तः । देवब्रह्मणोः ७/२ अनुदात्तः १/१
12039 3878 3668 Sktdocs-1.2.39; AVG-1.2.39 स्वरितात् संहितायामनुदात्तानाम् । स्वरितात् ५/१ संहितायाम् ७/१ अनुदात्तानाम् ६/३
12040 734 3669 Sktdocs-1.2.40; AVG-1.2.40 उदात्तस्वरितपरस्य सन्नतरः । उदात्तस्वरितपरस्य ६/१ सन्नतरः १/१
12041 295 251 संज्ञा अपृक्तः Sktdocs-1.2.41; AVG-1.2.41 अपृक्त एकाल् प्रत्ययः । अपृक्तः १/१ एकाल् १/१ प्रत्ययः १/१
12042 1602 745 संज्ञा कर्मधारयः Sktdocs-1.2.42; AVG-1.2.42 तत्पुरुषः समानाधिकरणः कर्मधारयः । तत्पुरुषः १/१ समानाधिकरणः १/१ कर्मधारयः १/१
12043 2486 653 संज्ञा उपसर्जनम्‌ Sktdocs-1.2.43; AVG-1.2.43 प्रथमानिर्दिष्टं समास उपसर्जनम् । प्रथमानिर्दिष्टम् १/१ समासे ७/१ उपसर्जनम् १/१
12044 883 655 संज्ञा उपसर्जनम्‌ Sktdocs-1.2.44; AVG-1.2.44 एकविभक्ति चापूर्वनिपाते । एकविभक्ति १/१ च ०/० आपूर्वनिपाते ७/१
12045 350 178 संज्ञा प्रातिपदिकम्‌ Sktdocs-1.2.45; AVG-1.2.45 अर्थवदधातुरप्रत्ययः प्रातिपदिकम् । अर्थवत् १/१ अधातुः १/१ अप्रत्ययः १/१ प्रातिपदिकम् १/१॥ अर्थोऽस्यास्तीत्यर्थवत् तदस्या० (५.२.९४) इति मतुप्-प्रत्ययः॥
12046 1142 179 संज्ञा प्रातिपदिकम्‌ Sktdocs-1.2.46; AVG-1.2.46 कृत्तद्धितसमासाश्च । कृत्तद्धितसमासाः १/३ च ०/०
12047 3978 318 Sktdocs-1.2.47; AVG-1.2.47 ह्रस्वो नपुंसके प्रातिपदिकस्य । ह्रस्वः १/१ नपुंसके ७/१ प्रातिपदिकस्य ६/१
12048 1333 656 Sktdocs-1.2.48; AVG-1.2.48 गोस्त्रियोरुपसर्ज्जनस्य । गोस्त्रियोः ६/१ उपसर्जनस्य ६/१
12049 3003 1408 Sktdocs-1.2.49; AVG-1.2.49 लुक् तद्धितलुकि । लुक् १/१ तद्धितलुकि ७/१
12050 650 1703 Sktdocs-1.2.50; AVG-1.2.50 इद्गोण्याः । इत् १/१ गोण्याः ६/१
12051 3013 1294 अतिदेशः Sktdocs-1.2.51; AVG-1.2.51 लुपि युक्तवद्व्यक्तिवचने । लुपि ७/१ युक्तवत् ०/० व्यक्तिवचने १/२
12052 3266 1300 अतिदेशः Sktdocs-1.2.52; AVG-1.2.52 विशेषणानां चाजातेः । विशेषणानाम् ६/३ च ०/० आ ०/० जातेः ५/१
12053 1629 1295 Sktdocs-1.2.53; AVG-1.2.53 तदशिष्यं संज्ञाप्रमाणत्वात् । तत् १/१ अशिष्यम् १/१ संज्ञाप्रमाणत्वात् ५/१
12054 3016 1296 Sktdocs-1.2.54; AVG-1.2.54 लुब्योगाप्रख्यानात् । लुप् १/१ योगाप्रख्यानात् ५/१
12055 2894 1297 Sktdocs-1.2.55; AVG-1.2.55 योगप्रमाणे च तदभावेऽदर्शनं स्यात् । योगप्रमाणे ७/१ च ०/० तदभावे ७/१ अदर्शनम् १/१ स्यात् तिङन्तपदम्
12056 2489 1298 Sktdocs-1.2.56; AVG-1.2.56 प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात् । प्रधानप्रत्ययार्थवचनम् १/१ अर्थस्य ६/१ अन्यप्रमाणत्वात् ५/१
12057 1071 1299 Sktdocs-1.2.57; AVG-1.2.57 कालोपसर्जने च तुल्यम् । कालोपसर्जने १/२ च ०/० तुल्यम् १/१
12058 1508 817 Sktdocs-1.2.58; AVG-1.2.58 जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् । जात्याख्यायाम् ७/१ एकस्मिन् ७/१ बहुवचनम् १/१ अन्यतरस्याम् ०/०
12059 440 818 Sktdocs-1.2.59; AVG-1.2.59 अस्मदो द्वायोश्च । अस्मदः ६/१ द्वायोः ७/२ च ०/०
12060 2573 819 Sktdocs-1.2.60; AVG-1.2.60 फल्गुनीप्रोष्ठपदानां च नक्षत्रे । फल्गुनीप्रोष्ठपदानाम् ६/३ च ०/० नक्षत्रे ७/१
12061 1450 3387 Sktdocs-1.2.61; AVG-1.2.61 छन्दसि पुनर्वस्वोरेकवचनम् । छन्दसि ७/१ पुनर्वस्वोः ६/२ एकवचनम् १/१
12062 3261 3388 Sktdocs-1.2.62; AVG-1.2.62 विशाखयोश्च । विशाखयोः ६/२ च ०/०
12063 1740 820 Sktdocs-1.2.63; AVG-1.2.63 तिष्यपुनर्वस्वोर्नक्षत्रद्वंद्वे बहुवचनस्य तिष्यपुनर्वस्वोः ६/२ नक्षत्रद्वंद्वे ७/१ बहुवचनस्य ६/१ द्विवचनम् १/१ नित्यम् १/१
12064 3671 188 Sktdocs-1.2.64; AVG-1.2.64 सरूपाणामेकशेष एकविभक्तौ । सरूपाणाम् ६/३ एकशेषः १/१ एकविभक्तौ ७/१
12065 3292 931 Sktdocs-1.2.65; AVG-1.2.65 वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । वृद्धः १/१ यूना ३/१ तल्लक्षणः १/१ चेत् ०/० एव ०/० विशेषः १/१
12066 3823 932 अतिदेशः Sktdocs-1.2.66; AVG-1.2.66 स्त्री पुंवच्च । स्त्री १/१ पुंवत् ०/० च ०/०
12067 2389 933 Sktdocs-1.2.67; AVG-1.2.67 पुमान् स्त्रिया । पुमान् १/१ स्त्रिया ३/१
12068 2709 934 Sktdocs-1.2.68; AVG-1.2.68 भ्रातृपुत्रौ स्वसृदुहितृभ्याम् । भ्रातृपुत्रौ १/२ स्वसृदुहितृभ्याम् ३/२
12069 2114 935 Sktdocs-1.2.69; AVG-1.2.69 नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् । नपुंसकम् १/१ अनपुंसकेन ३/१ एकवत् ०/० च ०/० अस्य ६/१ अन्यतरस्याम् ०/०
12070 2372 936 Sktdocs-1.2.70; AVG-1.2.70 पिता मात्रा । पिता १/१ मात्रा ३/१
12071 3465 937 Sktdocs-1.2.71; AVG-1.2.71 श्वशुरः श्वश्र्वा । श्वशुरः १/१ श्वश्र्वा ३/१
12072 1800 938 Sktdocs-1.2.72; AVG-1.2.72 त्यदादीनि सर्वैर्नित्यम् । त्यदादीनि १/३ सर्वौः ३/३ नित्यम् १/१
12073 1348 939 Sktdocs-1.2.73; AVG-1.2.73 ग्राम्यपशुसंघेषु अतरुणेषु स्त्री । ग्राम्यपशुसंघेषु ७/३ अतरुणेषु १/१ स्त्री १/१॥ ग्रामे भवा ग्राम्याः ग्रामाद्यखञौ (४.२.९३) इत्यनेन यत् प्रत्ययः॥
13001 2694 18 संज्ञा धातुः Sktdocs-1.3.1; AVG-1.3.1 भूवादयो धातवः । भूवादयः १/३ धातवः १/३
13002 759 3 संज्ञा इत्‌ Sktdocs-1.3.2; AVG-1.3.2 उपदेशेऽजनुनासिक इत् । उपदेशे ७/१ अच् १/१ अनुनासिकः १/१ इत् १/१
13003 3914 1 संज्ञा इत्‌ Sktdocs-1.3.3; AVG-1.3.3 हलन्त्यम् । हल् १/१ अन्त्यम् १/१॥ अन्ते भवमन्त्यं दिगादित्वात् (४.३।५४) यत् प्रत्ययः॥
13004 2067 190 संज्ञा इत्‌ Sktdocs-1.3.4; AVG-1.3.4 न विभक्तौ तुस्माः । न ०/० विभक्तौ ७/१ तुस्माः १/३
13005 524 2289 संज्ञा इत्‌ Sktdocs-1.3.5; AVG-1.3.5 आदिर्ञिटुडवः । आदिः १/१ ञिटुडवः १/३
13006 3470 474 संज्ञा इत्‌ Sktdocs-1.3.6; AVG-1.3.6 षः प्रत्ययस्य । षः १/१ प्रत्ययस्य ६/१
13007 1425 189 संज्ञा इत्‌ Sktdocs-1.3.7; AVG-1.3.7 चुटू । चुटू १/२
13008 2974 195 संज्ञा इत्‌ Sktdocs-1.3.8; AVG-1.3.8 लशक्वतद्धिते । लशकु १/१ अतद्धिते ७/१
13009 1701 62 संज्ञा इत्‌ Sktdocs-1.3.9; AVG-1.3.9 तस्य लोपः । तस्य ६/१ लोपः १/१
13010 2832 128 परिभाषा Sktdocs-1.3.10; AVG-1.3.10 यथासंख्यमनुदेशः समानाम् । यथासंख्यम् ०/० अनुदेशः १/१ समानाम् ६/३
13011 3879 46 परिभाषा Sktdocs-1.3.11; AVG-1.3.11 स्वरितेनाधिकारः । स्वरितेन ३/१ अधिकारः १/१
13012 196 2157 Sktdocs-1.3.12; AVG-1.3.12 अनुदात्तङित आत्मनेपदम् । अनुदात्तङितः ५/१ आत्मनेपदम् १/१
13013 2660 2679 Sktdocs-1.3.13; AVG-1.3.13 भावकर्म्मणोः । भावकर्म्मणोः ७/२
13014 1004 2680 Sktdocs-1.3.14; AVG-1.3.14 कर्त्तरि कर्म्मव्यतिहारे । कर्त्तरि ७/१ कर्म्मव्यतिहारे ७/१
13015 2020 2681 Sktdocs-1.3.15; AVG-1.3.15 न गतिहिंसार्थेभ्यः । न ०/० गतिहिंसार्थेभ्यः ५/३
13016 630 2682 Sktdocs-1.3.16; AVG-1.3.16 इतरेतरान्योन्योपपदाच्च । इतरेतरान्योन्योपपदात् ५/१ च ०/०
13017 2236 2683 Sktdocs-1.3.17; AVG-1.3.17 नेर्विशः । नेः ५/१ विशः ५/१
13018 2320 2684 Sktdocs-1.3.18; AVG-1.3.18 परिव्यवेभ्यः क्रियः । परिव्यवेभ्यः ५/३ क्रियः ५/१
13019 3175 2685 Sktdocs-1.3.19; AVG-1.3.19 विपराभ्यां जेः । विपराभ्याम् ५/२ जेः ५/१
13020 477 2686 Sktdocs-1.3.20; AVG-1.3.20 आङो दोऽनास्यविहरणे । आङः ५/१ दः ५/१ अनास्यविहरणे ७/१
13021 1210 2687 Sktdocs-1.3.21; AVG-1.3.21 क्रीडोऽनुसम्परिभ्यश्च । क्रीडः ५/१ अनुसम्परिभ्यः ५/३ च ०/०
13022 3627 2689 Sktdocs-1.3.22; AVG-1.3.22 समवप्रविभ्यः स्थः । समवप्रविभ्यः ५/३ स्थः ५/१
13023 2447 2690 Sktdocs-1.3.23; AVG-1.3.23 प्रकाशनस्थेयाख्ययोश्च । प्रकाशनस्थेयाख्ययोः ७/२ च ०/०
13024 747 2691 Sktdocs-1.3.24; AVG-1.3.24 उदोऽनूर्द्ध्वकर्मणि । उदः ५/१ अनूर्ध्वकर्मणि ७/१
13025 804 2692 Sktdocs-1.3.25; AVG-1.3.25 उपान्मन्त्रकरणे । उपात् ५/१ मन्त्रकरणे ७/१
13026 10 2693 Sktdocs-1.3.26; AVG-1.3.26 अकर्मकाच्च । अकर्मकात् ५/१ च ०/०
13027 751 2694 Sktdocs-1.3.27; AVG-1.3.27 उद्विभ्यां तपः । उद्विभ्याम् ५/२ तपः ५/१
13028 479 2695 Sktdocs-1.3.28; AVG-1.3.28 आङो यमहनः । आङः ५/१ यमहनः ५/१
13029 3656 2699 Sktdocs-1.3.29; AVG-1.3.29 समो गम्यृच्छिप्रच्छिस्वरत्यर्तिश्रुविदिभ्यः । समः ५/१ गम्यृच्छि-प्रच्छि-स्वरत्यर्ति-श्रुविदिभ्यः ५/३
13030 2214 2703 Sktdocs-1.3.30; AVG-1.3.30 निसमुपविभ्यो ह्वः । निसमुपविभ्यः ५/३ ह्वः ५/१
13031 3844 2704 Sktdocs-1.3.31; AVG-1.3.31 स्पर्द्धायामाङः । स्पर्द्धायाम् ७/१ आङः ५/१
13032 1270 2705 Sktdocs-1.3.32; AVG-1.3.32 गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः । गन्धनावक्षेपणसेवनसाहसिक्य-प्रतियत्नप्रकथनोपयोगेषु ७/३ कृञः ५/१
13033 156 2706 Sktdocs-1.3.33; AVG-1.3.33 अधेः प्रसहने । अधेः ५/१ प्रसहने ७/१
13034 3299 2707 Sktdocs-1.3.34; AVG-1.3.34 वेः शब्दकर्म्मणः । वेः ५/१ शब्दकर्म्मणः ५/१
13035 11 2708 Sktdocs-1.3.35; AVG-1.3.35 अकर्मकाच्च । अकर्मकात् ५/१ च ०/०
13036 3670 2709 Sktdocs-1.3.36; AVG-1.3.36 सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु नियः । सम्माननोत्सञ्जनाचार्यकरणज्ञानभृतिविगणनव्ययेषु ७/३ नियः ५/१
13037 1003 2710 Sktdocs-1.3.37; AVG-1.3.37 कर्तृस्थे चाशरीरे कर्मणि । कर्तृस्थे ७/१ च ०/० अशरीरे ७/१ कर्मणि ७/१
13038 3280 2711 Sktdocs-1.3.38; AVG-1.3.38 वृत्तिसर्गतायनेषु क्रमः । वृत्तिसर्गतायनेषु ७/३ क्रमः ५/१
13039 764 2712 Sktdocs-1.3.39; AVG-1.3.39 उपपराभ्याम् । उपपराभ्याम् ५/२
13040 473 2713 Sktdocs-1.3.40; AVG-1.3.40 आङ उद्गमने । आङः ५/१ उद्गमने ७/१
13041 3298 2714 Sktdocs-1.3.41; AVG-1.3.41 वेः पादविहरणे । वेः ५/१ पादविहरणे ७/१
13042 2564 2715 Sktdocs-1.3.42; AVG-1.3.42 प्रोपाभ्यां समर्थाभ्याम् । प्रोपाभ्याम् ५/२ समर्थाभ्याम् ५/२
13043 212 2716 Sktdocs-1.3.43; AVG-1.3.43 अनुपसर्गाद्वा । अनुपसर्गात् ५/१ वा ०/०
13044 286 2717 Sktdocs-1.3.44; AVG-1.3.44 अपह्नवे ज्ञः । अपह्नवे ७/१ ज्ञः ५/१
13045 12 2718 Sktdocs-1.3.45; AVG-1.3.45 अकर्मकाच्च । अकर्मकात् ५/१ च ०/०
13046 3660 2719 Sktdocs-1.3.46; AVG-1.3.46 सम्प्रतिभ्यामनाध्याने । सम्प्रतिभ्याम् ५/२ अनाध्याने ७/१
13047 2667 2720 Sktdocs-1.3.47; AVG-1.3.47 भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः । भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु ७/३ वदः ५/१
13048 3320 2721 Sktdocs-1.3.48; AVG-1.3.48 व्यक्तवाचां समुच्चारणे । व्यक्तवाचाम् ६/३ समुच्चारणे ७/१
13049 231 2722 Sktdocs-1.3.49; AVG-1.3.49 अनोरकर्मकात् । अनोः ५/१ अकर्मकात् ५/१
13050 3223 2723 Sktdocs-1.3.50; AVG-1.3.50 विभाषा विप्रलापे । विभाषा १/१ विप्रलापे ७/१
13051 388 2724 Sktdocs-1.3.51; AVG-1.3.51 अवाद्ग्रः । अवात् ५/१ ग्रः ५/१
13052 3620 2725 Sktdocs-1.3.52; AVG-1.3.52 समः प्रतिज्ञाने । समः ५/१ प्रतिज्ञाने ७/१
13053 731 2726 Sktdocs-1.3.53; AVG-1.3.53 उदश्चरः सकर्मकात् । उदः ५/१ चरः ५/१ सकर्मकात् ५/१
13054 3630 2727 Sktdocs-1.3.54; AVG-1.3.54 समस्तृतीयायुक्तात् । समः ५/१ तृतीयायुक्तात् ५/१
13055 1841 2728 Sktdocs-1.3.55; AVG-1.3.55 दाणश्च सा चेच्चतुर्थ्यर्थे । दाणः ५/१ च ०/० सा १/१ चेत् ०/० चतुर्थ्यर्थे ७/१
13056 802 2729 Sktdocs-1.3.56; AVG-1.3.56 उपाद्यमः स्वकरणे । उपात् ५/१ यमः ५/१ स्वकरणे ७/१
13057 1530 2731 Sktdocs-1.3.57; AVG-1.3.57 ज्ञाश्रुस्मृदृशां सनः । ज्ञाश्रुस्मृदृशाम् ६/३ सनः ५/१
13058 2151 2732 Sktdocs-1.3.58; AVG-1.3.58 नानोर्ज्ञः । न ०/० अनोः ५/१ ज्ञः ५/१
13059 2481 2733 Sktdocs-1.3.59; AVG-1.3.59 प्रत्याङ्भ्यां श्रुवः । प्रत्याङ्भ्याम् ५/२ श्रुवः ५/१
13060 3356 2362 Sktdocs-1.3.60; AVG-1.3.60 शदेः शितः । शदेः ५/१ शितः ६/१
13061 2803 2538 Sktdocs-1.3.61; AVG-1.3.61 म्रियतेर्लुङ्‌लिङोश्च । म्रियते ५/१ लुङ्‌लिङोः ७/२ च ०/०
13062 2422 2734 अतिदेशः Sktdocs-1.3.62; AVG-1.3.62 पूर्ववत् सनः । पूर्ववत् ०/० सनः ५/१
13063 556 2240 अतिदेशः Sktdocs-1.3.63; AVG-1.3.63 आम्प्रत्ययवत् कृञोऽनुप्रयोगस्य । आम्प्रत्ययवत् ०/० कृञः ६/१ अनुप्रयोगस्य ६/१
13064 2563 2735 Sktdocs-1.3.64; AVG-1.3.64 प्रोपाभ्यां युजेरयज्ञपात्रेषु । प्रोपाभ्याम् ५/२ युजेः ५/१ अयज्ञपात्रेषु ७/३
13065 3619 2736 Sktdocs-1.3.65; AVG-1.3.65 समः क्ष्णुवः । समः ५/१ क्ष्णुवः ५/१
13066 2682 2737 Sktdocs-1.3.66; AVG-1.3.66 भुजोऽनवने । भुजः ५/१ अनवने ७/१
13067 1583 2738 Sktdocs-1.3.67; AVG-1.3.67 णेरणौ यत् कर्म णौ चेत् स कर्ताऽनाध्याने । णेः ५/१ अणौ ७/१ यत् १/१ कर्म १/१ णौ ७/१ चेत् ०/० सः १/१ कर्ता १/१ अनाध्याने ७/१
13068 2678 2594 Sktdocs-1.3.68; AVG-1.3.68 भीस्म्योर्हेतुभये । भीस्म्योः ६/२ हेतुभये ७/१
13069 1303 2739 Sktdocs-1.3.69; AVG-1.3.69 गृधिवञ्च्योः प्रलम्भने । गृधिवञ्च्योः ६/२ प्रलम्भने ७/१
13070 3001 2592 Sktdocs-1.3.70; AVG-1.3.70 लियः सम्माननशालिनीकरणयोश्च । लियः ५/१ सम्माननशालिनीकरणयोः ७/२ च ०/०
13071 2780 2740 Sktdocs-1.3.71; AVG-1.3.71 मिथ्योपपदात् कृञोऽभ्यासे । मिथ्योपपदात् ५/१ कृञः ५/१ अभ्यासे ७/१
13072 3876 2158 Sktdocs-1.3.72; AVG-1.3.72 स्वरितञितः कर्त्रभिप्राये क्रियाफले । स्वरितञितः ५/१ कर्त्रभिप्राये ७/१ क्रियाफले ७/१
13073 292 2741 Sktdocs-1.3.73; AVG-1.3.73 अपाद्वदः । अपात् ५/१ वदः ५/१
13074 1580 2564 Sktdocs-1.3.74; AVG-1.3.74 णिचश्च । णिचः ५/१ च ०/०
13075 3651 2742 Sktdocs-1.3.75; AVG-1.3.75 समुदाङ्भ्यो यमोऽग्रन्थे । समुदाङ्भ्यः ५/३ यमः ५/१ अग्रन्थे ७/१
13076 210 2743 Sktdocs-1.3.76; AVG-1.3.76 अनुपसर्गाज्ज्ञः । अनुपसर्गात् ५/१ ज्ञः ५/१
13077 3253 2744 Sktdocs-1.3.77; AVG-1.3.77 विभाषोपपदेन प्रतीयमाने । विभाषा १/१ उपपदेन ३/१ प्रतीयमाने ७/१
13078 3428 2159 Sktdocs-1.3.78; AVG-1.3.78 शेषात् कर्तरि परस्मैपदम् । शेषात् ५/१ कर्तरि ७/१ परस्मैपदम् १/१
13079 209 2745 Sktdocs-1.3.79; AVG-1.3.79 अनुपराभ्यां कृञः । अनुपराभ्याम् ५/२ कृञः ५/१
13080 311 2746 Sktdocs-1.3.80; AVG-1.3.80 अभिप्रत्यतिभ्यः क्षिपः । अभिप्रत्यतिभ्यः ५/३ क्षिपः ५/१
13081 2543 2747 Sktdocs-1.3.81; AVG-1.3.81 प्राद्वहः । प्रात् ५/१ वहः ५/१
13082 2325 2748 Sktdocs-1.3.82; AVG-1.3.82 परेर्मृषः । परेः ५/१ मृषः ५/१
13083 3330 2749 Sktdocs-1.3.83; AVG-1.3.83 व्याङ्परिभ्यो रमः । व्याङ्परिभ्यः ५/३ रमः ५/१
13084 797 2750 Sktdocs-1.3.84; AVG-1.3.84 उपाच्च । उपात् ५/१ च ०/०
13085 3242 2751 Sktdocs-1.3.85; AVG-1.3.85 विभाषाऽकर्मकात् । विभाषा १/१ अकर्मकात् ५/१
13086 2626 2752 Sktdocs-1.3.86; AVG-1.3.86 बुधयुधनशजनेङ्प्रुद्रुस्रुभ्यो णेः । बुधयुधनशजनेङ्-प्रुद्रुस्रुभ्यः ५/३ णेः ५/१
13087 2166 2753 Sktdocs-1.3.87; AVG-1.3.87 निगरणचलनार्थेभ्यः । निगरणचलनार्थेभ्यः ५/१ च ०/०
13088 83 2754 Sktdocs-1.3.88; AVG-1.3.88 अणावकर्मकाच्चित्तवत्कर्तृकात् । अणौ ७/१ अकर्मकात् ५/१ चित्तवत्कर्तृकात् ५/१
13089 2042 2755 Sktdocs-1.3.89; AVG-1.3.89 न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः । न ०/० पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः ५/१
13090 3100 2669 Sktdocs-1.3.90; AVG-1.3.90 वा क्यषः । वा ०/० क्यषः ५/१
13091 1926 2345 Sktdocs-1.3.91; AVG-1.3.91 द्युद्भ्यो लुङि । द्‍युभ्यः ५/३ लुङि ७/१
13092 3293 2347 Sktdocs-1.3.92; AVG-1.3.92 वृद्भ्यः स्यसनोः । वृद्‍भ्यः ५/३ स्यसनोः ७/२
13093 3011 2351 Sktdocs-1.3.93; AVG-1.3.93 लुटि च कॢपः । लुटि ७/१ च ०/० कॢपः ५/१
14001 457 232 अधिकारः 14001-22038 Sktdocs-1.4.1; AVG-1.4.1 आ कडारादेका संज्ञा । आ ०/० कडारात् ५/१ एका १/१ संज्ञा १/१
14002 3178 175 परिभाषा Sktdocs-1.4.2; AVG-1.4.2 विप्रतिषेधे परं कार्यम् । विप्रतिषेधे ७/१ परम् १/१ कार्यम् १/१
14003 2880 266 संज्ञा नदी Sktdocs-1.4.3; AVG-1.4.3 यू स्त्र्याख्यौ नदी । यू सुपां (सुलुक्० (७.१.३९) इत्येन विभक्तिर्लुप्यतेऽत्र।) स्त्र्याख्यौ १/२ नदी १/१
14004 2232 303 संज्ञा नदी Sktdocs-1.4.4; AVG-1.4.4 नेयङुवङ्स्थानावस्त्री । न ०/० इयङुवङ्स्थानौ १/२ अस्त्री १/२
14005 3127 304 संज्ञा नदी Sktdocs-1.4.5; AVG-1.4.5 वाऽऽमि । वा ०/० आमि ७/१
14006 1373 293 संज्ञा नदी Sktdocs-1.4.6; AVG-1.4.6 ङिति ह्रस्वश्च । ङिति ७/१ ह्रस्वश् १/१ च ०/०
14007 3437 243 संज्ञा घि Sktdocs-1.4.7; AVG-1.4.7 शेषो घ्यसखि । शेषः १/१ घि १/१ असखि १/१
14008 2269 257 संज्ञा घि Sktdocs-1.4.8; AVG-1.4.8 पतिः समास एव । पतिः १/१ समासे ७/१ एव ०/०
14009 3489 3389 संज्ञा घि Sktdocs-1.4.9; AVG-1.4.9 षष्ठीयुक्तश्छन्दसि वा । षष्ठीयुक्तः १/१ छन्दसि ७/१ वा ०/०
14010 3967 31 संज्ञा लघु Sktdocs-1.4.10; AVG-1.4.10 ह्रस्वं लघु । ह्रस्वम् १/१ लघु १/१
14011 3562 32 संज्ञा गुरु Sktdocs-1.4.11; AVG-1.4.11 संयोगे गुरु । संयोगे ७/१ गुरु १/१
14012 1879 33 संज्ञा गुरु Sktdocs-1.4.12; AVG-1.4.12 दीर्घं च । दीर्घम् १/१ च ०/०
14013 2846 199 संज्ञा अङ्गम्‌ Sktdocs-1.4.13; AVG-1.4.13 यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् । यस्मात् ५/१ प्रत्ययविधिः १/१ तदादि १/१ प्रत्यये ७/१ अङ्गम् १/१
14014 3763 29 संज्ञा पदम्‌ Sktdocs-1.4.14; AVG-1.4.14 सुप्तिङन्तं पदम् । सुप्तिङन्तम् १/१ पदम् १/१
14015 2082 2651 संज्ञा पदम्‌ Sktdocs-1.4.15; AVG-1.4.15 नः क्ये । नः १/१ क्ये ७/१
14016 3734 2252 संज्ञा पदम्‌ Sktdocs-1.4.16; AVG-1.4.16 सिति च । सिति ७/१ च ०/०
14017 3889 230 संज्ञा पदम्‌ Sktdocs-1.4.17; AVG-1.4.17 स्वादिष्वसर्वनामस्थाने । स्वादिषु ७/३ असर्वनमस्थाने ७/१
14018 2810 231 संज्ञा भम्‌ Sktdocs-1.4.18; AVG-1.4.18 यचि भम् । यचि ७/१ भम् १/१
14019 1682 1896 संज्ञा भम्‌ Sktdocs-1.4.19; AVG-1.4.19 तसौ मत्वर्थे । तसौ १/२ मत्वर्थे ७/१
14020 341 3370 संज्ञा भम्‌ Sktdocs-1.4.20; AVG-1.4.20 अयस्मयादीनि च्छन्दसि । अयस्मयादीनि १/३ छन्दसि ७/१
14021 2608 187 Sktdocs-1.4.21; AVG-1.4.21 बहुषु बहुवचनम् । बहुषु ७/३ बहुवचनम् १/१
14022 1985 186 Sktdocs-1.4.22; AVG-1.4.22 द्व्येकयोर्द्विवचनैकवचने । द्व्-येकयोः ७/२ द्विवचनैकवचने १/२
14023 1053 534 संज्ञा; अधिकारः कारकम्‌ 14023-14055 Sktdocs-1.4.23; AVG-1.4.23 कारके । कारके ७/१
14024 2009 586 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.24; AVG-1.4.24 ध्रुवमपायेऽपादानम् । ध्रुवम् १/१ अपाये ७/१ अपादानम् १/१
14025 2675 588 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.25; AVG-1.4.25 भीत्रार्थानां भयहेतुः । भीत्रार्थानाम् ६/३ भयहेतुः १/१
14026 2303 589 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.26; AVG-1.4.26 पराजेरसोढः । पराजेः ६/१ असोढः १/१
14027 3145 590 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.27; AVG-1.4.27 वारणार्थानां ईप्सितः । वारणार्थानाम् ६/३ ईप्सितः १/१
14028 245 591 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.28; AVG-1.4.28 अन्तर्द्धौ येनादर्शनमिच्छति । अन्तर्द्धौ ७/१ येन ३/१ अदर्शनम् १/१ इच्छति तिङन्तं पदम्
14029 469 592 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.29; AVG-1.4.29 आख्यातोपयोगे । आख्याता १/१ उपयोगे ७/१
14030 1484 593 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.30; AVG-1.4.30 जनिकर्तुः प्रकृतिः । जनिकर्तुः ६/१ प्रकृतिः १/१
14031 2683 594 संज्ञा अपादानम् कारकम्‌ Sktdocs-1.4.31; AVG-1.4.31 भुवः प्रभवः । भुवः ६/१ प्रभवः १/१
14032 1009 569 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.32; AVG-1.4.32 कर्मणा यमभिप्रैति स सम्प्रदानम् । कर्मणा ३/१ यम् २/१ अभिप्रैति तिङन्तं पदम्। सः १/१ सम्प्रदानम् १/१
14033 2942 571 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.33; AVG-1.4.33 रुच्यर्थानां प्रीयमाणः । रुच्यर्थानाम् ६/३ प्रीयमाणः १/१
14034 3459 572 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.34; AVG-1.4.34 श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । श्लाघह्नुङ्स्थाशपाम् ६/३ ज्ञीप्स्यमानः १/१
14035 2003 573 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.35; AVG-1.4.35 धारेरुत्तमर्णः । धारेः ६/१ उत्तमर्णः १/१
14036 3847 574 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.36; AVG-1.4.36 स्पृहेरीप्सितः । स्पृहेः ६/१ ईप्सितः १/१
14037 1213 575 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.37; AVG-1.4.37 क्रुधद्रुहेर्ष्याऽसूयार्थानां यं प्रति कोपः । क्रुधद्रुहेर्ष्यासूयार्थानाम् ६/३ यम् २/१ प्रति ०/० कोपः १/१
14038 1214 576 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.38; AVG-1.4.38 क्रुधद्रुहोरुपसृष्टयोः कर्म । क्रुधद्रुहोः ६/२ उपसृष्टयोः ६/२ कर्म १/१
14039 2931 577 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.39; AVG-1.4.39 राधीक्ष्योर्यस्य विप्रश्नः । राधीक्ष्योः ६/२ यस्य ६/१ विप्रश्नः १/१
14040 2482 578 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.40; AVG-1.4.40 प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । प्रत्याङ्भ्याम् ५/२ श्रुवः ६/१ पूर्वस्य ६/१ कर्ता १/१
14041 215 579 संज्ञा संप्रदानम्‌ कारकम्‌ Sktdocs-1.4.41; AVG-1.4.41 अनुप्रतिगृणश्च । अनुप्रतिगृणः ६/१ च ०/०
14042 3715 560 संज्ञा करणम्‌ कारकम्‌ Sktdocs-1.4.42; AVG-1.4.42 साधकतमं करणम् । साधकतमम् १/१ करणम् १/१
14043 1865 562 संज्ञा करणम्‌ कारकम्‌ Sktdocs-1.4.43; AVG-1.4.43 दिवः कर्म च । दिवः ६/१ कर्म १/१ च ०/०
14044 2308 580 संज्ञा करणम्‌ कारकम्‌ Sktdocs-1.4.44; AVG-1.4.44 परिक्रयणे सम्प्रदानमन्यतरस्याम् । परिक्रयणे ७/१ सम्प्रदानम् ७/१ अन्यतरस्याम् ०/०
14045 536 632 संज्ञा अधिकरणम्‌ कारकम्‌ Sktdocs-1.4.45; AVG-1.4.45 आधारोऽधिकरणम् । आधारः १/१ अधिकरणम् १/१
14046 152 542 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.46; AVG-1.4.46 अधिशीङ्स्थाऽऽसां कर्म । अधिशीङ्स्थाऽऽसाम् ६/३ कर्म १/१
14047 308 543 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.47; AVG-1.4.47 अभिनिविशश्च । अभिनिविशः ६/१ च ०/०
14048 805 544 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.48; AVG-1.4.48 उपान्वध्याङ्वसः । उपान्वध्याङ्वसः ६/१
14049 998 535 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.49; AVG-1.4.49 कर्तुरीप्सिततमं कर्म । कर्तुः ६/१ ईप्सिततमम् १/१ कर्म १/१
14050 1624 538 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.50; AVG-1.4.50 तथायुक्तं चानिप्सीतम् । तथा ०/० युक्तम् १/१ च ०/० आनिप्सीतम् १/१
14051 7 539 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.51; AVG-1.4.51 अकथितं च । अकथितम् १/१ च ०/०
14052 1260 540 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.52; AVG-1.4.52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् ६/३ अणि लुप्तसप्तम्यन्तनिर्देशः। कर्ता १/१ सः १/१ णौ ७/१
14053 3947 541 संज्ञा कर्म कारकम्‌ Sktdocs-1.4.53; AVG-1.4.53 हृक्रोरन्यतरस्याम् । हृक्रोः ६/२ अन्यतरस्याम् ०/०
14054 3864 559 संज्ञा कर्ता कारकम्‌ Sktdocs-1.4.54; AVG-1.4.54 स्वतन्त्रः कर्ता । स्वतन्त्रः १/१ कर्ता १/१
14055 1610 2575 संज्ञा हेतुः कारकम्‌ Sktdocs-1.4.55; AVG-1.4.55 तत्प्रयोजको हेतुश्च । तत्प्रयोजकः १/१ हेतुः १/१ च ०/०
14056 2526 19 अधिकारः निपात 14056-14098 Sktdocs-1.4.56; AVG-1.4.56 प्राग्रीश्वरान्निपाताः । प्राक् ०/० रीश्वरात् ५/१ निपाताः १/३
14057 1405 20 Sktdocs-1.4.57; AVG-1.4.57 चादयोऽसत्त्वे । चादयः १/३ असत्त्वे ७/१
14058 2541 21 Sktdocs-1.4.58; AVG-1.4.58 प्रादयः । प्रादयः १/३
14059 780 22 संज्ञा उपसर्गः Sktdocs-1.4.59; AVG-1.4.59 उपसर्गाः क्रियायोगे । उपसर्गाः १/३ क्रियायोगे ७/१
14060 1263 23 संज्ञा गतिः Sktdocs-1.4.60; AVG-1.4.60 गतिश्च । गतिः १/१ च ०/०
14061 844 762 संज्ञा गतिः Sktdocs-1.4.61; AVG-1.4.61 ऊर्यादिच्विडाचश्च । ऊर्यादिच्विडाचः १/३ च ०/०
14062 186 763 संज्ञा गतिः Sktdocs-1.4.62; AVG-1.4.62 अनुकरणं चानितिपरम् । अनुकरणम् १/१ च ०/० अनितिपरम् १/१
14063 517 764 संज्ञा गतिः Sktdocs-1.4.63; AVG-1.4.63 आदरानादरयोः सदसती । आदरानादरयोः ७/२ सदसती १/२
14064 2695 765 संज्ञा गतिः Sktdocs-1.4.64; AVG-1.4.64 भूषणेऽलम् । भूषणे ७/१ अलम् ०/०
14065 242 766 संज्ञा गतिः Sktdocs-1.4.65; AVG-1.4.65 अन्तरपरिग्रहे । अन्तः ०/० अपरिग्रहे ७/१
14066 963 767 संज्ञा गतिः Sktdocs-1.4.66; AVG-1.4.66 कणेमनसी श्रद्धाप्रतीघाते । कणेमनसी १/२ श्रद्धाप्रतीघाते ७/१
14067 2398 768 संज्ञा गतिः Sktdocs-1.4.67; AVG-1.4.67 पुरोऽव्ययम् । पुरः ०/० अव्ययम् १/१
14068 434 769 संज्ञा गतिः Sktdocs-1.4.68; AVG-1.4.68 अस्तं च । अस्तम् ०/० च ०/०
14069 61 770 संज्ञा गतिः Sktdocs-1.4.69; AVG-1.4.69 अच्छ गत्यर्थवदेषु । अच्छ ०/० गत्यर्थवदेषु ७/३
14070 137 771 संज्ञा गतिः Sktdocs-1.4.70; AVG-1.4.70 अदोऽनुपदेशे । अदः १/१ अनुपदेशे ७/१
14071 1736 772 संज्ञा गतिः Sktdocs-1.4.71; AVG-1.4.71 तिरोऽन्तर्द्धौ । तिरः ०/० अन्तर्द्धौ ७/१
14072 3188 773 संज्ञा गतिः Sktdocs-1.4.72; AVG-1.4.72 विभाषा कृञि । विभाषा १/१ कृञि ७/१
14073 798 774 संज्ञा गतिः Sktdocs-1.4.73; AVG-1.4.73 उपाजेऽन्वाजे । उपाजेऽन्वाजे (विभक्तिप्रतिरूपकौ निपातौ)
14074 3711 775 संज्ञा गतिः Sktdocs-1.4.74; AVG-1.4.74 साक्षात्प्रभृतीनि च । साक्षात्प्रभृतीनि १/३ च ०/०
14075 171 776 संज्ञा गतिः Sktdocs-1.4.75; AVG-1.4.75 अनत्याधान उरसिमनसी । अनत्याधाने ७/१ उरसिमनसी १/२
14076 2731 777 संज्ञा गतिः Sktdocs-1.4.76; AVG-1.4.76 मध्येपदेनिवचने च । "मध्ये
14077 2184 778 संज्ञा गतिः Sktdocs-1.4.77; AVG-1.4.77 नित्यं हस्ते पाणावुपयमने । "नित्यम् १/१ हस्ते
14078 2544 779 संज्ञा गतिः Sktdocs-1.4.78; AVG-1.4.78 प्राध्वं बन्धने । प्राध्वम् ०/० बन्धने ७/१
14079 1521 780 संज्ञा गतिः Sktdocs-1.4.79; AVG-1.4.79 जीविकोपनिषदावौपम्ये । जीविकोपनिषदौ १/२ औपम्ये ७/१
14080 1780 2230 Sktdocs-1.4.80; AVG-1.4.80 ते प्राग्धातोः । ते १/३ प्राग् ०/० धातोः ५/१
14081 1449 3391 Sktdocs-1.4.81; AVG-1.4.81 छन्दसि परेऽपि । छन्दसि ७/१ परे १/३ अपि ०/०
14082 3326 3392 Sktdocs-1.4.82; AVG-1.4.82 व्यवहिताश्च । व्यवहिताः १/३ च ०/०
14083 1025 546 संज्ञा; अधिकारः कर्मप्रवचनीया 14083-14098 Sktdocs-1.4.83; AVG-1.4.83 कर्मप्रवचनीयाः । कर्मप्रवचनीयाः १/३
14084 219 547 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.84; AVG-1.4.84 अनुर्लक्षणे । अनुः १/१ लक्षणे ७/१
14085 1772 549 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.85; AVG-1.4.85 तृतीयाऽर्थे । "तृतीयाऽर्थे ७/१ ( तृतीयायाः अर्थः तृतीयार्थः
14086 3943 550 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.86; AVG-1.4.86 हीने । हीने ७/१
14087 807 551 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.87; AVG-1.4.87 उपोऽधिके च । उपः १/१ अधिके ७/१ च ०/०
14088 277 596 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.88; AVG-1.4.88 अपपरी वर्जने । अपपरी १/२ वर्जने ७/१
14089 483 597 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.89; AVG-1.4.89 आङ् मर्यादावचने । आङ् १/१ मर्यादावचने ७/१
14090 2966 552 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.90; AVG-1.4.90 लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । लक्षणेत्थम्भूताख्यानभागवीप्सासु ७/३ प्रतिपर्यनवः १/३
14091 312 553 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.91; AVG-1.4.91 अभिरभागे । अभिः १/१ अभागे ७/१
14092 2461 599 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.92; AVG-1.4.92 प्रतिः प्रतिनिधिप्रतिदानयोः । प्रतिः १/१ प्रतिनिधिप्रतिदानयोः ७/२
14093 150 554 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.93; AVG-1.4.93 अधिपरी अनर्थकौ । अधिपरी १/२ अनर्थकौ १/२
14094 3743 555 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.94; AVG-1.4.94 सुः पूजायाम् । सुः १/१ पूजायाम् ७/१
14095 105 556 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.95; AVG-1.4.95 अतिरतिक्रमणे च । अतिः १/१ अतिक्रमणे ७/१ च ०/०
14096 293 557 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.96; AVG-1.4.96 अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । अपिः १/१ पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु ७/३
14097 151 644 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.97; AVG-1.4.97 अधिरीश्वरे । अधिः १/१ ईश्वरे ७/१
14098 3189 646 संज्ञा कर्मप्रवचनीया Sktdocs-1.4.98; AVG-1.4.98 विभाषा कृञि । विभाषा १/१ कृञि ७/१
14099 2963 2155 संज्ञा परस्मैपदम्‌ Sktdocs-1.4.99; AVG-1.4.99 लः परस्मैपदम् । लः ६/१ परस्मैपदम् १/१
14100 1598 2156 संज्ञा आत्मनेपदम् Sktdocs-1.4.100; AVG-1.4.100 तङानावात्मनेपदम् । तङानौ १/२ आत्मनेपदम् १/१
14101 1724 2160 संज्ञा प्रथमः मध्यमः उत्तमः Sktdocs-1.4.101; AVG-1.4.101 तिङस्त्रीणि त्रीणि प्रथममध्यमोत्तमाः । तिङः ६/१ त्रीणि १/३ त्रीणि १/३ प्रथममध्यमोत्तमाः १/३
14102 1712 2161 संज्ञा एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‍ Sktdocs-1.4.102; AVG-1.4.102 तान्येकवचनद्विवचनबहुवचनान्येकशः । तानि १/३ एकवचनद्विवचनबहुवचनान्येकशः १/३
14103 3758 185 संज्ञा एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‍ Sktdocs-1.4.103; AVG-1.4.103 सुपः । सुपः ६/१
14104 3180 184 संज्ञा विभक्तिः Sktdocs-1.4.104; AVG-1.4.104 विभक्तिश्च । विभक्तिः १/१ च ०/०
14105 2879 2162 Sktdocs-1.4.105; AVG-1.4.105 युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः । युष्मदि ७/१ उपपदे ७/१ समानाधिकरणे ७/१ स्थानिनि ७/१ अपि ०/० मध्यमः १/१
14106 2517 2163 Sktdocs-1.4.106; AVG-1.4.106 प्रहासे च मन्योपपदे मन्यतेरुत्तम एकवच्च । प्रहासे ७/१ च ०/० मन्योपपदे ७/१ मन्यतेः ५/१ उत्तम १/१ एकवत् ०/० च ०/०
14107 441 2164 Sktdocs-1.4.107; AVG-1.4.107 अस्मद्युत्तमः । अस्मदि ७/१ उत्तमः १/१
14108 3431 2165 Sktdocs-1.4.108; AVG-1.4.108 शेषे प्रथमः । शेषे ७/१ प्रथमः १/१
14109 2296 28 संज्ञा संहिता Sktdocs-1.4.109; AVG-1.4.109 परः संनिकर्षः संहिता । परः १/१ सन्निकर्षः १/१ संहिता १/१
14110 3260 27 संज्ञा अवसानम्‌ Sktdocs-1.4.110; AVG-1.4.110 विरामोऽवसानम् । विरामः १/१ अवसानम् १/१
21001 3625 647 परिभाषा Sktdocs-2.1.1; AVG-2.1.1 समर्थः पदविधिः । समर्थः १/१ पदविधिः १/१
21002 3767 3656 अतिदेशः Sktdocs-2.1.2; AVG-2.1.2 सुबामन्त्रिते पराङ्गवत्‌ स्वरे । सुप् १/१ आमन्त्रिते ७/१ पराङ्गवत् ०/० स्वरे ७/१
21003 2518 648 संज्ञा; अधिकारः समासः 21003-22038 Sktdocs-2.1.3; AVG-2.1.3 प्राक् कडारात्‌ समासः । प्राक् ०/० कडारात्‌ ५/१ समासः १/१
21004 3698 649 Sktdocs-2.1.4; AVG-2.1.4 सह सुपा । सह ०/० सुपा ३/१
21005 404 651 संज्ञा; अधिकारः अव्ययीभावः समासः 21005-21021 Sktdocs-2.1.5; AVG-2.1.5 अव्ययीभावः । अव्ययीभावः १/१
21006 400 652 Sktdocs-2.1.6; AVG-2.1.6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तवचनेषु । अव्ययम् १/१ विभक्तिसमीपसमृद्धि-व्यृद्‍ध्यर्थाभावात्ययासम्प्रति-शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-सम्पत्तिसाकल्यान्तवचनेषु ७/३
21007 2827 661 Sktdocs-2.1.7; AVG-2.1.7 यथाऽसादृये । यथा ०/० असादृये ७/१
21008 2859 662 Sktdocs-2.1.8; AVG-2.1.8 यावदवधारणे । यावत् ०/० अवधारणे ७/१
21009 3764 663 Sktdocs-2.1.9; AVG-2.1.9 सुप्प्रतिना मात्राऽर्थे । सुप् १/१ प्रतिना ३/१ मात्राऽर्थे ७/१
21010 18 664 Sktdocs-2.1.10; AVG-2.1.10 अक्षशलाकासंख्याः परिणा । अक्षशलाकासंख्याः १/३ परिणा ३/१
21011 3182 665 Sktdocs-2.1.11; AVG-2.1.11 विभाषा । विभाषा १/१
21012 276 666 Sktdocs-2.1.12; AVG-2.1.12 अपपरिबहिरञ्चवः पञ्चम्या । अपपरिबहिरञ्चवः १/३ पञ्चम्या ३/१
21013 482 667 Sktdocs-2.1.13; AVG-2.1.13 आङ् मर्यादाऽभिविध्योः । आङ् ०/० मर्यादाऽभिविध्योः ७/२
21014 2967 668 Sktdocs-2.1.14; AVG-2.1.14 लक्षणेनाभिप्रती आभिमुख्ये । लक्षणेन ३/१ अभिप्रती १/२ आभिमुख्ये ७/१
21015 218 669 Sktdocs-2.1.15; AVG-2.1.15 अनुर्यत्समया । अनुः १/१ यत्समया ०/०
21016 2849 670 Sktdocs-2.1.16; AVG-2.1.16 यस्य चायामः । यस्य ६/१ च ०/० आयामः १/१
21017 1739 671 Sktdocs-2.1.17; AVG-2.1.17 तिष्ठद्गुप्रभृतीनि च । तिष्ठद्गुप्रभृतीनि १/३ च ०/०
21018 2368 672 Sktdocs-2.1.18; AVG-2.1.18 पारे मध्ये षष्ठ्या वा । "पारे
21019 3508 673 Sktdocs-2.1.19; AVG-2.1.19 संख्या वंश्येन । संख्या १/१ वंश्येन ३/१
21020 2104 674 Sktdocs-2.1.20; AVG-2.1.20 नदीभिश्च । नदीभिः ३/१ च ०/०
21021 260 675 Sktdocs-2.1.21; AVG-2.1.21 अन्यपदार्थे च संज्ञायाम्‌ । अन्यपदार्थे ७/१ च ०/० संज्ञायाम् ७/१
21022 1601 684 संज्ञा; अधिकारः तत्पुरुषः समासः 21022-22022 Sktdocs-2.1.22; AVG-2.1.22 तत्पुरुषः । तत्पुरुषः १/१
21023 1944 685 संज्ञा द्विगुः समासः Sktdocs-2.1.23; AVG-2.1.23 द्विगुश्च । द्विगुः १/१ च ०/०
21024 1954 686 Sktdocs-2.1.24; AVG-2.1.24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । द्वितीया १/१ श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ३/३
21025 3873 678 Sktdocs-2.1.25; AVG-2.1.25 स्वयं क्तेन । स्वयम् ०/० क्तेन ३/१
21026 1247 688 Sktdocs-2.1.26; AVG-2.1.26 खट्वा क्षेपे । खट्वा १/१ क्षेपे ७/१
21027 3720 689 Sktdocs-2.1.27; AVG-2.1.27 सामि । सामि ०/०
21028 1062 690 Sktdocs-2.1.28; AVG-2.1.28 कालाः । कालाः १/३
21029 120 691 Sktdocs-2.1.29; AVG-2.1.29 अत्यन्तसंयोगे च । अत्यन्तसंयोगे ७/१ च ०/०
21030 1770 692 Sktdocs-2.1.30; AVG-2.1.30 तृतीया तत्कृतार्थेन गुणवचनेन । तृतीया १/१ तत्कृत (लुप्ततृतीयान्तनिर्देशः) अर्थेन ३/१ गुणवचनेन ३/१
21031 2424 693 Sktdocs-2.1.31; AVG-2.1.31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ३/३
21032 1000 694 Sktdocs-2.1.32; AVG-2.1.32 कर्तृकरणे कृता बहुलम्‌ । कर्तृकरणे ७/१ कृता ३/१ बहुलम् १/१
21033 1150 695 Sktdocs-2.1.33; AVG-2.1.33 कृत्यैरधिकार्थवचने । कृत्यैः ३/३ अधिकार्थवचने ७/१
21034 257 696 Sktdocs-2.1.34; AVG-2.1.34 अन्नेन व्यञ्जनम्‌ । अन्नेन ३/१ व्यञ्जनम् १/१
21035 2643 697 Sktdocs-2.1.35; AVG-2.1.35 भक्ष्येण मिश्रीकरणम्‌ । भक्ष्येण ३/१ मिश्रीकरणम् १/१
21036 1389 698 Sktdocs-2.1.36; AVG-2.1.36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । चतुर्थी १/१ तदर्थार्थबलिहितसुखरक्षितैः ३/३
21037 2260 699 Sktdocs-2.1.37; AVG-2.1.37 पञ्चमी भयेन । पञ्चमी १/१ भयेन ३/१
21038 298 700 Sktdocs-2.1.38; AVG-2.1.38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । अपेतापोढमुक्तपतितापत्रस्तैः ३/३ अल्पशः ०/०
21039 3813 701 Sktdocs-2.1.39; AVG-2.1.39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन । स्तोकान्तिकदूरार्थकृच्छ्राणि १/३ क्तेन ३/१
21040 3606 717 Sktdocs-2.1.40; AVG-2.1.40 सप्तमी शौण्डैः । सप्तमी १/१ शौण्डैः ३/३
21041 3735 718 Sktdocs-2.1.41; AVG-2.1.41 सिद्धशुष्कपक्वबन्धैश्च । सिद्धशुष्कपक्वबन्धैः ३/३ च ०/०
21042 2011 719 Sktdocs-2.1.42; AVG-2.1.42 ध्वाङ्क्षेण क्षेपे । ध्वाङ्-क्षेण ३/१ क्षेपे ७/१
21043 1151 720 Sktdocs-2.1.43; AVG-2.1.43 कृत्यैर्ऋणे । कृत्यैः ३/३ ऋणे ७/१
21044 3546 721 Sktdocs-2.1.44; AVG-2.1.44 संज्ञायाम्‌ । संज्ञायाम् ७/१
21045 1185 722 Sktdocs-2.1.45; AVG-2.1.45 क्तेनाहोरात्रावयवाः । क्तेन ३/१ अहोरात्रावयवाः १/३
21046 1611 723 Sktdocs-2.1.46; AVG-2.1.46 तत्र । तत्र ०/०
21047 1240 724 Sktdocs-2.1.47; AVG-2.1.47 क्षेपे । क्षेपे ७/१
21048 2353 725 Sktdocs-2.1.48; AVG-2.1.48 पात्रेसमितादयश्च । पात्रेसंमितादयः १/३ च ०/०
21049 2417 726 Sktdocs-2.1.49; AVG-2.1.49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः १/३ समानाधिकरणेन ३/१
21050 1859 727 Sktdocs-2.1.50; AVG-2.1.50 दिक्संख्ये संज्ञायाम्‌ । दिक्सङ्-ख्ये १/२ संज्ञायाम् ७/१
21051 1651 728 Sktdocs-2.1.51; AVG-2.1.51 तद्धितार्थोत्तरपदसमाहारे च । तद्धितार्थोत्तरपदसमाहारे ७/१ च ०/०
21052 3510 730 Sktdocs-2.1.52; AVG-2.1.52 संख्यापूर्वो द्विगुः । संख्यापूर्वः १/१ द्विगुः १/१
21053 1104 731 Sktdocs-2.1.53; AVG-2.1.53 कुत्सितानि कुत्सनैः । कुत्सितानि १/३ कुत्सनैः ३/३
21054 2363 732 Sktdocs-2.1.54; AVG-2.1.54 पापाणके कुत्सितैः । पापाणके १/२ कुत्सितैः ३/३
21055 769 733 Sktdocs-2.1.55; AVG-2.1.55 उपमानानि सामान्यवचनैः । उपमानानि १/३ सामान्यवचनैः ३/३
21056 771 734 Sktdocs-2.1.56; AVG-2.1.56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । उपमितम् १/१ व्याघ्रादिभिः ३/३ सामान्याप्रयोगे ७/१
21057 3265 735 Sktdocs-2.1.57; AVG-2.1.57 विशेषणं विशेष्येण बहुलम्‌ । विशेषणम् १/१ विशेष्येण ३/१ बहुलम् १/१
21058 2428 736 Sktdocs-2.1.58; AVG-2.1.58 पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराः १/३ च ०/०
21059 3456 737 Sktdocs-2.1.59; AVG-2.1.59 श्रेण्यादयः कृतादिभिः । श्रेण्यादयः १/३ कृतादिभिः ३/३
21060 1184 738 Sktdocs-2.1.60; AVG-2.1.60 क्तेन नञ्विशिष्टेनानञ् । क्तेन ३/१ नञ्विशिष्टेन ३/१ अनञ् १/१
21061 3597 739 Sktdocs-2.1.61; AVG-2.1.61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः । सन्महत्परमोत्तमोत्कृष्टाः १/३ पूज्यमानैः ३/३
21062 3294 740 Sktdocs-2.1.62; AVG-2.1.62 वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ । वृन्दारकनागकुञ्जरैः ३/३ पूज्यमानम् १/१
21063 968 741 Sktdocs-2.1.63; AVG-2.1.63 कतरकतमौ जातिपरिप्रश्ने । कतरकतमौ १/२ जातिपरिप्रश्ने ७/१
21064 1078 742 Sktdocs-2.1.64; AVG-2.1.64 किं क्षेपे । किम् १/१ क्षेपे ७/१
21065 2440 743 Sktdocs-2.1.65; AVG-2.1.65 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहत्बष्कयणीप्रवक्तॄश्रोत्रियाध्यापकधूर्तैर्जातिः । पोटायुवतिस्तोककतिपयगृष्टिधेनुवशावेहद्वष्कयणीप्रवक्तॄ-श्रोत्रियाध्यापकधूर्तैः ३/३ जातिः १/१
21066 2504 744 Sktdocs-2.1.66; AVG-2.1.66 प्रशंसावचनैश्च । प्रशंसावचनैः ३/३ च ०/०
21067 2869 748 Sktdocs-2.1.67; AVG-2.1.67 युवा खलतिपलितवलिनजरतीभिः । युवा १/१ खलतिपलितवलिनजरतीभिः ३/३
21068 1144 749 Sktdocs-2.1.68; AVG-2.1.68 कृत्यतुल्याख्या अजात्या । कृत्यतुल्याख्याः १/३ अजात्या ३/१
21069 3075 750 Sktdocs-2.1.69; AVG-2.1.69 वर्णो वर्णेन । वर्णः १/१ वर्णेन ३/१
21070 1109 751 Sktdocs-2.1.70; AVG-2.1.70 कुमारः श्रमणाऽऽदिभिः । कुमारः १/१ श्रमणाऽऽदिभिः ३/३
21071 1393 753 Sktdocs-2.1.71; AVG-2.1.71 चतुष्पादो गर्भिण्या । चतुष्पादः १/३ गर्भिण्या ३/१
21072 2752 754 Sktdocs-2.1.72; AVG-2.1.72 मयूरव्यंसकादयश्च । मयूरव्यंसकादयः १/३ च ०/०
22001 2429 712 Sktdocs-2.2.1; AVG-2.2.1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । पूर्वापराधरोत्तरम् १/१ एकदेशिना ३/१ एकाधिकरणे ७/१ (तृतीयार्थे सप्तमी)
22002 354 713 Sktdocs-2.2.2; AVG-2.2.2 अर्धं नपुंसकम्‌ । अर्धम् १/१ नपुंसकम् १/१
22003 1952 714 Sktdocs-2.2.3; AVG-2.2.3 द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्‌ । द्वितीयतृतीयचतुर्थतुर्याणि १/३ अन्यतरस्याम् ०/०
22004 2545 715 Sktdocs-2.2.4; AVG-2.2.4 प्राप्तापन्ने च द्वितीयया । प्राप्तापन्ने १/२ च ०/० द्वितीयया ३/१
22005 1063 716 Sktdocs-2.2.5; AVG-2.2.5 कालाः परिमाणिना । कालाः १/३ परिमाणिना ३/१
22006 2095 756 Sktdocs-2.2.6; AVG-2.2.6 नञ्‌ । नञ् ०/०
22007 690 755 Sktdocs-2.2.7; AVG-2.2.7 ईषदकृता । ईषत् ०/० अकृता ३/१
22008 3483 702 Sktdocs-2.2.8; AVG-2.2.8 षष्ठी । षष्ठी १/१
22009 2853 703 Sktdocs-2.2.9; AVG-2.2.9 याजकादिभिश्च । याजकादिभिः ३/३ च ०/०
22010 2037 704 Sktdocs-2.2.10; AVG-2.2.10 न निर्धारणे । न ०/० निर्धारणे ७/१
22011 2412 705 Sktdocs-2.2.11; AVG-2.2.11 पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन । पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ३/१
22012 1183 706 Sktdocs-2.2.12; AVG-2.2.12 क्तेन च पूजायाम्‌ । क्तेन ३/१ च ०/० पूजायाम् ७/१
22013 144 707 Sktdocs-2.2.13; AVG-2.2.13 अधिकरणवाचिना च । अधिकरणवाचिना ३/१ च ०/०
22014 1030 708 Sktdocs-2.2.14; AVG-2.2.14 कर्म्मणि च । कर्म्मणि ७/१ च ०/०
22015 1764 709 Sktdocs-2.2.15; AVG-2.2.15 तृजकाभ्यां कर्तरि । तृजकाभ्याम् ३/२ कर्त्तरि ७/१
22016 1005 710 Sktdocs-2.2.16; AVG-2.2.16 कर्त्तरि च । कर्त्तरि ७/१ च ०/०
22017 2172 711 Sktdocs-2.2.17; AVG-2.2.17 नित्यं क्रीडाजीविकयोः । नित्यम् १/१ क्रीडाजीविकयोः ७/२
22018 1099 761 Sktdocs-2.2.18; AVG-2.2.18 कुगतिप्रादयः । कुगतिप्रादयः १/३
22019 763 782 Sktdocs-2.2.19; AVG-2.2.19 उपपदमतिङ् । उपपदम् १/१ अतिङ् १/१
22020 332 783 Sktdocs-2.2.20; AVG-2.2.20 अमैवाव्ययेन । अमा ३/१ एव ०/० अव्ययेन ३/१
22021 1773 784 Sktdocs-2.2.21; AVG-2.2.21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ । तृतीयाप्रभृतीनि १/३ अन्यतरस्याम् ०/०
22022 1188 785 Sktdocs-2.2.22; AVG-2.2.22 क्त्वा च । क्त्वा ३/१ च ०/०
22023 3438 829 संज्ञा बहुव्रीहिः समासः Sktdocs-2.2.23; AVG-2.2.23 शेषो बहुव्रीहिः । शेषः १/१ बहुव्रीहिः १/१
22024 225 830 Sktdocs-2.2.24; AVG-2.2.24 अनेकमन्यपदार्थे । अनेकम् १/१ अन्यपदार्थे ७/१
22025 3506 843 Sktdocs-2.2.25; AVG-2.2.25 संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये । संख्यया ३/१ अव्ययासन्नादूराधिकसंख्याः १/३ संख्येये ७/१
22026 1861 845 Sktdocs-2.2.26; AVG-2.2.26 दिङ्नामान्यन्तराले । दिङ्-नामानि १/३ अन्तराले ७/१
22027 1616 846 Sktdocs-2.2.27; AVG-2.2.27 तत्र तेनेदमिति सरूपे । तत्र ०/० तेन् ३/१ इदम् १/१ इति ०/० सरूपे १/२
22028 1791 848 Sktdocs-2.2.28; AVG-2.2.28 तेन सहेति तुल्ययोगे । तेन ३/१ सह ०/० इति ०/० तुल्ययोगे ७/१
22029 1410 901 संज्ञा द्वन्द्वः समासः Sktdocs-2.2.29; AVG-2.2.29 चार्थे द्वंद्वः । चार्थे ७/१ द्वन्द्वः १/१
22030 795 654 Sktdocs-2.2.30; AVG-2.2.30 उपसर्जनं पूर्वम्‌ । उपसर्जनम् १/१ पूर्वम् १/१
22031 2915 902 Sktdocs-2.2.31; AVG-2.2.31 राजदन्तादिषु परम्‌ । राजदन्तादिषु ७/३ परम् १/१
22032 1938 903 Sktdocs-2.2.32; AVG-2.2.32 द्वंद्वे घि । द्वन्द्वे ७/१ घि १/१
22033 66 904 Sktdocs-2.2.33; AVG-2.2.33 अजाद्यदन्तम्‌ । अजाद्यदन्तम् १/१
22034 372 905 Sktdocs-2.2.34; AVG-2.2.34 अल्पाच्तरम्‌ । अल्पाच्तरम् १/१
22035 3609 898 Sktdocs-2.2.35; AVG-2.2.35 सप्तमीविशेषणे बहुव्रीहौ । सप्तमीविशेषणे १/२ बहुव्रीहौ ७/१
22036 2205 899 Sktdocs-2.2.36; AVG-2.2.36 निष्ठा । निष्ठा १/१
22037 3128 900 Sktdocs-2.2.37; AVG-2.2.37 वाऽऽहिताग्न्यादिषु । वा ०/० आहिताग्न्यादिषु ७/३
22038 962 751 Sktdocs-2.2.38; AVG-2.2.38 कडाराः कर्मधराये । कडाराः १/३ कर्मधराये ७/१
23001 177 536 अधिकारः 23001-23073 Sktdocs-2.3.1; AVG-2.3.1 अनभिहिते । अनभिहिते ७/१
23002 1013 537 Sktdocs-2.3.2; AVG-2.3.2 कर्मणि द्वितीया । कर्मणि ७/१ द्वितीया १/१
23003 1769 3394 Sktdocs-2.3.3; AVG-2.3.3 तृतीया च होश्छन्दसि । तृतीया १/१ च ०/० होः ६/१ छन्दसि ७/१
23004 243 545 Sktdocs-2.3.4; AVG-2.3.4 अन्तराऽन्तरेण युक्ते । अन्तराऽन्तरेणयुक्ते ७/१
23005 1069 558 Sktdocs-2.3.5; AVG-2.3.5 कालाध्वनोरत्यन्तसंयोगे । कालाध्वनोः ७/२ अत्यन्तसंयोगे ७/१
23006 283 563 Sktdocs-2.3.6; AVG-2.3.6 अपवर्गे तृतीया । अपवर्गे ७/१ तृतीया १/१
23007 3608 643 Sktdocs-2.3.7; AVG-2.3.7 सप्तमीपञ्चम्यौ कारकमध्ये । सप्तमीपञ्चम्यौ १/२ कारकमध्ये ७/१
23008 1024 548 Sktdocs-2.3.8; AVG-2.3.8 कर्मप्रवचनीययुक्ते द्वितीया । कर्मप्रवचनीययुक्ते ७/१ द्वितीया १/१
23009 2847 645 Sktdocs-2.3.9; AVG-2.3.9 यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । यस्मात् ५/१ अधिकम् १/१ यस्य ६/१ ईश्वरवचनम् १/१ तत्र ०/० सप्तमी १/१
23010 2259 598 Sktdocs-2.3.10; AVG-2.3.10 पञ्चमी अपाङ्परिभिः । पञ्चमी १/१ अपाङ्-परिभिः ३/३
23011 2464 600 Sktdocs-2.3.11; AVG-2.3.11 प्रतिनिधिप्रतिदाने च यस्मात्‌ । प्रतिनिधिप्रतिदाने १/२ च ०/० यस्मात् ५/१
23012 1264 585 Sktdocs-2.3.12; AVG-2.3.12 गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि । गत्यर्थकर्मणि ७/१ द्वितीयाचतुर्थ्यौ १/२ चेष्टायाम् ७/१ अनध्वनि ७/१
23013 1391 570 Sktdocs-2.3.13; AVG-2.3.13 चतुर्थी सम्प्रदाने । चतुर्थी १/१ सम्प्रदाने ७/१
23014 1207 581 Sktdocs-2.3.14; AVG-2.3.14 क्रियार्थोपपदस्य च कर्मणि स्थानिनः । क्रियार्थोपपदस्य ६/१ च ०/० कर्मणि ७/१ स्थानिनः ६/१
23015 1753 582 Sktdocs-2.3.15; AVG-2.3.15 तुमर्थाच्च भाववचनात्‌ । तुमर्थात् ५/१ च ०/० भाववचनात् ५/१
23016 2120 583 Sktdocs-2.3.16; AVG-2.3.16 नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । नमःस्वस्तिस्वाहास्वधालंवषड्योगात् ५/१ च ०/०
23017 2746 584 Sktdocs-2.3.17; AVG-2.3.17 मन्यकर्मण्यनादरे विभाषाऽप्राणिषु । मन्यकर्मणि ७/१ अनादरे ७/१ विभाषा १/१ अप्राणिषु ७/३
23018 999 561 Sktdocs-2.3.18; AVG-2.3.18 कर्तृकरणयोस्तृतीया । कर्त्तृकरणयोः ७/२ तृतीया १/१
23019 3700 564 Sktdocs-2.3.19; AVG-2.3.19 सहयुक्तेऽप्रधाने । सहयुक्ते ७/१ अप्रधाने ७/१
23020 2891 565 Sktdocs-2.3.20; AVG-2.3.20 येनाङ्गविकारः । येन ३/१ अङ्गविकारः १/१
23021 636 566 Sktdocs-2.3.21; AVG-2.3.21 इत्थंभूतलक्षणे । इत्थंभूतलक्षणे ७/१ (लक्ष्यते अनेनेति लक्षणम्)
23022 3553 567 Sktdocs-2.3.22; AVG-2.3.22 संज्ञोऽन्यतरस्यां कर्मणि । संज्ञः ६/१ अन्यतरस्याम् ०/० कर्मणि ७/१
23023 3957 568 Sktdocs-2.3.23; AVG-2.3.23 हेतौ । हेतौ ७/१
23024 9 601 Sktdocs-2.3.24; AVG-2.3.24 अकर्तर्यृणे पञ्चमी । अकर्त्तरि ७/१ ऋणे ७/१ पञ्चमी १/१
23025 3192 602 Sktdocs-2.3.25; AVG-2.3.25 विभाषा गुणेऽस्त्रियाम्‌ । विभाषा १/१ गुणे ७/१ अस्त्रियाम् ७/१
23026 3488 607 Sktdocs-2.3.26; AVG-2.3.26 षष्ठी हेतुप्रयोगे । षष्ठी १/१ हेतुप्रयोगे ७/१
23027 3684 608 Sktdocs-2.3.27; AVG-2.3.27 सर्वनाम्नस्तृतीया च । सर्वनाम्नः ६/१ तृतीया १/१ च ०/०
23028 290 587 Sktdocs-2.3.28; AVG-2.3.28 अपादाने पञ्चमी । अपादाने ७/१ पञ्चमी १/१
23029 261 595 Sktdocs-2.3.29; AVG-2.3.29 अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते । अन्यारादितरर्त्तेदिक्‌शब्दाञ्चूत्तरपदाजाहियुक्ते ७/१
23030 3490 609 Sktdocs-2.3.30; AVG-2.3.30 षष्ठ्यतसर्थप्रत्ययेन । षष्ठी १/१ अतसर्थप्रत्ययेन ३/१
23031 918 610 Sktdocs-2.3.31; AVG-2.3.31 एनपा द्वितीया । एनपा ३/१ द्वितीया १/१
23032 2435 603 Sktdocs-2.3.32; AVG-2.3.32 पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्‌ । पृथग्विनानानाभिः ३/३ तृतीया १/१ अन्यतरस्याम् ०/०
23033 984 604 Sktdocs-2.3.33; AVG-2.3.33 करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । करणे ७/१ च ०/० स्तोकाल्पकृच्छ्रकतिपयस्य ६/१ असत्त्ववचनस्य ६/१
23034 1898 611 Sktdocs-2.3.34; AVG-2.3.34 दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम्‌ । दूरान्तिकार्थैः ३/३ षष्ठी १/१ अन्यतरस्याम् ०/०
23035 1897 605 Sktdocs-2.3.35; AVG-2.3.35 दूरान्तिकार्थेभ्यो द्वितीया च । दूरान्तिकार्थेभ्यः ५/३ द्वितीया १/१ च ०/०
23036 3611 633 Sktdocs-2.3.36; AVG-2.3.36 सप्तम्यधिकरणे च । सप्तमी १/१ अधिकरणे ७/१ च ०/०
23037 2848 634 Sktdocs-2.3.37; AVG-2.3.37 यस्य च भावेन भावलक्षणम्‌ । यस्य ६/१ च ०/० भावेन ३/१ भावलक्षणम् १/१
23038 3484 635 Sktdocs-2.3.38; AVG-2.3.38 षष्ठी चानादरे । षष्ठी १/१ च ०/० अनादरे ७/१
23039 3893 636 Sktdocs-2.3.39; AVG-2.3.39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैः ३/३ च ०/०
23040 560 637 Sktdocs-2.3.40; AVG-2.3.40 आयुक्तकुशलाभ्यां चासेवायाम्‌ । आयुक्तकुशलाभ्याम् ३/२ च ०/० आसेवायाम् ७/१
23041 2825 638 Sktdocs-2.3.41; AVG-2.3.41 यतश्च निर्धारणम्‌ । यतः ०/० च ०/० निर्द्धारणम् १/१
23042 2261 639 Sktdocs-2.3.42; AVG-2.3.42 पञ्चमी विभक्ते । पञ्चमी १/१ विभक्ते ७/१
23043 3716 640 Sktdocs-2.3.43; AVG-2.3.43 साधुनिपुणाभ्याम् अर्चायां सप्तम्यप्रतेः । साधुनिपुणाभ्याम् ३/२ अर्चायाम् ७/१ सप्तमी १/१ अप्रतेः ६/१
23044 2510 641 Sktdocs-2.3.44; AVG-2.3.44 प्रसितोत्सुकाभ्यां तृतीया च । प्रसितोत्सुकाभ्याम् ३/२ तृतीया १/१ च ०/०
23045 2085 642 Sktdocs-2.3.45; AVG-2.3.45 नक्षत्रे च लुपि । नक्षत्रे ७/१ च ०/० लुपि ७/१
23046 2540 532 Sktdocs-2.3.46; AVG-2.3.46 प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे ७/१ प्रथमा १/१
23047 3666 533 Sktdocs-2.3.47; AVG-2.3.47 सम्बोधने च । सम्बोधने ७/१ च ०/०
23048 3708 411 संज्ञा आमन्त्रितम्‌ Sktdocs-2.3.48; AVG-2.3.48 साऽऽमन्त्रितम्‌ । सा १/१ आमन्त्रितम् १/१
23049 881 192 संज्ञा संबुद्धिः Sktdocs-2.3.49; AVG-2.3.49 एकवचनं संबुद्धिः । एकवचनम् १/१ सम्बुद्धिः १/१
23050 3486 606 Sktdocs-2.3.50; AVG-2.3.50 षष्ठी शेषे । षष्ठी १/१ शेषे ७/१
23051 1531 612 Sktdocs-2.3.51; AVG-2.3.51 ज्ञोऽविदर्थस्य करणे । ज्ञः ६/१ अविदर्थस्य ६/१ करणे ७/१
23052 153 613 Sktdocs-2.3.52; AVG-2.3.52 अधीगर्थदयेशां कर्मणि । अधीगर्थदयेशाम् ६/३ कर्मणि ७/१
23053 1135 614 Sktdocs-2.3.53; AVG-2.3.53 कृञः प्रतियत्ने । कृञः ६/१ प्रतियत्ने ७/१
23054 2943 615 Sktdocs-2.3.54; AVG-2.3.54 रुजार्थानां भाववचनानामज्वरेः । रुजार्थानाम् ६/३ भाववचनानाम् ६/३ अज्वरेः ६/१
23055 581 616 Sktdocs-2.3.55; AVG-2.3.55 आशिषि नाथः । आशिषि ७/१ नाथः ६/१
23056 1514 617 Sktdocs-2.3.56; AVG-2.3.56 जासिनिप्रहणनाटक्राथपिषां हिंसायाम्‌ । जासिनिप्रहणनाटक्राथपिषाम् ६/३ हिंसायाम् ७/१
23057 3327 618 Sktdocs-2.3.57; AVG-2.3.57 व्यवहृपणोः समर्थयोः । व्यवहृपणोः ६/२ समर्थयोः ६/२
23058 1867 619 Sktdocs-2.3.58; AVG-2.3.58 दिवस्तदर्थस्य । दिवः ६/१ तदर्थस्य ६/१
23059 3255 620 Sktdocs-2.3.59; AVG-2.3.59 विभाषोपसर्गे । विभाषा १/१ उपसर्गे ७/१
23060 1953 3395 Sktdocs-2.3.60; AVG-2.3.60 द्वितीया ब्राह्मणे । द्वितीया १/१ ब्राह्मणे ७/१
23061 2560 621 Sktdocs-2.3.61; AVG-2.3.61 प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । प्रेष्यब्रुवोः ६/२ हविषः ६/१ देवतासम्प्रदाने ७/१
23062 1392 3396 Sktdocs-2.3.62; AVG-2.3.62 चतुर्थ्यर्थे बहुलं छन्दसि । चतुर्थ्यर्थे ७/१ बहुलम् १/१ छन्दसि ७/१
23063 2818 3397 Sktdocs-2.3.63; AVG-2.3.63 यजेश्च करणे । यजेः ६/१ च ०/० करणे ७/१
23064 1153 622 Sktdocs-2.3.64; AVG-2.3.64 कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । कृत्वोऽर्थप्रयोगे ७/१ काले ७/१ अधिकरणे ७/१
23065 1001 623 Sktdocs-2.3.65; AVG-2.3.65 कर्तृकर्मणोः कृति । कर्तृकर्मणोः ७/२ कृति ७/१
23066 811 624 Sktdocs-2.3.66; AVG-2.3.66 उभयप्राप्तौ कर्मणि । उभयप्राप्तौ ७/१ कर्मणि ७/१
23067 1178 625 Sktdocs-2.3.67; AVG-2.3.67 क्तस्य च वर्तमाने । क्तस्य ६/१ च ०/० वर्त्तमाने ७/१
23068 143 626 Sktdocs-2.3.68; AVG-2.3.68 अधिकरणवाचिनश्च । अधिकरणवाचिनः ६/१ च ०/०
23069 2064 627 Sktdocs-2.3.69; AVG-2.3.69 न लोकाव्ययनिष्ठाखलर्थतृनाम्‌ । न ०/० लोकाव्ययनिष्ठाखलर्थतृनाम् ६/३
23070 17 628 Sktdocs-2.3.70; AVG-2.3.70 अकेनोर्भविष्यदाधमर्ण्ययोः । अकेनोः ६/२ भविष्यदाधमर्ण्ययोः ७/२
23071 1147 629 Sktdocs-2.3.71; AVG-2.3.71 कृत्यानां कर्तरि वा । कृत्यानाम् ६/३ कर्त्तरि ७/१ वा ०/०
23072 1758 630 Sktdocs-2.3.72; AVG-2.3.72 तुल्यार्थैरतुलोपमाभ्यां तृतीयाऽन्यतरस्याम्‌ । तुल्यार्थे ३/३ अतुलोपमाभ्याम् ३/२ तृतीया १/१ अन्यतरस्याम् ०/०
23073 1388 631 Sktdocs-2.3.73; AVG-2.3.73 चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । चतुर्थी १/१ च ०/० आशिषि ७/१ आयुष्यमद्रभद्रकुशलसुखार्थहितैः ३/३
24001 1943 731 अतिदेशः Sktdocs-2.4.1; AVG-2.4.1 द्विगुरेकवचनम्‌ । द्विगुः १/१ एकवचनम् १/१
24002 1934 906 Sktdocs-2.4.2; AVG-2.4.2 द्वंद्वश्च प्राणितूर्यसेनाङ्गानाम्‌ । द्वन्द्वः १/१ च ०/० प्राणितूर्यसेनाङ्गानाम् ६/३
24003 220 907 Sktdocs-2.4.3; AVG-2.4.3 अनुवादे चरणानाम्‌ । अनुवादे ७/१ चरणानाम् ६/३
24004 166 908 Sktdocs-2.4.4; AVG-2.4.4 अध्वर्युक्रतुरनपुंसकम्. । अध्वर्युक्रतुः १/१ अनपुंसकम् १/१
24005 158 909 Sktdocs-2.4.5; AVG-2.4.5 अध्ययनतोऽविप्रकृष्टाख्यानाम्‌ । अध्ययनतः ०/० अविप्रकृष्टाख्यानाम् ६/३
24006 1503 910 Sktdocs-2.4.6; AVG-2.4.6 जातिरप्राणिनाम्‌ । जातिः १/१ अप्राणिनाम् ६/३
24007 3264 911 Sktdocs-2.4.7; AVG-2.4.7 विशिष्टलिङ्गो नदी देशोऽग्रामाः । विशिष्टलिङ्गह् १/१ नदी १/१ देशः १/१ अग्रामाः १/३
24008 1233 912 Sktdocs-2.4.8; AVG-2.4.8 क्षुद्रजन्तवः । क्षुद्रजन्तवः १/३
24009 2892 913 Sktdocs-2.4.9; AVG-2.4.9 येषां च विरोधः शाश्वतिकः । येषाम् ६/३ च ०/० विरोधः १/१ शाश्वतिकः १/१
24010 3415 914 Sktdocs-2.4.10; AVG-2.4.10 शूद्राणामनिरवसितानाम्‌ । शूद्राणाम् ६/३ अनिरवसितानाम् ६/३
24011 1281 915 Sktdocs-2.4.11; AVG-2.4.11 गवाश्वप्रभृतीनि च । गवाश्वप्रभृतीनि १/३ च ०/०
24012 3225 916 Sktdocs-2.4.12; AVG-2.4.12 विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम्‌ । विभाषा १/१ वृक्षमृगतृणधान्यव्यञ्जनपशुशकुन्यश्ववडवपूर्वापराधरोत्तराणाम् ६/३
24013 3177 917 Sktdocs-2.4.13; AVG-2.4.13 विप्रतिषिद्धं चानधिकरणवाचि । विप्रतिषिद्धम् १/१ च ०/० अनधिकरणवाचि १/१
24014 2030 918 Sktdocs-2.4.14; AVG-2.4.14 न दधिपयआदीनि । न ०/० दधिपयआदीनि १/३
24015 148 919 Sktdocs-2.4.15; AVG-2.4.15 अधिकरणैतावत्त्वे च । अधिकरणैतावत्त्वे ७/१ च ०/०
24016 3231 920 Sktdocs-2.4.16; AVG-2.4.16 विभाषा समीपे । विभाषा १/१ समीपे ७/१
24017 3504 821 Sktdocs-2.4.17; AVG-2.4.17 स नपुंसकम्‌ । सः १/१ नपुंसकम् १/१
24018 406 659 Sktdocs-2.4.18; AVG-2.4.18 अव्ययीभावश्च । अव्ययीभावः १/१ च ०/०
24019 1607 822 अधिकारः 24019-24025 Sktdocs-2.4.19; AVG-2.4.19 तत्पुरुषोऽनञ्‌ कर्मधारयः । तत्पुरुषः १/१ अनञ् कर्मधारयः १/१
24020 3531 823 Sktdocs-2.4.20; AVG-2.4.20 संज्ञायां कन्थोशीनरेषु । संज्ञायाम् ७/१ कन्था १/१ उशीनरेषु ७/३
24021 757 824 Sktdocs-2.4.21; AVG-2.4.21 उपज्ञोपक्रमं तदाद्याचिख्यासायाम्‌ । उपज्ञोपक्रमम् १/१ तदाद्याचिख्यासायाम् ७/१
24022 1473 825 Sktdocs-2.4.22; AVG-2.4.22 छाया बाहुल्ये । छाया १/१ बाहुल्ये ७/१
24023 3616 826 Sktdocs-2.4.23; AVG-2.4.23 सभा राजाऽमनुष्यपूर्वा । सभा १/१ राजाऽमनुष्यपूर्वा १/१
24024 414 827 Sktdocs-2.4.24; AVG-2.4.24 अशाला च । अशाला १/१ च ०/०
24025 3236 828 Sktdocs-2.4.25; AVG-2.4.25 विभाषा सेनासुराछायाशालानिशानाम्‌ । विभाषा १/१ सेनासुराच्छायाशालानिशानाम् ६/३
24026 2297 812 अतिदेशः Sktdocs-2.4.26; AVG-2.4.26 परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः । परवत् ०/० लिङ्गम् १/१ द्वन्द्वतत्पुरुषयोः ६/२
24027 2423 813 Sktdocs-2.4.27; AVG-2.4.27 पूर्ववदश्ववडवौ । पूर्ववत् ०/० अश्ववडवौ १/२
24028 3958 3399 Sktdocs-2.4.28; AVG-2.4.28 हेमन्तशिशिरावहोरात्रे च च्छन्दसि । हेमन्तशिशिरौ १/२ अहोरात्रे १/२ च ०/० छन्दसि ७/१
24029 2927 814 Sktdocs-2.4.29; AVG-2.4.29 रात्राह्नाहाः पुंसि । रात्राह्नाहाः १/३ पुंसि ७/१
24030 273 815 Sktdocs-2.4.30; AVG-2.4.30 अपथं नपुंसकम्‌ । अपथम् १/१ नपुंसकम् १/१
24031 355 816 Sktdocs-2.4.31; AVG-2.4.31 अर्धर्चाः पुंसि च । अर्धर्चाः १/३ पुंसि ७/१ च ०/०
24032 645 350 Sktdocs-2.4.32; AVG-2.4.32 इदमोऽन्वादेशेऽशनुदात्तस्तृतीयाऽऽदौ । इदमः ६/१ अन्वादेशे ७/१ अश् १/१ अनुदात्तः १/१ तृतीयाऽऽदौ ७/१
24033 911 1962 Sktdocs-2.4.33; AVG-2.4.33 एतदस्त्रतसोस्त्रतसौ चानुदात्तौ । एतदः ६/१ त्रतसोः ७/२ त्रतसौ १/२ च ०/० अनुदात्तौ १/२
24034 1955 351 Sktdocs-2.4.34; AVG-2.4.34 द्वितीयाटौस्स्वेनः । द्वितीयाटौस्सु ७/३ एनः १/१
24035 566 2632 अधिकारः 24035-24057 Sktdocs-2.4.35; AVG-2.4.35 आर्द्धधातुके । आर्द्धधातुके ७/१
24036 135 3080 Sktdocs-2.4.36; AVG-2.4.36 अदो जग्धिर्ल्यप्ति किति । अदः ६/१ जग्धिः १/१ ल्यप् (लुप्तसप्तम्यन्तनिर्देशः) ति ७/१ किति ७/१
24037 3009 2427 Sktdocs-2.4.37; AVG-2.4.37 लुङ्सनोर्घसॢ । लुङ्सनोः ७/२ घसॢ १/१
24038 1357 3236 Sktdocs-2.4.38; AVG-2.4.38 घञपोश्च । घञपोः ७/२ च ०/०
24039 2586 3398 Sktdocs-2.4.39; AVG-2.4.39 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
24040 2995 2424 Sktdocs-2.4.40; AVG-2.4.40 लिट्यन्यतरस्याम्‌ । लिटि ७/१ अन्यतरस्याम् ०/०
24041 3304 2411 Sktdocs-2.4.41; AVG-2.4.41 वेञो वयिः । वेञः ६/१ वयिः १/१
24042 3901 2433 Sktdocs-2.4.42; AVG-2.4.42 हनो वध लिङि । हनः ६/१ वध (लुप्तप्रथमान्तनिर्देशः) लिङि ७/१
24043 3006 2434 Sktdocs-2.4.43; AVG-2.4.43 लुङि च । लुङि ७/१ च ०/०
24044 511 2696 Sktdocs-2.4.44; AVG-2.4.44 आत्मनेपदेष्वन्यतरस्याम्‌ । आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/०
24045 624 2458 Sktdocs-2.4.45; AVG-2.4.45 इणो गा लुङि । इणः ६/१ गा (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१
24046 1589 2607 Sktdocs-2.4.46; AVG-2.4.46 णौ गमिरबोधने । णौ ७/१ गमिः १/१ अबोधने ७/१
24047 3592 2615 Sktdocs-2.4.47; AVG-2.4.47 सनि च । सनि ७/१ च ०/०
24048 605 2616 Sktdocs-2.4.48; AVG-2.4.48 इङश्च । इङः ६/१ च ०/०
24049 1285 2459 Sktdocs-2.4.49; AVG-2.4.49 गाङ्‌ लिटि । गाङ् १/१ लिटि ७/१
24050 3221 2460 Sktdocs-2.4.50; AVG-2.4.50 विभाषा लुङ्लृङोः । विभाषा १/१ लुङ्लृङोः ७/२
24051 1590 2571 Sktdocs-2.4.51; AVG-2.4.51 णौ च सँश्चङोः । णौ ७/१ च ०/० सँश्चङोः ७/२
24052 438 2470 Sktdocs-2.4.52; AVG-2.4.52 अस्तेर्भूः । अस्तेः ६/१ भूः १/१
24053 2637 2453 Sktdocs-2.4.53; AVG-2.4.53 ब्रुवो वचिः । ब्रुवः ६/१ वचिः १/१
24054 1381 2436 Sktdocs-2.4.54; AVG-2.4.54 चक्षिङः ख्याञ्‌ । चक्षिङः ६/१ ख्याञ् १/१
24055 3118 2437 Sktdocs-2.4.55; AVG-2.4.55 वा लिटि । वा ०/० लिटि ७/१
24056 70 2292 Sktdocs-2.4.56; AVG-2.4.56 अजेर्व्यघञपोः । अजेः ६/१ वी (लुप्तप्रथमान्तनिर्देशः) अघञपोः ७/२
24057 3117 3292 Sktdocs-2.4.57; AVG-2.4.57 वा यौ । वा ०/० यौ ७/१
24058 1594 1276 Sktdocs-2.4.58; AVG-2.4.58 ण्यक्षत्रियार्षञितो यूनि लुगणिञोः । ण्यक्षत्रियार्षञितः ५/१ यूनि ७/१ लुक् १/१ अणिञोः ६/२
24059 2439 1084 Sktdocs-2.4.59; AVG-2.4.59 पैलादिभ्यश्च । पैलादिभ्यः ५/३ च ०/०
24060 615 1085 Sktdocs-2.4.60; AVG-2.4.60 इञः प्राचाम्‌ । इञः ५/१ प्राचाम् ६/३
24061 2028 1086 Sktdocs-2.4.61; AVG-2.4.61 न तौल्वलिभ्यः । न ०/० तौल्वलिभ्यः ५/३
24062 1654 1193 Sktdocs-2.4.62; AVG-2.4.62 तद्राजस्य बहुषु तेनैवास्त्रियाम्‌ । तद्राजस्य ६/१ बहुषु ७/३ तेन ३/१ एव ०/० अस्त्रियाम् ७/१
24063 2845 1146 Sktdocs-2.4.63; AVG-2.4.63 यस्कादिभ्यो गोत्रे । यस्कादिभ्यः ५/३ गोत्रे ७/१
24064 2822 1108 Sktdocs-2.4.64; AVG-2.4.64 यञञोश्च । यञञोः ६/२ च ०/०
24065 123 1147 Sktdocs-2.4.65; AVG-2.4.65 अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यश्च । अत्रिभृगुकुत्सवसिष्ठगोतमाङ्गिरोभ्यः ५/३ च ०/०
24066 2611 1148 Sktdocs-2.4.66; AVG-2.4.66 बह्वचः इञः प्राच्यभरतेषु । बह्वचः ५/१ इञः ६/१ प्राच्यभरतेषु ७/३
24067 2022 1149 Sktdocs-2.4.67; AVG-2.4.67 न गोपवनादिभ्यः । न ०/० गोपवनादिभ्यः ५/३
24068 1721 1150 Sktdocs-2.4.68; AVG-2.4.68 तिककितवादिभ्यो द्वंद्वे । तिककितवादिभ्यः ५/३ द्वन्द्वे ७/१
24069 753 1151 Sktdocs-2.4.69; AVG-2.4.69 उपकादिभ्योऽन्यतरस्यामद्वंद्वे । उपकादिभ्यः ५/३ अन्यतरस्याम् ०/० अद्वन्द्वे ७/१
24070 471 1152 Sktdocs-2.4.70; AVG-2.4.70 आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्‌ । आगस्त्यकौण्डिन्ययोः ६/२ अगस्तिकुण्डिनच् १/१
24071 3762 650 Sktdocs-2.4.71; AVG-2.4.71 सुपो धातुप्रातिपदिकयोः । सुपः ६/१ धातुप्रातिपदिकयोः ६/२
24072 132 2423 Sktdocs-2.4.72; AVG-2.4.72 अदिप्रभृतिभ्यः शपः । अदिप्रभृतिभ्यः ५/३ शपः ६/१
24073 2587 3400 Sktdocs-2.4.73; AVG-2.4.73 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
24074 2809 2650 Sktdocs-2.4.74; AVG-2.4.74 यङोऽचि च । यङः ६/१ अचि ७/१ च ०/०
24075 1525 2489 Sktdocs-2.4.75; AVG-2.4.75 जुहोत्यादिभ्यः श्लुः । जुहोत्यादिभ्यः ५/३ श्लुः १/१
24076 2588 3401 Sktdocs-2.4.76; AVG-2.4.76 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
24077 1288 2223 Sktdocs-2.4.77; AVG-2.4.77 गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । गातिस्थाघुपाभूभ्यः ५/३ सिचः ६/१ परस्मैपदेषु ७/३
24078 3194 2376 Sktdocs-2.4.78; AVG-2.4.78 विभाषा घ्राधेट्शाच्छासः । विभाषा १/१ घ्राधेट्-शाच्छासः ५/१
24079 1658 2547 Sktdocs-2.4.79; AVG-2.4.79 तनादिभ्यस्तथासोः । तनादिभ्यः ५/३ तथासोः ७/२
24080 2740 3402 Sktdocs-2.4.80; AVG-2.4.80 मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः । मन्त्रे ७/१ घसह्वरणशवृदहाद्‍वृच्कृगमिजनिभ्यः ५/३ लेः ६/१
24081 550 2238 Sktdocs-2.4.81; AVG-2.4.81 आमः । आमः ५/१
24082 403 452 Sktdocs-2.4.82; AVG-2.4.82 अव्ययादाप्सुपः । अव्ययात् ५/१ आप्सुपः ६/१
24083 2162 657 Sktdocs-2.4.83; AVG-2.4.83 नाव्ययीभावादतोऽम्त्वपञ्चम्याः । न ०/० आव्ययीभावात् ५/१ अतः ५/१ अम् १/१ तु ०/० अपञ्चम्याः ६/१
24084 1774 658 Sktdocs-2.4.84; AVG-2.4.84 तृतीयासप्तम्योर्बहुलम्‌ । तृतीयासप्तम्योः ६/२ बहुलम् १/१
24085 3010 2188 Sktdocs-2.4.85; AVG-2.4.85 लुटः प्रथमस्य डारौरसः । लुटः ६/१ प्रथमस्य ६/१ डारौरसः १/३
31001 2477 180 संज्ञा; अधिकारः प्रत्ययः 31001-54160 Sktdocs-3.1.1; AVG-3.1.1 प्रत्ययः । प्रत्ययः १/१
31002 2298 181 अधिकारः 31002-54160 Sktdocs-3.1.2; AVG-3.1.2 परश्च । परः १/१ च ०/०
31003 535 3708 Sktdocs-3.1.3; AVG-3.1.3 आद्युदात्तश्च । आद्युदात्तः १/१ च ०/०
31004 191 3709 Sktdocs-3.1.4; AVG-3.1.4 अनुदत्तौ सुप्पितौ । अनुदत्तौ १/२ सुप्पितौ १/२
31005 1300 2393 Sktdocs-3.1.5; AVG-3.1.5 गुप्तिज्किद्भ्यः सन् । गुप्तिज्किद्‍भ्यः ५/३ सन् १/१
31006 2773 2394 Sktdocs-3.1.6; AVG-3.1.6 मान्बधदान्शान्भ्यो दीर्घश्चाभ्यासस्य । मान्बधदान्शान्भ्यः ५/३ दीर्घः १/१ च ०/० अभ्यासस्य ६/१
31007 1998 2608 Sktdocs-3.1.7; AVG-3.1.7 धातोः कर्मणः समानकर्तृकादिच्छायां वा । धातोः ५/१ कर्मणः ६/१ समानकर्तृकात् ५/१ इच्छायाम् ७/१ वा ०/०
31008 3757 2657 Sktdocs-3.1.8; AVG-3.1.8 सुप आत्मनः क्यच् । सुप १/१ आत्मनः ६/१ क्यच् १/१
31009 1051 2663 Sktdocs-3.1.9; AVG-3.1.9 काम्यच्च । काम्यच् १/१ च ०/०
31010 768 2664 Sktdocs-3.1.10; AVG-3.1.10 उपमानादाचारे । उपमानात् ५/१ आचारे ७/१
31011 997 2665 Sktdocs-3.1.11; AVG-3.1.11 कर्तुः क्यङ् सलोपश्च । कर्तुः ५/१ क्यङ् १/१ सलोपः १/१ च ०/०
31012 2699 2667 Sktdocs-3.1.12; AVG-3.1.12 भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः । भृशादिभ्यः ५/३ भुवि ७/१ अच्वे ५/१ लोपः १/१ च ०/० हलः ६/१
31013 3035 2668 Sktdocs-3.1.13; AVG-3.1.13 लोहितादिडाज्भ्यः क्यष्। लोहितादिडाज्भ्यः ५/३ क्यष् १/१
31014 1041 2670 Sktdocs-3.1.14; AVG-3.1.14 कष्टाय क्रमणे । कष्टाय ४/१ क्रमणे ७/१
31015 1008 2671 Sktdocs-3.1.15; AVG-3.1.15 कर्मणः रोमन्थतपोभ्यां वर्तिचरोः । कर्मणः ५/१ रोमन्थतपोभ्याम् ५/२ वर्त्तिचरोः ७/२
31016 2619 2672 Sktdocs-3.1.16; AVG-3.1.16 बाष्पोष्माभ्यां उद्वमने । वाष्पोष्माभ्याम् ५/२ उद्वमने ७/१
31017 3360 2673 Sktdocs-3.1.17; AVG-3.1.17 शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे । शब्दवैरकलहाभ्रकण्वमेघेभ्यः ५/३ करणे ७/१
31018 3747 2674 Sktdocs-3.1.18; AVG-3.1.18 सुखादिभ्यः कर्तृवेदनायाम् । सुखादिभ्यः ५/३ कर्तृ (लुप्तषष्ठ्यन्तनिर्देशः) वेदनायाम् ७/१
31019 2123 2675 Sktdocs-3.1.19; AVG-3.1.19 नमोवरिवश्चित्रङः क्यच् । नमोवरिवश्चित्रङः ५/१ क्यच् १/१
31020 2383 2676 Sktdocs-3.1.20; AVG-3.1.20 पुच्छभाण्डचीवराण्णिङ् । पुच्छभाण्डचीवरात् ५/१ णिङ् १/१
31021 2789 2677 Sktdocs-3.1.21; AVG-3.1.21 मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यः ५/३ णिच् १/१
31022 1999 2629 अधिकारः 31022-31090 Sktdocs-3.1.22; AVG-3.1.22 धातोरेकाचो हलादेः क्रियासमभिहारे यङ् । धातोः ५/१ एकाचः ५/१ हलादेः ५/१ क्रियासमभिहारे ७/१ यङ् १/१
31023 2171 2634 Sktdocs-3.1.23; AVG-3.1.23 नित्यं कौटिल्ये गतौ । नित्यम् १/१ कौटिल्ये ७/१ गतौ ७/१
31024 3012 2635 Sktdocs-3.1.24; AVG-3.1.24 लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम् । लुपसदचरजपजभदहदशगॄभ्यः ५/३ भावगर्हायाम् ७/१
31025 3581 2563 Sktdocs-3.1.25; AVG-3.1.25 सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् । सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यः ५/३ णिच् १/१
31026 3954 2576 Sktdocs-3.1.26; AVG-3.1.26 हेतुमति च । हेतुमति ७/१ च ०/०
31027 965 2678 Sktdocs-3.1.27; AVG-3.1.27 कण्ड्वादिभ्यो यक् । कण्ड्वादिभ्यः ५/३ यक् १/१
31028 1298 2303 Sktdocs-3.1.28; AVG-3.1.28 गुपूधूपविच्छिपणिपनिभ्य आयः । गुपूधूपविच्छिपणिपनिभ्यः ५/३ आयः १/१
31029 857 2422 Sktdocs-3.1.29; AVG-3.1.29 ऋतेरीयङ् । ऋतेः ५/१ ईयङ् १/१
31030 980 2310 Sktdocs-3.1.30; AVG-3.1.30 कमेर्णिङ् । कमेः ५/१ णिङ् १/१
31031 559 2305 Sktdocs-3.1.31; AVG-3.1.31 आयादय आर्धद्धातुके वा । आयादयः १/३ आर्धद्धातुके ७/१ वा ०/०
31032 3589 2304 संज्ञा धातुः Sktdocs-3.1.32; AVG-3.1.32 सनाद्यन्ता धातवः । सनाद्यन्ताः १/३ धातवः १/३
31033 3856 2186 Sktdocs-3.1.33; AVG-3.1.33 स्यतासी लृलुटोः । स्यतासी १/२ लृलुटोः ७/२
31034 3741 3425 Sktdocs-3.1.34; AVG-3.1.34 सिब्बहुलं लेटि । सिप् १/१ बहुलम् १/१ लेटि ७/१
31035 1076 2306 Sktdocs-3.1.35; AVG-3.1.35 कास्प्रत्ययादाममन्त्रे लिटि । कास्प्रत्ययात् ५/१ आम् १/१ अमन्त्रे ७/१ लिटि ७/१
31036 614 2237 Sktdocs-3.1.36; AVG-3.1.36 इजादेश्च गुरुमतोऽनृच्छः । इजादेः ५/१ च ०/० गुरुमतः ५/१ अनृच्छः ५/१
31037 1837 2324 Sktdocs-3.1.37; AVG-3.1.37 दयायासश्च । दयायासः ५/१ च ०/०
31038 824 2341 Sktdocs-3.1.38; AVG-3.1.38 उषविदजागृभ्योऽन्यतरस्याम् । उषविदजागृभ्यः ५/३ अन्यतरस्याम् ०/०
31039 2680 2491 Sktdocs-3.1.39; AVG-3.1.39 भीह्रीभृहुवां श्लुवच्च । भीह्रीभृहुवाम् ६/३ श्लुवत् ०/० च ०/०
31040 1139 2239 Sktdocs-3.1.40; AVG-3.1.40 कृञ् चानुप्रयुज्यते लिटि । कृञ् १/१ च ०/० अनुप्रयुज्यते ७/१ लिटि ७/१
31041 3162 2465 Sktdocs-3.1.41; AVG-3.1.41 विदाङ्कुर्वन्त्वित्यन्यतरस्याम् । विदाङ्-कुर्वन्तु (तिङ्) इति ०/० अन्यतरस्याम् ०/०
31042 324 3403 Sktdocs-3.1.42; AVG-3.1.42 अभ्युत्सादयांप्रजनयांचिकयांरमयामकः अभ्युत्सादयाम् १/१ प्रजनयाम् १/१ चिकयाम् १/१ रमयाम् १/१ अकः (तिङ्) पावयांक्रियात् (तिङ्) विदामक्रन् (तिङ्) इति ०/० छन्दसि ७/१
31043 1434 2221 Sktdocs-3.1.43; AVG-3.1.43 च्लि लुङि । च्लि (लुप्तप्रथमान्तनिर्देशः) लुङि ७/१
31044 1435 2222 Sktdocs-3.1.44; AVG-3.1.44 च्लेः सिच् । च्लेः ६/१ सिच् १/१
31045 3376 2336 Sktdocs-3.1.45; AVG-3.1.45 शल इगुपधादनिटः क्सः । शलः ५/१ इगुपधात् ५/१ अनिटः ६/१ क्सः १/१
31046 3460 2514 Sktdocs-3.1.46; AVG-3.1.46 श्लिष आलिङ्गने । श्लिषः ५/१ आलिङ्गने ७/१
31047 2032 2407 Sktdocs-3.1.47; AVG-3.1.47 न दृशः । न ०/० दृशः ५/१
31048 1582 2312 Sktdocs-3.1.48; AVG-3.1.48 णिश्रिद्रुस्रुभ्यः कर्तरि चङ् । णिश्रिद्रुस्रुभ्यः ५/३ कर्त्तरि ७/१ चङ् १/१
31049 3209 2375 Sktdocs-3.1.49; AVG-3.1.49 विभाषा धेट्श्व्योः । विभाषा १/१ धेट्श्व्योः ६/२
31050 1299 3404 Sktdocs-3.1.50; AVG-3.1.50 गुपेश्छन्दसि । गुपेः ५/१ छन्दसि ७/१
31051 2242 3405 Sktdocs-3.1.51; AVG-3.1.51 नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः । न ०/० ऊनयतिध्वनयत्येलयत्यर्दयतिभ्यः ५/३
31052 445 2438 Sktdocs-3.1.52; AVG-3.1.52 अस्यतिवक्तिख्यातिभ्यः अङ् । अस्यतिवक्तिख्यातिभ्यः ५/३ अङ् १/१
31053 2999 2418 Sktdocs-3.1.53; AVG-3.1.53 लिपिसिचिह्वश्च । लिपिसिचिह्वः ५/१ च ०/०
31054 512 2419 Sktdocs-3.1.54; AVG-3.1.54 आत्मनेपदेष्वन्यतरस्याम् । आत्मनेपदेषु ७/३ अन्यतरस्याम् ०/०
31055 2400 2343 Sktdocs-3.1.55; AVG-3.1.55 पुषादिद्युताद्यॢदितः परस्मैपदेषु । पुषादिद्युताद्य्-ऌदितः ५/१ परस्मैपदेषु ७/३
31056 3672 2382 Sktdocs-3.1.56; AVG-3.1.56 सर्त्तिशास्त्यर्तिभ्यश्च । सर्त्तिशास्त्यर्तिभ्यः ५/३ च ०/०
31057 662 2269 Sktdocs-3.1.57; AVG-3.1.57 इरितो वा । इरितः ५/१ वा ०/०
31058 1526 2291 Sktdocs-3.1.58; AVG-3.1.58 जृस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च । जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यः ५/३ च ०/०
31059 1157 3406 Sktdocs-3.1.59; AVG-3.1.59 कृमृदृरुहिभ्यश्छन्दसि । कृमृदृरुहिभ्यः ५/३ छन्दसि ७/१
31060 1413 2513 Sktdocs-3.1.60; AVG-3.1.60 चिण् ते पदः । चिण् १/१ ते ७/१ पदः ५/१
31061 1877 2328 Sktdocs-3.1.61; AVG-3.1.61 दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् । दीपजनबुधपूरितायिप्यायिभ्यः ५/३ अन्यतरस्याम् ०/०
31062 43 2768 Sktdocs-3.1.62; AVG-3.1.62 अचः कर्मकर्तरि । अचः ५/१ कर्मकर्त्तरि ७/१
31063 1894 2769 Sktdocs-3.1.63; AVG-3.1.63 दुहश्च । दुहः ५/१ च ०/०
31064 2060 2770 Sktdocs-3.1.64; AVG-3.1.64 न रुधः । न ०/० रुधः ५/१
31065 1667 2760 Sktdocs-3.1.65; AVG-3.1.65 तपोऽनुतापे च । तपः ५/१ अनुतापे ७/१ च ०/०
31066 1414 2758 Sktdocs-3.1.66; AVG-3.1.66 चिण् भावकर्मणोः । चिण् १/१ भावकर्मणोः ७/२
31067 3724 2756 Sktdocs-3.1.67; AVG-3.1.67 सार्वधातुके यक् । सार्वधातुके ७/१ यक् १/१
31068 995 2167 Sktdocs-3.1.68; AVG-3.1.68 कर्तरि शप्‌ । कर्त्तरि ७/१ शप् १/१
31069 1868 2505 Sktdocs-3.1.69; AVG-3.1.69 दिवादिभ्यः श्यन् । दिवादिभ्यः ५/३ श्यन् १/१
31070 3116 2321 Sktdocs-3.1.70; AVG-3.1.70 वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः । वा ०/० भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः ५/१
31071 2844 2521 Sktdocs-3.1.71; AVG-3.1.71 यसोऽनुपसर्गात्‌ । यसः ५/१ अनुपसर्गात् ५/१
31072 3558 2522 Sktdocs-3.1.72; AVG-3.1.72 संयसश्च । संयसः ५/१ च ०/०
31073 3888 2523 Sktdocs-3.1.73; AVG-3.1.73 स्वादिभ्यः श्नुः । स्वादिभ्यः ५/३ श्नुः १/१
31074 3454 2386 Sktdocs-3.1.74; AVG-3.1.74 श्रुवः शृ च । श्रुवः ६/१ शृ (लुप्तप्रथमान्तनिर्देशः) च ०/०
31075 20 2338 Sktdocs-3.1.75; AVG-3.1.75 अक्षोऽन्यतरस्याम् । अक्षः ५/१ अन्यतरस्याम् ०/०
31076 1660 2339 Sktdocs-3.1.76; AVG-3.1.76 तनूकरणे तक्षः । तनूकरणे ७/१ तक्षः ५/१
31077 1747 2534 Sktdocs-3.1.77; AVG-3.1.77 तुदादिभ्यः शः । तुदादिभ्यः ५/३ शः १/१
31078 2947 2543 Sktdocs-3.1.78; AVG-3.1.78 रुधादिभ्यः श्नम् । रुधादिभ्यः ५/३ श्नम् १/१
31079 1657 2466 Sktdocs-3.1.79; AVG-3.1.79 तनादिकृञ्भ्य उः । तनादिकृञ्भ्यः ५/३ उः १/१
31080 2005 2332 Sktdocs-3.1.80; AVG-3.1.80 धिन्विकृण्व्योर च । धिन्विकृण्व्योः ६/२ अ (लुप्तप्रथमान्तनिर्देशः) च ०/०
31081 1217 2554 Sktdocs-3.1.81; AVG-3.1.81 क्र्यादिभ्यः श्ना । क्र्यादिभ्यः ५/३ श्ना (लुप्तप्रथमान्तनिर्देशः)
31082 3807 2555 Sktdocs-3.1.82; AVG-3.1.82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च । स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः ५/३ श्नुः १/१ च ०/०
31083 3911 2557 Sktdocs-3.1.83; AVG-3.1.83 हलः श्नः शानज्झौ । हलः ५/१ श्नः ६/१ शानच् १/१ हौ ७/१
31084 1455 3432 Sktdocs-3.1.84; AVG-3.1.84 छन्दसि शायजपि । छन्दसि ७/१ शायच् १/१ अपि ०/०
31085 3322 3433 Sktdocs-3.1.85; AVG-3.1.85 व्यत्ययो बहुलम् । व्यत्ययः १/१ बहुलम् १/१
31086 2987 3434 Sktdocs-3.1.86; AVG-3.1.86 लिङ्याशिष्यङ् । लिङि ७/१ आशिषि ७/१ अङ् १/१
31087 1026 2766 अतिदेशः Sktdocs-3.1.87; AVG-3.1.87 कर्मवत्‌ कर्मणा तुल्यक्रियः । कर्मवत् ०/० कर्मणा ३/१ तुल्यक्रियः १/१
31088 1666 2771 Sktdocs-3.1.88; AVG-3.1.88 तपस्तपःकर्मकस्यैव । तपः ६/१ तपःकर्मकस्य ६/१ एव ०/०
31089 2031 2767 Sktdocs-3.1.89; AVG-3.1.89 न दुहस्नुनमां यक्चिणौ । न ०/० दुहस्नुनमाम् ६/३ यक्चिणौ १/२
31090 1126 2772 Sktdocs-3.1.90; AVG-3.1.90 कुषिरजोः प्राचां श्यन् परस्मैपदं च । कुषिरजोः ६/२ प्राचाम् ६/३ श्यन् १/१ परस्मैपदम् १/१ च ०/०
31091 1996 2829 अधिकारः 31091-34117 Sktdocs-3.1.91; AVG-3.1.91 धातोः । धातोः ५/१
31092 1622 781 संज्ञा उपपदम्‌ Sktdocs-3.1.92; AVG-3.1.92 तत्रोपपदं सप्तमीस्थम्‌ । तत्र ०/० उपपदम् १/१ सप्तमीस्थम् १/१
31093 1154 374 संज्ञा कृत्‌ Sktdocs-3.1.93; AVG-3.1.93 कृदतिङ् । कृत् १/१ अतिङ् १/१
31094 3133 2830 परिभाषा Sktdocs-3.1.94; AVG-3.1.94 वाऽसरूपोऽस्त्रियाम् । वा ०/० असरूपः १/१ अस्त्रियाम् ७/१
31095 1146 2831 संज्ञा कृत्यः Sktdocs-3.1.95; AVG-3.1.95 कृत्याः प्राङ् ण्वुलः । कृत्याः १/३ (? प्राङ् ण्वुलः १/१ )
31096 1678 2834 Sktdocs-3.1.96; AVG-3.1.96 तव्यत्तव्यानीयरः । तव्यत्तव्यानीयरः १/३
31097 55 2842 Sktdocs-3.1.97; AVG-3.1.97 अचो यत्‌ । अचः ५/१ यत् १/१
31098 2441 2844 Sktdocs-3.1.98; AVG-3.1.98 पोरदुपधात्‌ । पोः ५/१ अदुपधात् ५/१
31099 3347 2847 Sktdocs-3.1.99; AVG-3.1.99 शकिसहोश्च । शकिसहोः ६/२ च ०/०
31100 1268 2848 Sktdocs-3.1.100; AVG-3.1.100 गदमदचरयमश्चानुपसर्गे । गदमदचरयमः ५/१ च ०/० अनुपसर्गे ७/१
31101 379 2849 Sktdocs-3.1.101; AVG-3.1.101 अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु । अवद्यपण्यवर्याः १/३ गर्ह्यपणितव्यानिरोधेषु ७/३
31102 3099 2850 Sktdocs-3.1.102; AVG-3.1.102 वह्यं करणम्‌ । वह्यम् १/१ करणम् १/१
31103 360 2851 Sktdocs-3.1.103; AVG-3.1.103 अर्यः स्वामिवैश्ययोः । अर्यः १/१ स्वामिवैश्ययोः ७/२
31104 796 2852 Sktdocs-3.1.104; AVG-3.1.104 उपसर्या काल्या प्रजने । उपसर्या १/१ काल्या १/१ प्रजने ७/१
31105 62 2853 Sktdocs-3.1.105; AVG-3.1.105 अजर्यं संगतम्‌ । अजर्यम् १/१ संगतम् १/१
31106 3053 2854 Sktdocs-3.1.106; AVG-3.1.106 वदः सुपि क्यप् च । वदः ५/१ सुपि ७/१ क्यप् १/१ च ०/०
31107 2688 2855 Sktdocs-3.1.107; AVG-3.1.107 भुवो भावे । भुवः ५/१ भावे ७/१
31108 3899 2856 Sktdocs-3.1.108; AVG-3.1.108 हनस्त च । हनः ६/१ त (लुप्तप्रथमान्तनिर्देशः) च ०/०
31109 913 2857 Sktdocs-3.1.109; AVG-3.1.109 एतिस्तुशस्वृदृजुषः क्यप्‌ । एतिस्तुशास्वृदृजुषः ५/१ क्यप् १/१
31110 866 2859 Sktdocs-3.1.110; AVG-3.1.110 ऋदुपधाच्चाकॢपिचृतेः । ऋदुपधात् ५/१ च ०/० अकॢपिचृतेः ५/१
31111 673 2860 Sktdocs-3.1.111; AVG-3.1.111 ई च खनः । ई (लुप्तप्रथमान्तनिर्देशः) च ०/० खनः ५/१
31112 2698 2861 Sktdocs-3.1.112; AVG-3.1.112 भृञोऽसंज्ञायाम् । भृञः ५/१ असंज्ञायाम् ७/१
31113 2793 2862 Sktdocs-3.1.113; AVG-3.1.113 मृजेर्विभाषा । मृजेः ५/१ विभाषा १/१
31114 2921 2865 Sktdocs-3.1.114; AVG-3.1.114 राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः १/३
31115 2671 2866 Sktdocs-3.1.115; AVG-3.1.115 भिद्योद्ध्यौ नदे । भिद्योद्ध्यौ १/२ नदे ७/१
31116 2402 2867 Sktdocs-3.1.116; AVG-3.1.116 पुष्यसिद्ध्यौ नक्षत्रे । पुष्यसिद्ध्यौ १/२ नक्षत्रे ७/१
31117 3176 2868 Sktdocs-3.1.117; AVG-3.1.117 विपूयविनीयजित्या मुञ्जकल्कहलिषु । विपूयविनीयजित्या १/३ मुञ्जकल्कहलिषु ७/३
31118 2475 2869 Sktdocs-3.1.118; AVG-3.1.118 प्रत्यपिभ्यां ग्रहेश्छन्दसि । प्रत्यपिभ्याम् ५/२ ग्रहेः ७/१ (छन्दसि ७/१)
31119 2290 2870 Sktdocs-3.1.119; AVG-3.1.119 पदास्वैरिबाह्यापक्ष्येषु च । पदास्वैरिबाह्यापक्ष्येषु ७/३ च ०/०
31120 3190 2871 Sktdocs-3.1.120; AVG-3.1.120 विभाषा कृवृषोः । विभाषा १/१ कृवृषोः ६/२
31121 2866 2873 Sktdocs-3.1.121; AVG-3.1.121 युग्यं च पत्त्रे । युग्यम् १/१ च ०/० पत्रे ७/१
31122 327 2874 Sktdocs-3.1.122; AVG-3.1.122 अमावस्यदन्यतरस्याम् । अमावस्यत् १/१ अन्यतरस्याम् ०/०
31123 1447 3407 Sktdocs-3.1.123; AVG-3.1.123 छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्य छन्दसि ७/१ निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्याऽऽपृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यपृडानि १/३
31124 874 2872 Sktdocs-3.1.124; AVG-3.1.124 ऋहलोर्ण्यत्‌ । ऋहलोः ६/२ ण्यत् १/१
31125 942 2886 Sktdocs-3.1.125; AVG-3.1.125 ओरावश्यके । ओः ५/१ आवश्यके ७/१
31126 587 2887 Sktdocs-3.1.126; AVG-3.1.126 आसुयुवपिरपिलपित्रपिचमश्च । आसुयुवपिरपिलपित्रपिचमः ५/१ च ०/०
31127 538 2888 Sktdocs-3.1.127; AVG-3.1.127 आनाय्योऽनित्ये । आनाय्यः १/१ अनित्ये ७/१
31128 2459 2889 Sktdocs-3.1.128; AVG-3.1.128 प्रणाय्योऽसंमतौ । प्रणाय्यः १/१ असंमतौ ७/१
31129 2364 2890 Sktdocs-3.1.129; AVG-3.1.129 पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु । पाय्यसान्नाय्यनिकाय्यधाय्याः १/३ मानहविर्निवाससामिधेनीषु ७/३
31130 1200 2891 Sktdocs-3.1.130; AVG-3.1.130 क्रतौ कुण्डपाय्यसंचाय्यौ । क्रतौ ७/१ कुण्डपाय्यसंचाय्यौ १/२
31131 28 2892 Sktdocs-3.1.131; AVG-3.1.131 अग्नौ परिचाय्योपचाय्यसमूह्याः । अग्नौ ७/१ परिचाय्योपचाय्यसमूह्याः १/३
31132 1419 2893 Sktdocs-3.1.132; AVG-3.1.132 चित्याग्निचित्ये च । चित्याग्निचित्ये १/२ च ०/०
31133 1597 2895 Sktdocs-3.1.133; AVG-3.1.133 ण्वुल्तृचौ । ण्वुल्तृचौ १/२
31134 2110 2896 Sktdocs-3.1.134; AVG-3.1.134 नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः । नन्दिग्रहिपचादिभ्यः ५/३ ल्युणिन्यचः १/३
31135 603 2897 Sktdocs-3.1.135; AVG-3.1.135 इगुपधज्ञाप्रीकिरः कः । इगुपधज्ञाप्रीकिरः ५/१ कः १/१
31136 499 2898 Sktdocs-3.1.136; AVG-3.1.136 आतश्चोपसर्गे । आतः ५/१ च ०/० उपसर्गे ७/१
31137 2346 2899 Sktdocs-3.1.137; AVG-3.1.137 पाघ्राध्माधेट्दृशः शः । पाघ्राध्माधेट्दृशः ५/१ शः १/१
31138 213 2900 Sktdocs-3.1.138; AVG-3.1.138 अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च । अनुपसर्गात् ५/१ लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यः ५/३ च ०/०
31139 1828 2901 Sktdocs-3.1.139; AVG-3.1.139 ददातिदधात्योर्विभाषा । ददातिदधात्योः ५/२ विभाषा १/१
31140 1539 2902 Sktdocs-3.1.140; AVG-3.1.140 ज्वलितिकसन्तेभ्यो णः । ज्वलितिकसन्तेभ्यः ५/३ णः १/१
31141 3444 2903 Sktdocs-3.1.141; AVG-3.1.141 श्याऽऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश्च । श्याऽऽद्‍व्यधास्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसः ५/१ च ०/०
31142 1890 2904 Sktdocs-3.1.142; AVG-3.1.142 दुन्योरनुपसर्गे । दुन्योः ६/२ अनुपसर्गे ७/१
31143 3193 2905 Sktdocs-3.1.143; AVG-3.1.143 विभाषा ग्रहेः । विभाषा १/१ ग्रहः ५/१
31144 1306 2906 Sktdocs-3.1.144; AVG-3.1.144 गेहे कः । गेहे ७/१ कः १/१
31145 3399 2907 Sktdocs-3.1.145; AVG-3.1.145 शिल्पिनि ष्वुन् । शिल्पिनि ७/१ ष्वुन् १/१
31146 1283 2908 Sktdocs-3.1.146; AVG-3.1.146 गस्थकन् । गः ५/१ थकन् १/१
31147 1596 2909 Sktdocs-3.1.147; AVG-3.1.147 ण्युट् च । ण्युट् १/१ च ०/०
31148 3931 2910 Sktdocs-3.1.148; AVG-3.1.148 हश्च व्रीहिकालयोः । हः ५/१ च ०/० व्रीहिकालयोः ७/२
31149 2553 2911 Sktdocs-3.1.149; AVG-3.1.149 प्रुसृल्वः समभिहारे वुन् । प्रुसृल्वः १/३ ( अत्र पञ्चम्याः स्थाने जस्) समभिहारे ७/१ वुन् १/१
31150 580 2912 Sktdocs-3.1.150; AVG-3.1.150 आशिषि च । आशिषि ७/१ च ०/०
32001 1018 2913 Sktdocs-3.2.1; AVG-3.2.1 कर्मण्यण् । कर्मणि ७/१ अण् १/१
32002 3983 2914 Sktdocs-3.2.2; AVG-3.2.2 ह्वावामश्च । ह्वावामः ५/१ च ०/०
32003 508 2915 Sktdocs-3.2.3; AVG-3.2.3 आतोऽनुपसर्गे कः । आतः ५/१ अनुपसर्गे ७/१ कः १/१
32004 3761 2916 Sktdocs-3.2.4; AVG-3.2.4 सुपि स्थः । सुपि ७/१ स्थः ५/१
32005 1748 2919 Sktdocs-3.2.5; AVG-3.2.5 तुन्दशोकयोः परिमृजापनुदोः । तुन्दशोकयोः ७/२ परिमृजापनुदोः ६/२
32006 2554 2920 Sktdocs-3.2.6; AVG-3.2.6 प्रे दाज्ञः । प्रे ७/१ दाज्ञः ५/१
32007 3646 2921 Sktdocs-3.2.7; AVG-3.2.7 समि ख्यः । समि ७/१ ख्यः ५/१
32008 1291 2922 Sktdocs-3.2.8; AVG-3.2.8 गापोष्टक् । गापोः ६/२ टक् १/१
32009 3905 2923 Sktdocs-3.2.9; AVG-3.2.9 हरतेरनुद्यमनेऽच् । हरतेः ५/१ अनुद्यमने ७/१ अच् १/१
32010 3061 2924 Sktdocs-3.2.10; AVG-3.2.10 वयसि च । वयसि ७/१ च ०/०
32011 475 2925 Sktdocs-3.2.11; AVG-3.2.11 आङि ताच्छील्ये । आङि ७/१ ताच्छील्ये ७/१
32012 363 2926 Sktdocs-3.2.12; AVG-3.2.12 अर्हः । अर्हः ५/१
32013 3803 2927 Sktdocs-3.2.13; AVG-3.2.13 स्तम्बकर्णयोः रमिजपोः । स्तम्बकर्णयोः ७/२ रमिजपोः ६/२
32014 3362 2928 Sktdocs-3.2.14; AVG-3.2.14 शमि धातोः संज्ञायाम् । "शमि ७/१ धातोः ५/१ संज्ञायाम् ७/१ ( अत्र शम् इत्यव्ययम्
32015 147 2929 Sktdocs-3.2.15; AVG-3.2.15 अधिकरणे शेतेः । अधिकरणे ७/१ शेतेः ५/१
32016 1400 2930 Sktdocs-3.2.16; AVG-3.2.16 चरेष्टः । चरेः ५/१ टः १/१
32017 2669 2931 Sktdocs-3.2.17; AVG-3.2.17 भिक्षासेनाऽऽदायेषु च । भिक्षासेनाऽऽदायेषु ७/३ च ०/०
32018 2397 2932 Sktdocs-3.2.18; AVG-3.2.18 पुरोऽग्रतोऽग्रेषु सर्तेः । पुरोऽग्रतोऽग्रेषु ७/३ सर्त्तेः ५/१
32019 2431 2933 Sktdocs-3.2.19; AVG-3.2.19 पूर्वे कर्तरि । पूर्वे ७/१ कर्तरि ७/१
32020 1138 2934 Sktdocs-3.2.20; AVG-3.2.20 कृञो हेतुताच्छील्यानुलोम्येषु । कृञः ५/१ हेतुताच्छील्यानुलोम्येषु ७/३
32021 1869 2935 Sktdocs-3.2.21; AVG-3.2.21 दिवाविभानिशाप्रभाभास्करान्तानन्तादिबहुनान्दीकिम्लिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यत्तत्धनुररुष्षु । दिवा-विभा-निशा-प्रभा-भास्करान्तानन्तादि-बहुनान्दीकिम्-लिपि-लिबि-बलि-भक्ति-कर्तृ-चित्र-क्षेत्र-संख्याजङ्घा-बाह्वहर्यत्-तत्-धनुररुष्षु ७/३
32022 1014 2936 Sktdocs-3.2.22; AVG-3.2.22 कर्मणि भृतौ । कर्मणि ७/१ भृतौ ७/१
32023 2071 2937 Sktdocs-3.2.23; AVG-3.2.23 न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु । न ०/० शब्द-श्लोक-कलह-गाथा-वैर-चाटु-सूत्र-मन्त्र-पदेषु ७/३
32024 3804 2938 Sktdocs-3.2.24; AVG-3.2.24 स्तम्बशकृतोरिन् । स्तम्बशकृतोः ७/२ इन् १/१
32025 3906 2939 Sktdocs-3.2.25; AVG-3.2.25 हरतेर्दृतिनाथयोः पशौ । हरतेः ५/१ दृतिनाथयोः ७/२ पशौ ७/१
32026 2572 2940 Sktdocs-3.2.26; AVG-3.2.26 फलेग्रहिरात्मम्भरिश्च । फलेग्रहिः १/१ आत्मम्भरिः १/१ च ०/०
32027 1453 3408 Sktdocs-3.2.27; AVG-3.2.27 छन्दसि वनसनरक्षिमथाम् । छन्दसि ७/१ वनसनरक्षिमथाम् ६/३
32028 906 2941 Sktdocs-3.2.28; AVG-3.2.28 एजेः खश् । एजेः ५/१ खश् १/१
32029 2163 2944 Sktdocs-3.2.29; AVG-3.2.29 नासिकास्तनयोर्ध्माधेटोः । नासिकास्तनयोः ७/२ ध्माधेटोः ६/२
32030 2144 2945 Sktdocs-3.2.30; AVG-3.2.30 नाडीमुष्ट्योश्च । नाडीमुष्ट्योः ७/२ च ०/०
32031 737 2946 Sktdocs-3.2.31; AVG-3.2.31 उदि कूले रुजिवहोः । उदि ७/१ कूले ७/१ रुजिवहोः ६/२
32032 3098 2947 Sktdocs-3.2.32; AVG-3.2.32 वहाभ्रे लिहः । वहाभ्रे ७/१ लिहः ५/१
32033 2317 2948 Sktdocs-3.2.33; AVG-3.2.33 परिमाणे पचः । परिमाणे ७/१ पचः ५/१
32034 2777 2949 Sktdocs-3.2.34; AVG-3.2.34 मितनखे च । मितनखे ७/१ च ०/०
32035 3170 2950 Sktdocs-3.2.35; AVG-3.2.35 विध्वरुषोः तुदः । विध्वरुषोः ७/२ तुदः ५/१
32036 433 2951 Sktdocs-3.2.36; AVG-3.2.36 असूर्यललाटयोर्दृशितपोः । असूर्यललाटयोः ७/२ दृशितपोः ६/२
32037 699 2952 Sktdocs-3.2.37; AVG-3.2.37 उग्रम्पश्येरम्मदपाणिन्धमाश्च । उग्रम्पश्येरम्मदपाणिन्धमाः १/३ च ०/०
32038 2550 2953 Sktdocs-3.2.38; AVG-3.2.38 प्रियवशे वदः खच् । प्रियवशे ७/१ वदः ५/१ खच् १/१
32039 1970 2954 Sktdocs-3.2.39; AVG-3.2.39 द्विषत्परयोस्तापेः । द्विषत्परयोः ७/२ तापेः ५/१
32040 3138 2956 Sktdocs-3.2.40; AVG-3.2.40 वाचि यमो व्रते । वाचि ७/१ यमः ५/१ व्रते ७/१
32041 2403 2958 Sktdocs-3.2.41; AVG-3.2.41 पूःसर्वयोर्दारिसहोः । पूःसर्वयोः ६/२ दारिसहोः ६/२
32042 3674 2959 Sktdocs-3.2.42; AVG-3.2.42 सर्वकूलाभ्रकरीषेषु कषः । सर्वकूलाभ्रकरीषेषु ७/३ कषः ५/१
32043 2798 2960 Sktdocs-3.2.43; AVG-3.2.43 मेघर्तिभयेषु कृञः । मेघर्तिभयेषु ७/३ कृञः ५/१
32044 1242 2961 Sktdocs-3.2.44; AVG-3.2.44 क्षेमप्रियमद्रेऽण् च । क्षेमप्रियमद्रे ७/१ अण् १/१ च ०/०
32045 579 2962 Sktdocs-3.2.45; AVG-3.2.45 आशिते भुवः करणभावयोः । आशिते ७/१ भुवः ५/१ करणभावयोः ७/२
32046 3537 2963 Sktdocs-3.2.46; AVG-3.2.46 संज्ञायां भृतॄवृजिधारिसहितपिदमः । संज्ञायाम् ७/१ भृतॄवृजिधारिसहितपिदमः ५/१
32047 1273 2964 Sktdocs-3.2.47; AVG-3.2.47 गमश्च । गमः ५/१ च ०/०
32048 250 2965 Sktdocs-3.2.48; AVG-3.2.48 अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः । अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु ७/३ डः १/१
32049 583 2966 Sktdocs-3.2.49; AVG-3.2.49 आशिषि हनः । आशिषि ७/१ हनः ५/१
32050 296 2967 Sktdocs-3.2.50; AVG-3.2.50 अपे क्लेशतमसोः । अपे ७/१ क्लेशतमसोः ७/२
32051 1110 2968 Sktdocs-3.2.51; AVG-3.2.51 कुमारशीर्षयोर्णिनिः । कुमारशीर्षयोः ७/२ णिनिः १/१
32052 2965 2969 Sktdocs-3.2.52; AVG-3.2.52 लक्षणे जायापत्योष्टक् । लक्षणे ७/१ जायापत्योः ७/२ टक् १/१
32053 325 2970 Sktdocs-3.2.53; AVG-3.2.53 अमनुष्यकर्तृके च । अमनुष्यकर्तृके ७/१ च ०/०
32054 3349 2971 Sktdocs-3.2.54; AVG-3.2.54 शक्तौ हस्तिकपाटयोः । शक्तौ ७/१ हस्तिकपाटयोः ७/२
32055 2348 2972 Sktdocs-3.2.55; AVG-3.2.55 पाणिघताडघौ शिल्पिनि । पाणिघताडघौ १/२ शिल्पिनि ७/१
32056 494 2973 Sktdocs-3.2.56; AVG-3.2.56 आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्य्र्थेष्वच्वौ कृञः करणे ख्युन् । आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु ७/३ च्व्यर्थेष्वच्वौ कृञः करणे ७/१ ख्युन् ५/१
32057 994 2974 Sktdocs-3.2.57; AVG-3.2.57 कर्तरि भुवः खिष्णुच्खुकञौ । कर्तरि ७/१ भुवः ५/१ खिष्णुच्खुकञौ १/२
32058 3845 432 Sktdocs-3.2.58; AVG-3.2.58 स्पृशोऽनुदके क्विन् । स्पृशः ५/१ अनुदके ७/१ क्विन् १/१
32059 864 373 Sktdocs-3.2.59; AVG-3.2.59 ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चां च । ऋत्विग्दधृक्स्रग्दिगुष्णिगञ्चुयुजिक्रुञ्चाम् ६/३ च ०/०
32060 1797 429 Sktdocs-3.2.60; AVG-3.2.60 त्यदादिषु दृशोऽनालोचने कञ् च । त्यदादिषु ७/३ दृशः ५/१ अनालोचने ७/१ कञ् १/१ च ०/०
32061 3582 2975 Sktdocs-3.2.61; AVG-3.2.61 सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ । सत्सूद्विषद्रुहदुहयुजविदभिदच्छिद-जिनीराजाम् ६/३ उपसर्गे ७/१ अपि ०/० क्विप् १/१
32062 2644 2976 Sktdocs-3.2.62; AVG-3.2.62 भजो ण्विः । भजः ५/१ ण्विः १/१
32063 1456 3409 Sktdocs-3.2.63; AVG-3.2.63 छन्दसि सहः । छन्दसि ७/१ सहः ५/१
32064 3097 3410 Sktdocs-3.2.64; AVG-3.2.64 वहश्च । वहः ५/१ च ०/०
32065 1039 3411 Sktdocs-3.2.65; AVG-3.2.65 कव्यपुरीषपुरीष्येषु ञ्युट् । कव्यपुरीषपुरीष्येषु ७/३ ञ्युट् १/१
32066 3928 3412 Sktdocs-3.2.66; AVG-3.2.66 हव्येऽनन्तः पादम् । हव्येः ७/१ अनन्तःपादम् १/१
32067 1482 3413 Sktdocs-3.2.67; AVG-3.2.67 जनसनखनक्रमगमो विट् । जनसनखनक्रमगमः ५/१ विट् १/१
32068 136 2977 Sktdocs-3.2.68; AVG-3.2.68 अदोऽनन्ने । अदः ५/१ अनन्ने ७/१
32069 1206 2978 Sktdocs-3.2.69; AVG-3.2.69 क्रव्ये च । क्रव्ये ७/१ च ०/०
32070 1893 2979 Sktdocs-3.2.70; AVG-3.2.70 दुहः कब् घश्च । दुहः ५/१ कप् १/१ घः १/१ च ०/०
32071 2742 3414 Sktdocs-3.2.71; AVG-3.2.71 मन्त्रे श्वेतवहौक्थशस्पुरोडाशो ण्विन् । मन्त्रे ७/१ श्वेतवहोक्थशस्पुरोडाशः ५/१ ण्विन् ५/१
32072 394 3415 Sktdocs-3.2.72; AVG-3.2.72 अवे यजः । अवे ७/१ यजः ५/१
32073 3159 3417 Sktdocs-3.2.73; AVG-3.2.73 विजुपे छन्दसि । विच् १/१ उपे ७/१ छन्दसि ७/१
32074 503 3418 Sktdocs-3.2.74; AVG-3.2.74 आतो मनिन्क्वनिप्वनिपश्च । आतः ५/१ मनिन्क्वनिप्वनिपः १/३ च ०/०
32075 264 3980 Sktdocs-3.2.75; AVG-3.2.75 अन्येभ्योऽपि दृश्यन्ते । अन्येभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)
32076 1223 2983 Sktdocs-3.2.76; AVG-3.2.76 क्विप् च । क्विप् १/१ च ०/०
32077 3827 2987 Sktdocs-3.2.77; AVG-3.2.77 स्थः क च । स्थः ५/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
32078 3765 2988 Sktdocs-3.2.78; AVG-3.2.78 सुप्यजातौ णिनिस्ताच्छिल्ये । सुपि ७/१ अजातौ ७/१ णिनिः १/१ ताच्छील्ये ७/१
32079 996 2989 Sktdocs-3.2.79; AVG-3.2.79 कर्तर्युपमाने । कर्तरि ७/१ उपमाने ७/१
32080 3336 2990 Sktdocs-3.2.80; AVG-3.2.80 व्रते । व्रते ७/१
32081 2598 2991 Sktdocs-3.2.81; AVG-3.2.81 बहुलमाभीक्ष्ण्ये । बहुलम् १/१ आभीक्ष्ण्ये ७/१
32082 2733 2992 Sktdocs-3.2.82; AVG-3.2.82 मनः । मनः ५/१
32083 514 2993 Sktdocs-3.2.83; AVG-3.2.83 आत्ममाने खश्च । आत्ममाने ७/१ खः १/१ च ०/०
32084 2691 2995 अधिकारः 32084-32122 Sktdocs-3.2.84; AVG-3.2.84 भूते । भूते ७/१
32085 985 2996 Sktdocs-3.2.85; AVG-3.2.85 करणे यजः । करणे ७/१ यजः ५/१
32086 1015 2997 Sktdocs-3.2.86; AVG-3.2.86 कर्मणि हनः । कर्मणि ७/१ हनः ५/१
32087 2630 2998 Sktdocs-3.2.87; AVG-3.2.87 ब्रह्मभ्रूणवृत्रेषु क्विप्‌ । ब्रह्मभ्रूणवृत्रेषु ७/३ क्विप् १/१
32088 2589 2419 Sktdocs-3.2.88; AVG-3.2.88 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
32089 3744 2999 Sktdocs-3.2.89; AVG-3.2.89 सुकर्मपापमन्त्रपुण्येषु कृञः । सुकर्मपापमन्त्रपुण्येषु ७/३ कृञः ५/१
32090 3797 3000 Sktdocs-3.2.90; AVG-3.2.90 सोमे सुञः । सोमे ७/१ सुञः ५/१
32091 27 3001 Sktdocs-3.2.91; AVG-3.2.91 अग्नौ चेः । अग्नौ ७/१ चेः ५/१
32092 1017 3002 Sktdocs-3.2.92; AVG-3.2.92 कर्मण्यग्न्याख्यायाम् । कर्मणि ७/१ अग्न्याख्यायाम् ७/१
32093 1016 3003 Sktdocs-3.2.93; AVG-3.2.93 कर्मणीनिर्विक्रियः । कर्मणि ७/१ इनि (लुप्तप्रथमान्तनिर्देशः) विक्रियः ५/१
32094 1904 3004 Sktdocs-3.2.94; AVG-3.2.94 दृशेः क्वनिप्‌ । दृशेः ५/१ क्वनिप् १/१
32095 2916 3005 Sktdocs-3.2.95; AVG-3.2.95 राजनि युधिकृञः । राजनि ७/१ युधिकृञः ५/१
32096 3705 3006 Sktdocs-3.2.96; AVG-3.2.96 सहे च । सहे ७/१ च ०/०
32097 3613 3007 Sktdocs-3.2.97; AVG-3.2.97 सप्तम्यां जनेर्डः । सप्तम्याम् ७/१ जनेः ५/१ डः १/१
32098 2265 3008 Sktdocs-3.2.98; AVG-3.2.98 पञ्चम्यामजातौ । पञ्चम्याम् ७/१ अजातौ ७/१
32099 792 3009 Sktdocs-3.2.99; AVG-3.2.99 उपसर्गे च संज्ञायाम् । उपसर्गे ७/१ च ०/० संज्ञायाम् ७/१
32100 233 3010 Sktdocs-3.2.100; AVG-3.2.100 अनौ कर्मणि । अनौ ७/१ कर्मणि ७/१
32101 266 3011 Sktdocs-3.2.101; AVG-3.2.101 अन्येष्वपि दृश्यते । अन्येषु ७/३ अपि ०/० दृश्यते (क्रियापदम्)
32102 2206 3013 Sktdocs-3.2.102; AVG-3.2.102 निष्ठा । निष्ठा १/१
32103 3768 3091 Sktdocs-3.2.103; AVG-3.2.103 सुयजोर्ङ्वनिप्‌ । सुयजोः ६/२ ङ्वनिप् १/१
32104 1518 3092 Sktdocs-3.2.104; AVG-3.2.104 जीर्यतेरतृन् । जीर्यतेः ५/१ अतृन् १/१
32105 1451 3093 Sktdocs-3.2.105; AVG-3.2.105 छन्दसि लिट् । छन्दसि ७/१ लिट् १/१
32106 2990 3094 Sktdocs-3.2.106; AVG-3.2.106 लिटः कानज्वा । लिटः ६/१ कानच् १/१ वा १/१
32107 1220 3095 Sktdocs-3.2.107; AVG-3.2.107 क्वसुश्च । क्वसुः १/१ च ०/०
32108 2666 3097 Sktdocs-3.2.108; AVG-3.2.108 भाषायां सदवसश्रुवः । भाषायाम् ७/१ सदवसश्रुवः ५/१
32109 806 3098 Sktdocs-3.2.109; AVG-3.2.109 उपेयिवाननाश्वाननूचानश्च । उपेयिवान् १/१ अनाश्वान् १/१ अनूचानः १/१ च ०/०
32110 3007 2218 Sktdocs-3.2.110; AVG-3.2.110 लुङ् । लुङ् १/१
32111 173 2205 Sktdocs-3.2.111; AVG-3.2.111 अनद्यतने लङ् । अनद्यतने ७/१ लङ् १/१
32112 307 2773 Sktdocs-3.2.112; AVG-3.2.112 अभिज्ञावचने लृट् । अभिज्ञावचने ७/१ लृट् १/१
32113 2055 2774 Sktdocs-3.2.113; AVG-3.2.113 न यदि । न ०/० यदि ७/१
32114 3232 2775 Sktdocs-3.2.114; AVG-3.2.114 विभाषा साकाङ्क्षे । विभाषा १/१ साकाङ्क्षे ७/१
32115 2329 2171 Sktdocs-3.2.115; AVG-3.2.115 परोक्षे लिट् । परोक्षे ७/१ लिट् १/१
32116 3929 2776 Sktdocs-3.2.116; AVG-3.2.116 हशश्वतोर्लङ् च । हशश्वतोः ७/२ लङ् १/१ च ०/०
32117 2506 2777 Sktdocs-3.2.117; AVG-3.2.117 प्रश्ने चासन्नकाले । प्रश्ने ७/१ च ०/० आसन्नकाले ७/१
32118 2970 2778 Sktdocs-3.2.118; AVG-3.2.118 लट् स्मे । लट् १/१ स्मे ७/१
32119 282 2779 Sktdocs-3.2.119; AVG-3.2.119 अपरोक्षे च । अपरोक्षे ७/१ च ०/०
32120 2109 2780 Sktdocs-3.2.120; AVG-3.2.120 ननौ पृष्टप्रतिवचने । ननौ ७/१ पृष्टप्रतिवचने ७/१
32121 2112 2781 Sktdocs-3.2.121; AVG-3.2.121 नन्वोर्विभाषा । नन्वोः ७/२ विभाषा १/१
32122 2392 2782 Sktdocs-3.2.122; AVG-3.2.122 पुरि लुङ् चास्मे । पुरि ७/१ लुङ् १/१ च ०/० अस्मे ७/१
32123 3078 2151 अधिकारः 32123-32331 Sktdocs-3.2.123; AVG-3.2.123 वर्तमाने लट् । वर्त्तमाने ७/१ लट् १/१
32124 2969 3100 Sktdocs-3.2.124; AVG-3.2.124 लटः शतृशानचावप्रथमासमानाधिकरणे । लटः ६/१ शतृशनचा १/२ अप्रथमासमानाधिकरणे ७/१
32125 3667 3102 Sktdocs-3.2.125; AVG-3.2.125 सम्बोधने च । सम्बोधने ७/१ च ०/०
32126 2964 3103 Sktdocs-3.2.126; AVG-3.2.126 लक्षणहेत्वोः क्रियायाः । लक्षणहेत्वोः ७/२ क्रियायाः ६/१
32127 1796 3106 संज्ञा सत् Sktdocs-3.2.127; AVG-3.2.127 तौ सत्‌ । तौ १/२ सत् १/१
32128 2408 3108 Sktdocs-3.2.128; AVG-3.2.128 पूङ्यजोः शानन् । पूङ्यजोः ६/२ शानन् १/१
32129 1710 3109 Sktdocs-3.2.129; AVG-3.2.129 ताच्छील्यवयोवचनशक्तिषु चानश् । ताच्छील्यवयोवचनशक्तिषु ७/३ चानश् १/१
32130 607 3110 Sktdocs-3.2.130; AVG-3.2.130 इङ्धार्योः शत्रकृच्छ्रिणि । इङ्-धार्य्योः ६/२ शतृ (लुप्तप्रथमान्तनिर्देशः) अकृच्छ्रिणि ७/१
32131 1972 3111 Sktdocs-3.2.131; AVG-3.2.131 द्विषोऽमित्रे । द्विषः ५/१ अमित्रे ७/१
32132 3750 3112 Sktdocs-3.2.132; AVG-3.2.132 सुञो यज्ञसंयोगे । सुञः ५/१ यज्ञसंयोगे ७/१
32133 364 3113 Sktdocs-3.2.133; AVG-3.2.133 अर्हः पूजायाम् । अर्हः ५/१ पूजायाम् ७/१ (or प्रशंसायाम् ७/१ )
32134 468 3114 अधिकारः 32134-32177 Sktdocs-3.2.134; AVG-3.2.134 आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु । आ ०/० क्वे ५/१ तच्छीलतद्धर्मतत्साधुकारिषु ७/३
32135 1776 3115 Sktdocs-3.2.135; AVG-3.2.135 तृन् । तृन् १/१
32136 366 3116 Sktdocs-3.2.136; AVG-3.2.136 अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् । अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर ५/१ इष्णुच् १/१
32137 1587 3117 Sktdocs-3.2.137; AVG-3.2.137 णेश्छन्दसि । णेः ५/१ छन्दसि ७/१
32138 2685 3118 Sktdocs-3.2.138; AVG-3.2.138 भुवश्च । भुवः ५/१ च ०/०
32139 1353 3119 Sktdocs-3.2.139; AVG-3.2.139 ग्लाजिस्थश्च क्स्नुः । ग्लाजिस्थः ५/१ च ०/० क्स्नुः १/१
32140 1803 3120 Sktdocs-3.2.140; AVG-3.2.140 त्रसिगृधिधृषिक्षिपेः क्नुः । त्रसिगृधिधृषिक्षिपेः ५/१ क्नुः १/१
32141 3364 3121 Sktdocs-3.2.141; AVG-3.2.141 शमित्यष्टाभ्यो घिनुण् । शमिति (लुप्तपञ्चम्यन्तनिर्देशः) अष्टाभ्यः ५/३ घिनुण् १/१
32142 3556 3122 Sktdocs-3.2.142; AVG-3.2.142 संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहनश्च । संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृज-परिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुह-दुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरज-भजातिचरापचरामुषाभ्याहनः ५/१ च ०/०
32143 3318 3123 Sktdocs-3.2.143; AVG-3.2.143 वौ कषलसकत्थस्रम्भः । वौ ७/१ कषलसकत्थस्रम्भः ५/१
32144 297 3124 Sktdocs-3.2.144; AVG-3.2.144 अपे च लषः । अपे ७/१ च ०/० लषः ५/१
32145 2556 3125 Sktdocs-3.2.145; AVG-3.2.145 प्रे लपसृद्रुमथवदवसः । प्रे ७/१ लपसृद्रुमथवदवसः ५/१
32146 2189 3126 Sktdocs-3.2.146; AVG-3.2.146 निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूञो वुञ् । निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिरटपरिवादिव्याभाषासूयः १/१ (पञ्चम्यर्थे प्रथमा) वुञ् १/१
32147 1918 3127 Sktdocs-3.2.147; AVG-3.2.147 देविक्रुशोश्चोपसर्गे । देविक्रुशोः ६/२ च ०/० पसर्गे ७/१
32148 1403 3128 Sktdocs-3.2.148; AVG-3.2.148 चलनशब्दार्थादकर्मकाद्युच् । चलनशब्दार्थात् ५/१ अकर्मकात् ५/१ युच् १/१
32149 203 3129 Sktdocs-3.2.149; AVG-3.2.149 अनुदात्तेतश्च हलादेः । अनुदात्तेतः ५/१ च ०/० हलादेः ५/१
32150 1522 3130 Sktdocs-3.2.150; AVG-3.2.150 जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः । जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः ५/१
32151 1215 3131 Sktdocs-3.2.151; AVG-3.2.151 क्रुधमण्डार्थेभ्यश्च । क्रुधमण्डार्थेभ्यः ५/३ च ०/०
32152 2054 3132 Sktdocs-3.2.152; AVG-3.2.152 न यः । न ०/० यः ५/१
32153 3776 3133 Sktdocs-3.2.153; AVG-3.2.153 सूददीपदीक्षश्च । सूददीपदीक्षः ५/१ च ०/०
32154 2975 3134 Sktdocs-3.2.154; AVG-3.2.154 लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् । लषपतपदस्थाभूवृषहनकमगमशॄभ्य ५/३ उकञ् १/१
32155 1492 3135 Sktdocs-3.2.155; AVG-3.2.155 जल्पभिक्षकुट्टलुण्टवृङः षाकन् । जल्पभिक्षकुट्टलुण्ठवृङः ५/१ षाकन् १/१
32156 2455 3136 Sktdocs-3.2.156; AVG-3.2.156 प्रजोरिनिः । प्रजोः ५/१ इनिः १/१
32157 1516 3137 Sktdocs-3.2.157; AVG-3.2.157 जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च । जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यः ५/३ च ०/०
32158 3846 3138 Sktdocs-3.2.158; AVG-3.2.158 स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् । स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्यः ५/३ आलुच् १/१
32159 1846 3139 Sktdocs-3.2.159; AVG-3.2.159 दाधेट्सिशदसदो रुः । दाधेट्-सिशदसदः ५/१ रुः १/१
32160 3780 3140 Sktdocs-3.2.160; AVG-3.2.160 सृघस्यदः क्मरच् । सृघस्यदः ५/१ क्मरच् १/१
32161 2645 3141 Sktdocs-3.2.161; AVG-3.2.161 भञ्जभासमिदो घुरच् । भञ्जभासमिदः ५/१ घुरच् १/१
32162 3163 3142 Sktdocs-3.2.162; AVG-3.2.162 विदिभिदिच्छिदेः कुरच् । विदिभिदिच्छिदेः ५/१ कुरच् १/१
32163 627 3143 Sktdocs-3.2.163; AVG-3.2.163 इण्नश्जिसर्त्तिभ्यः क्वरप्‌ । इण्नश्जिसर्त्तिभ्यः ५/३ क्वरप् १/१
32164 1267 3144 Sktdocs-3.2.164; AVG-3.2.164 गत्वरश्च । गत्वरः १/१ च ०/०
32165 1498 3145 Sktdocs-3.2.165; AVG-3.2.165 जागुरूकः । जागुः १/१ ऊकः १/१
32166 2812 3146 Sktdocs-3.2.166; AVG-3.2.166 यजजपदशां यङः । यजजपदशाम् ६/३ यङः ५/१
32167 2122 3147 Sktdocs-3.2.167; AVG-3.2.167 नमिकम्पिस्म्यजसकमहिंसदीपो रः । नमिकम्पिस्म्यजसकमहिंसदीपः ५/१ रः १/१
32168 3590 3148 Sktdocs-3.2.168; AVG-3.2.168 सनाशंसभिक्ष उः । सनाशंसभिक्षः ५/१ उः १/१
32169 3173 3149 Sktdocs-3.2.169; AVG-3.2.169 विन्दुरिच्छुः । विन्दुः १/१ इच्छुः १/१
32170 1197 3150 Sktdocs-3.2.170; AVG-3.2.170 क्याच्छन्दसि । क्यात् ५/१ छन्दसि ७/१
32171 527 3151 Sktdocs-3.2.171; AVG-3.2.171 आदृगमहनजनः किकिनौ लिट् च । आदृगमहनजनः ५/१ किकिनौ १/२ लिट् १/१ च ०/०
32172 3868 3152 Sktdocs-3.2.172; AVG-3.2.172 स्वपितृषोर्नजिङ् । स्वपितृषोः ६/२ नजिङ् १/१
32173 3423 3153 Sktdocs-3.2.173; AVG-3.2.173 शॄवन्द्योरारुः । शॄवन्द्योः ६/२ आरुः १/१
32174 2672 3154 Sktdocs-3.2.174; AVG-3.2.174 भियः क्रुक्लुकनौ । भियः ५/१ क्रुक्लुकनौ १/२
32175 3840 3155 Sktdocs-3.2.175; AVG-3.2.175 स्थेशभासपिसकसो वरच् । स्थेशभासपिसकसः ५/१ वरच् १/१
32176 2843 3156 Sktdocs-3.2.176; AVG-3.2.176 यश्च यङः । यः ५/१ च ०/० यङः ५/१
32177 2705 3157 Sktdocs-3.2.177; AVG-3.2.177 भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः क्विप्‌ । भ्राजभासधुर्विद्युतोर्जिपॄजुग्रावस्तुवः ५/१ क्विप् १/१
32178 262 3158 Sktdocs-3.2.178; AVG-3.2.178 अन्येभ्योऽपि दृश्यते । अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)
32179 2684 3159 Sktdocs-3.2.179; AVG-3.2.179 भुवः संज्ञाऽन्तरयोः । भुवः ५/१ संज्ञाऽन्तरयोः ७/२
32180 3179 3160 Sktdocs-3.2.180; AVG-3.2.180 विप्रसम्भ्यो ड्वसंज्ञायाम् । विप्रसम्भ्यः ५/३ डु १/१ असंज्ञायाम् ७/१
32181 1986 3161 Sktdocs-3.2.181; AVG-3.2.181 धः कर्मणि ष्ट्रन् । धः ६/१ कर्मणि ७/१ ष्ट्रन् १/१
32182 1850 3162 Sktdocs-3.2.182; AVG-3.2.182 दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे । दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः ५/१ करणे ७/१
32183 3919 3164 Sktdocs-3.2.183; AVG-3.2.183 हलसूकरयोः पुवः । हलसूकरयोः ७/२ पुवः ५/१
32184 348 3165 Sktdocs-3.2.184; AVG-3.2.184 अर्तिलूधूसूखनसहचर इत्रः । अर्तिलूधूसूखनसहचरः ५/१ इत्रः १/१
32185 2399 3166 Sktdocs-3.2.185; AVG-3.2.185 पुवः संज्ञायाम् । पुवः ५/१ संज्ञायाम् ७/१
32186 993 3167 Sktdocs-3.2.186; AVG-3.2.186 कर्तरि चर्षिदेवतयोः । कर्तरि ७/१ च ०/० ऋषिदेवतयोः ७/२
32187 1553 3088 Sktdocs-3.2.187; AVG-3.2.187 ञीतः क्तः । ञीतः ५/१ क्तः १/१
32188 2714 3089 Sktdocs-3.2.188; AVG-3.2.188 मतिबुद्धिपूजार्थेभ्यश्च । मतिबुद्धिपूजार्थेभ्यः ५/३ च ०/०
33001 706 3169 Sktdocs-3.3.1; AVG-3.3.1 उणादयो बहुलम् । उणादयः १/३ बहुलम् १/१
33002 2693 3170 Sktdocs-3.3.2; AVG-3.3.2 भूतेऽपि दृश्यन्ते । भूते ७/१ अपि ०/० दृश्यन्ते (क्रियापदम्)
33003 2651 3171 अधिकारः 33003-33015 Sktdocs-3.3.3; AVG-3.3.3 भविष्यति गम्यादयः । भविष्यति ७/१ गम्यादयः १/३
33004 2858 2783 Sktdocs-3.3.4; AVG-3.3.4 यावत्पुरानिपातयोर्लट् । यावत्पुरानिपातयोः ७/२ लट् १/१
33005 3185 2784 Sktdocs-3.3.5; AVG-3.3.5 विभाषा कदाकर्ह्योः । विभाषा १/१ कदाकर्ह्योः ७/२
33006 1082 2785 Sktdocs-3.3.6; AVG-3.3.6 किंवृत्ते लिप्सायाम् । किंवृत्ते ७/१ लिप्सायाम् ७/१
33007 3000 2786 Sktdocs-3.3.7; AVG-3.3.7 लिप्स्यमानसिद्धौ च । लिप्स्यमानसिद्धौ ७/१ च ०/०
33008 3026 2787 Sktdocs-3.3.8; AVG-3.3.8 लोडर्थलक्षणे च । लोडर्थलक्षणे ७/१ च ०/०
33009 2983 2788 Sktdocs-3.3.9; AVG-3.3.9 लिङ् चोर्ध्वमौहूर्तिके । लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१
33010 1755 3175 Sktdocs-3.3.10; AVG-3.3.10 तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्‌ । तुमुन्ण्वुलौ १/२ क्रियायाम् ७/१ क्रियार्थायाम् ७/१
33011 2662 3180 Sktdocs-3.3.11; AVG-3.3.11 भाववचनाश्च । भाववचनाः १/३ च ०/०
33012 91 3181 Sktdocs-3.3.12; AVG-3.3.12 अण् कर्मणि च । अण् १/१ कर्मणि ७/१ च ०/०
33013 3020 2193 Sktdocs-3.3.13; AVG-3.3.13 लृट् शेषे च । लृट् १/१ शेषे ७/१ च ०/०
33014 3019 3107 Sktdocs-3.3.14; AVG-3.3.14 लृटः सद् वा । लृटः ६/१ सत् १/१ वा ०/०
33015 174 2185 Sktdocs-3.3.15; AVG-3.3.15 अनद्यतने लुट् । अनद्यतने ७/१ लुट् १/१
33016 2283 3182 Sktdocs-3.3.16; AVG-3.3.16 पदरुजविशस्पृशो घञ् । पदरुजविशस्पृशः ५/१ घञ् १/१
33017 3779 3183 Sktdocs-3.3.17; AVG-3.3.17 सृ स्थिरे । सृ (लुप्तपञ्चम्यन्तनिर्देशः) स्थिरे ७/१
33018 2663 3184 अधिकारः 33018-33112 Sktdocs-3.3.18; AVG-3.3.18 भावे । भावे ७/१
33019 8 3186 अधिकारः 33019-33112 Sktdocs-3.3.19; AVG-3.3.19 अकर्तरि च कारके संज्ञायाम् । अकर्तरि ७/१ च ०/० कारके ७/१ संज्ञायाम् ७/१
33020 2315 3190 Sktdocs-3.3.20; AVG-3.3.20 परिमणाख्यायां सर्वेभ्यः । परिमणाख्यायाम् ७/१ सर्वेभ्यः ५/३
33021 606 3191 Sktdocs-3.3.21; AVG-3.3.21 इङश्च । इङः ५/१ च ०/०
33022 793 3192 Sktdocs-3.3.22; AVG-3.3.22 उपसर्गे रुवः । उपसर्गे ७/१ रुवः ५/१
33023 3648 3194 Sktdocs-3.3.23; AVG-3.3.23 समि युद्रुदुवः । समि ७/१ युद्रुदुवः ५/१
33024 3452 3195 Sktdocs-3.3.24; AVG-3.3.24 श्रिणीभुवोऽनुपसर्गे । श्रिणीभुवः ५/१ अनुपसर्गे ७/१
33025 3319 3196 Sktdocs-3.3.25; AVG-3.3.25 वौ क्षुश्रुवः । वौ ७/१ क्षुश्रुवः ५/१
33026 397 3197 Sktdocs-3.3.26; AVG-3.3.26 अवोदोर्नियः । अवोदोः ७/२ नियः ५/१
33027 2555 3198 Sktdocs-3.3.27; AVG-3.3.27 प्रे द्रुस्तुस्रुवः । प्रे ७/१ द्रुस्तुस्रुवः ५/१
33028 2196 3199 Sktdocs-3.3.28; AVG-3.3.28 निरभ्योः पूल्वोः । निरभ्योः ७/२ पूल्वोः ६/२
33029 752 3200 Sktdocs-3.3.29; AVG-3.3.29 उन्न्योर्ग्रः । उन्न्योः ७/२ ग्रः ५/१
33030 1160 3201 Sktdocs-3.3.30; AVG-3.3.30 कॄ धान्ये । कॄ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१
33031 2821 3202 Sktdocs-3.3.31; AVG-3.3.31 यज्ञे समि स्तुवः । यज्ञे ७/१ समि ७/१ स्तुवः ५/१
33032 2559 3203 Sktdocs-3.3.32; AVG-3.3.32 प्रे स्त्रोऽयज्ञे । प्रे ७/१ स्त्रः ५/१ अयज्ञे ७/१
33033 2483 3204 Sktdocs-3.3.33; AVG-3.3.33 प्रथने वावशब्दे । प्रथने ७/१ वौ ७/१ अशब्दे ७/१
33034 1468 3205 Sktdocs-3.3.34; AVG-3.3.34 छन्दोनाम्नि च । छन्दोनाम्नि ७/१ च ०/०
33035 738 3207 Sktdocs-3.3.35; AVG-3.3.35 उदि ग्रहः । उदि ७/१ ग्रहः ५/१
33036 3647 3208 Sktdocs-3.3.36; AVG-3.3.36 समि मुष्टौ । समि ७/१ मुष्टौ ७/१
33037 2312 3209 Sktdocs-3.3.37; AVG-3.3.37 परिन्योर्नीणोर्द्यूताभ्रेषयोः । परिन्योः ७/२ नीणोः ६/२ द्यूताभ्रेषयोः ७/२
33038 2305 3210 Sktdocs-3.3.38; AVG-3.3.38 परावनुपात्यय इणः । परौ ७/१ अवनुपात्यये ७/१ इणः ५/१
33039 3332 3211 Sktdocs-3.3.39; AVG-3.3.39 व्युपयोः शेतेः पर्याये । व्युपयोः ७/२ शेतेः ५/१ पर्याये ७/१
33040 3933 3212 Sktdocs-3.3.40; AVG-3.3.40 हस्तादाने चेरस्तेये । हस्तादाने ७/१ चेः ५/१ अस्तेये ७/१
33041 2201 3213 Sktdocs-3.3.41; AVG-3.3.41 निवासचितिशरीरोपसमाधानेष्वादेश्च कः । निवासचितिशरीरोपसमाधानेषु ७/३ आदेः ६/१ च ०/० कः १/१
33042 3525 3214 Sktdocs-3.3.42; AVG-3.3.42 संघे चानौत्तराधर्ये । संघे ७/१ च ०/० अनौत्तराधर्ये ७/१
33043 1028 3215 Sktdocs-3.3.43; AVG-3.3.43 कर्मव्यतिहारे णच् स्त्रियाम् । कर्मव्यतिहारे ७/१ णच् १/१ स्त्रियाम् ७/१
33044 313 3218 Sktdocs-3.3.44; AVG-3.3.44 अभिविधौ भाव इनुण् । अभिविधौ ७/१ भावे ७/१ इनुण् १/१
33045 467 3220 Sktdocs-3.3.45; AVG-3.3.45 आक्रोशेऽवन्योर्ग्रहः । आक्रोशे ७/१ अवन्योः ७/२ ग्रहः ५/१
33046 2557 3221 Sktdocs-3.3.46; AVG-3.3.46 प्रे लिप्सायाम् । प्रे ७/१ लिप्सायाम् ७/१
33047 2333 3222 Sktdocs-3.3.47; AVG-3.3.47 परौ यज्ञे । परौ ७/१ यज्ञे ७/१
33048 2247 3223 Sktdocs-3.3.48; AVG-3.3.48 नौ वृ धान्ये । नौ ७/१ वृ (लुप्तपञ्चम्यन्तनिर्देशः) धान्ये ७/१
33049 739 3224 Sktdocs-3.3.49; AVG-3.3.49 उदि श्रयतियौतिपूद्रुवः । उदि ७/१ श्रयतियौतिपूद्रुवः ५/१
33050 3240 3225 Sktdocs-3.3.50; AVG-3.3.50 विभाषाऽऽङि रुप्लुवोः । विभाषा १/१ आङि ७/१ रुप्लुवोः ६/२
33051 392 3226 Sktdocs-3.3.51; AVG-3.3.51 अवे ग्रहो वर्षप्रतिबन्धे । अवे ७/१ ग्रहः ५/१ वर्षप्रतिबन्धे ७/१
33052 2558 3227 Sktdocs-3.3.52; AVG-3.3.52 प्रे वणिजाम् । प्रे ७/१ वणिजाम् ६/३
33053 2912 3228 Sktdocs-3.3.53; AVG-3.3.53 रश्मौ च । रश्मौ ७/१ च ०/०
33054 3279 3229 Sktdocs-3.3.54; AVG-3.3.54 वृणोतेराच्छादने । वृणोतेः ५/१ आच्छादने ७/१
33055 2332 3230 Sktdocs-3.3.55; AVG-3.3.55 परौ भुवोऽवज्ञाने । परौ ७/१ भुवः ५/१ अवज्ञाने ७/१
33056 920 3231 Sktdocs-3.3.56; AVG-3.3.56 एरच् । एः ५/१ अच् १/१
33057 869 3232 Sktdocs-3.3.57; AVG-3.3.57 ऋदोरप्‌ । ऋदोः ५/१ अप् १/१
33058 1338 3234 Sktdocs-3.3.58; AVG-3.3.58 ग्रहवृदृनिश्चिगमश्च । ग्रहवृदृनिश्चिगमः ५/१ च ०/०
33059 794 3235 Sktdocs-3.3.59; AVG-3.3.59 उपसर्गेऽदः । उपसर्गे ७/१ अदः ५/१
33060 2246 3237 Sktdocs-3.3.60; AVG-3.3.60 नौ ण च । नौ ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/०
33061 3324 3238 Sktdocs-3.3.61; AVG-3.3.61 व्यधजपोरनुपसर्गे । व्यधजपोः ६/२ अनुपसर्गे ७/१
33062 3866 3239 Sktdocs-3.3.62; AVG-3.3.62 स्वनहसोर्वा । स्वनहसोः ६/२ वा ०/०
33063 2837 3240 Sktdocs-3.3.63; AVG-3.3.63 यमः समुपनिविषु । यमः ५/१ समुपनिविषु ७/३
33064 2245 3241 Sktdocs-3.3.64; AVG-3.3.64 नौ गदनदपठस्वनः । नौ ७/१ गदनदपठस्वनः ५/१
33065 1219 3242 Sktdocs-3.3.65; AVG-3.3.65 क्वणो वीणायां च । क्वणः ५/१ वीणायाम् ७/१ च ०/०
33066 2176 3243 Sktdocs-3.3.66; AVG-3.3.66 नित्यं पणः परिमाणे । नित्यम् १/१ पणः ५/१ परिमाणे ७/१
33067 2722 3244 Sktdocs-3.3.67; AVG-3.3.67 मदोऽनुपसर्गे । मदः ५/१ अनुपसर्गे ७/१
33068 2493 3245 Sktdocs-3.3.68; AVG-3.3.68 प्रमदसम्मदौ हर्षे । प्रमदसम्मदौ १/२ हर्षे ७/१
33069 3652 3246 Sktdocs-3.3.69; AVG-3.3.69 समुदोरजः पशुषु । समुदोः ७/२ अजः ५/१ पशुषु ७/३
33070 19 3247 Sktdocs-3.3.70; AVG-3.3.70 अक्षेषु ग्लहः । अक्षेषु ७/३ ग्लहः १/१
33071 2454 3248 Sktdocs-3.3.71; AVG-3.3.71 प्रजने सर्तेः । प्रजने ७/१ सर्तेः ५/१
33072 3981 3249 Sktdocs-3.3.72; AVG-3.3.72 ह्वः सम्प्रसारणं च न्यभ्युपविषु । ह्वः ५/१ सम्प्रसारणम् १/१ च ०/० न्यभ्युपविषु ७/३
33073 476 3250 Sktdocs-3.3.73; AVG-3.3.73 आङि युद्धे । आङि ७/१ युद्धे ७/१
33074 2193 3251 Sktdocs-3.3.74; AVG-3.3.74 निपानमाहावः । निपानम् १/१ आहावः १/१
33075 2665 3252 Sktdocs-3.3.75; AVG-3.3.75 भावेऽनुपसर्गस्य । भावे ७/१ अनुपसर्गस्य ६/१
33076 3898 3253 Sktdocs-3.3.76; AVG-3.3.76 हनश्च वधः । हनः ६/१ च ०/० वधः १/१
33077 2791 3254 Sktdocs-3.3.77; AVG-3.3.77 मूर्तौ घनः । मूर्तौ ७/१ घनः १/१
33078 244 3255 Sktdocs-3.3.78; AVG-3.3.78 अन्तर्घनो देशे । अन्तर्घनः १/१ देशे ७/१
33079 23 3256 Sktdocs-3.3.79; AVG-3.3.79 अगारैकदेशे प्रघणः प्रघाणश्च । अगारैकदेशे ७/१ प्रघणः १/१ प्रघाणः १/१ च ०/०
33080 749 3257 Sktdocs-3.3.80; AVG-3.3.80 उद्घनोऽत्याधानम् । ३.३.८० उद्‍घनः १/१ अत्याधानम् १/१/१
33081 270 3258 Sktdocs-3.3.81; AVG-3.3.81 अपघनोऽङ्गम् । अपघनः १/१ अङ्गम् १/१
33082 987 3259 Sktdocs-3.3.82; AVG-3.3.82 करणेऽयोविद्रुषु । करणे ७/१ अयोविद्रुषु ७/३
33083 3805 3260 Sktdocs-3.3.83; AVG-3.3.83 स्तम्बे क च । स्तम्बे ७/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
33084 2331 3261 Sktdocs-3.3.84; AVG-3.3.84 परौ घः । परौ ७/१ घः १/१
33085 754 3263 Sktdocs-3.3.85; AVG-3.3.85 उपघ्न आश्रये । उपघ्नः १/१ आश्रये ७/१
33086 3526 3264 Sktdocs-3.3.86; AVG-3.3.86 संघोद्घौ गणप्रशंसयोः । संघोद्‍घौ १/२ गणप्रशंसयोः ७/२
33087 2168 3265 Sktdocs-3.3.87; AVG-3.3.87 निघो निमितम् । निघः १/१ निमितम् १/१
33088 1571 3266 Sktdocs-3.3.88; AVG-3.3.88 ड्वितः क्त्रिः । ड्वितः ५/१ क्त्रिः १/१
33089 1562 3267 Sktdocs-3.3.89; AVG-3.3.89 ट्वितोऽथुच् । ट्वितः ५/१ अथुच् १/१
33090 2814 3268 Sktdocs-3.3.90; AVG-3.3.90 यजयाचयतविच्छप्रच्छरक्षो नङ् । यजयाचयतविच्छप्रच्छरक्षः ५/१ नङ् १/१
33091 3870 3269 Sktdocs-3.3.91; AVG-3.3.91 स्वपो नन् । स्वपः ५/१ नन् १/१
33092 791 3270 Sktdocs-3.3.92; AVG-3.3.92 उपसर्गे घोः किः । उपसर्गे ७/१ घोः ५/१ किः १/१
33093 1019 3271 Sktdocs-3.3.93; AVG-3.3.93 कर्मण्यधिकरणे च । कर्मणि ७/१ अधिकरणे ७/१ च ०/०
33094 3816 3272 अधिकारः 33094-33112 Sktdocs-3.3.94; AVG-3.3.94 स्त्रियां क्तिन् । स्त्रियाम् ७/१ क्तिन् १/१
33095 3831 3273 Sktdocs-3.3.95; AVG-3.3.95 स्थागापापचां भावे । स्थागापापचः ५/१ भावे ७/१
33096 2741 3420 Sktdocs-3.3.96; AVG-3.3.96 मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः । मन्त्रे ७/१ वृषेषपचमनविदभूवीराः १/३ (पञ्चम्यर्थे प्रथमा) उदात्तः १/१
33097 833 3274 Sktdocs-3.3.97; AVG-3.3.97 ऊतियूतिजूतिसातिहेतिकीर्तयश्च । ऊतियूतिजूतिसातिहेतिकीर्त्तयः १/३ च ०/०
33098 3335 3275 Sktdocs-3.3.98; AVG-3.3.98 व्रजयजोर्भावे क्यप्‌ । व्रजयजोः ६/२ भावे ७/१ क्यप् १/१
33099 3543 3276 Sktdocs-3.3.99; AVG-3.3.99 संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः । संज्ञायाम् ७/१ समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः ५/१
33100 1136 3277 Sktdocs-3.3.100; AVG-3.3.100 कृञः श च । कृञः ५/१ श (लुप्तप्रथमान्तनिर्देशः) च ०/०
33101 610 3278 Sktdocs-3.3.101; AVG-3.3.101 इच्छा । इच्छा १/१
33102 3 3279 Sktdocs-3.3.102; AVG-3.3.102 अ प्रत्ययात्‌ । अ (लुप्तप्रथमान्तनिर्देशः) प्रत्ययात् ५/१
33103 1302 3280 Sktdocs-3.3.103; AVG-3.3.103 गुरोश्च हलः । गुरोः ५/१ च ०/० हलः ५/१
33104 3497 3281 Sktdocs-3.3.104; AVG-3.3.104 षिद्भिदादिभ्योऽङ् । षिद्भिदादिभ्यः ५/३ अङ् १/१
33105 1422 3282 Sktdocs-3.3.105; AVG-3.3.105 चिन्तिपूजिकथिकुम्बिचर्चश्च । चिन्तिपूजिकथिकुम्बिचर्चः ५/१ च ०/०
33106 500 3283 Sktdocs-3.3.106; AVG-3.3.106 आतश्चोपसर्गे । आतः ५/१ च ०/० उपसर्गे ७/१
33107 1595 3284 Sktdocs-3.3.107; AVG-3.3.107 ण्यासश्रन्थो युच् । ण्यासश्रन्थः ५/१ युच् १/१
33108 2957 3285 Sktdocs-3.3.108; AVG-3.3.108 रोगाख्यायां ण्वुल् बहुलम् । रोगाख्यायाम् ७/१ ण्वुल् १/१ बहुलम् १/१
33109 3547 3286 Sktdocs-3.3.109; AVG-3.3.109 संज्ञायाम् । संज्ञायाम् ७/१
33110 3239 3287 Sktdocs-3.3.110; AVG-3.3.110 विभाषाऽऽख्यानपरिप्रश्नयोरिञ् च । विभाषा १/१ आख्यानपरिप्रश्नयोः ७/२ इञ् ७/२ च ०/०
33111 2337 3288 Sktdocs-3.3.111; AVG-3.3.111 पर्यायार्हर्णोत्पत्तिषु ण्वुच् । पर्यायार्हर्णोत्पत्तिषु ७/३ ण्वुच् १/१
33112 466 3289 Sktdocs-3.3.112; AVG-3.3.112 आक्रोशे नञ्यनिः । आक्रोशे ७/१ नञि ७/१ अनिः ७/१
33113 1145 2841 Sktdocs-3.3.113; AVG-3.3.113 कृत्यल्युटो बहुलम् । कृत्यल्युटः १/३ बहुलम् १/१
33114 2118 3090 Sktdocs-3.3.114; AVG-3.3.114 नपुंसके भावे क्तः । नपुंसके ७/१ भावे ७/१ क्तः ५/१
33115 3039 3290 Sktdocs-3.3.115; AVG-3.3.115 ल्युट् च । ल्युट् १/१ च ०/०
33116 1011 3291 Sktdocs-3.3.116; AVG-3.3.116 कर्मणि च येन संस्पर्शात्‌ कर्तुः शरीरसुखम् । कर्मणि ७/१ च ०/० येन ३/१ संस्पर्शात् ५/१ कर्तुः ६/१ शरीरसुखम् १/१
33117 983 3293 अधिकारः 33117-33125 Sktdocs-3.3.117; AVG-3.3.117 करणाधिकरणयोश्च । करणाधिकरणयोः ७/२ च ०/०
33118 2380 3296 Sktdocs-3.3.118; AVG-3.3.118 पुंसि संज्ञायां घः प्रायेण । पुंसि ७/१ संज्ञायाम् ७/१ घः १/१ प्रायेण ३/१
33119 1308 3298 Sktdocs-3.3.119; AVG-3.3.119 गोचरसंचरवहव्रजव्यजापणनिगमाश्च । गोचरसंचरवहव्रजव्यजापणनिगमाः १/३ च ०/०
33120 393 3299 Sktdocs-3.3.120; AVG-3.3.120 अवे तॄस्त्रोर्घञ् । अवे ७/१ तॄस्त्रोः ६/२ घञ् १/१
33121 3915 3300 Sktdocs-3.3.121; AVG-3.3.121 हलश्च । हलः ५/१ च ०/०
33122 160 3301 Sktdocs-3.3.122; AVG-3.3.122 अध्यायन्यायोद्यावसंहाराधारावयाश्च । अध्यायन्यायोद्यावसंहाराः १/३ च ०/०
33123 727 3302 Sktdocs-3.3.123; AVG-3.3.123 उदङ्कोऽनुदके । उदङ्कः १/१ अनुदके ७/१
33124 1513 3303 Sktdocs-3.3.124; AVG-3.3.124 जालमानायः । जालम् १/१ आनायः १/१
33125 1249 3304 Sktdocs-3.3.125; AVG-3.3.125 खनो घ च । खनः ५/१ घ (लुप्तप्रथमान्तनिर्देशः) च ०/०
33126 694 3305 Sktdocs-3.3.126; AVG-3.3.126 ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् । ईषद्दुःसुषु ७/३ कृच्छ्राकृच्छ्रार्थेषु ७/३ खल् १/१
33127 1002 3308 Sktdocs-3.3.127; AVG-3.3.127 कर्तृकर्मणोश्च भूकृञोः । कर्तृकर्मणोः ७/२ च ०/० भूकृञोः ६/२
33128 505 3309 Sktdocs-3.3.128; AVG-3.3.128 आतो युच् । आतः ५/१ युच् १/१
33129 1441 3421 Sktdocs-3.3.129; AVG-3.3.129 छन्दसि गत्यर्थेभ्यः । छन्दसि ७/१ गत्यर्थेभ्यः ५/३
33130 263 3422 Sktdocs-3.3.130; AVG-3.3.130 अन्येभ्योऽपि दृश्यते । अन्येभ्यः ५/३ अपि ०/० दृश्यते (क्रियापदम्)
33131 3077 2789 अतिदेशः Sktdocs-3.3.131; AVG-3.3.131 वर्तमानसामीप्ये वर्तमानवद्वा । वर्तमानसामीप्ये ७/१ वर्तमानवत् ०/० वा ०/०
33132 575 2790 Sktdocs-3.3.132; AVG-3.3.132 आशंसायां भूतवच्च । आशंसायाम् ७/१ भूतवत् ०/० च ०/०
33133 1228 2791 Sktdocs-3.3.133; AVG-3.3.133 क्षिप्रवचने लृट् । क्षिप्रवचने ७/१ लृट् १/१
33134 576 2792 Sktdocs-3.3.134; AVG-3.3.134 आशंसावचने लिङ् । आशंसावचने ७/१ लिङ् १/१
33135 2150 2793 अतिदेशः Sktdocs-3.3.135; AVG-3.3.135 नानद्यतनवत्‌ क्रियाप्रबन्धसामीप्ययोः । न ०/० अनद्यतनवत् ०/० क्रियाप्रबन्धसामीप्ययोः ७/२
33136 2652 2794 Sktdocs-3.3.136; AVG-3.3.136 भविष्यति मर्यादावचनेऽवरस्मिन् । भविष्यति ७/१ मर्यादावचने ७/१ अवरस्मिन् ७/१
33137 1060 2795 Sktdocs-3.3.137; AVG-3.3.137 कालविभागे चानहोरात्राणाम् । कालविभागे ७/१ च ०/० अनहोरात्राणाम् ६/३
33138 2300 2796 Sktdocs-3.3.138; AVG-3.3.138 परस्मिन् विभाषा । परस्मिन् ७/१ विभाषा १/१
33139 2986 2229 Sktdocs-3.3.139; AVG-3.3.139 लिङ्‌निमित्ते लृङ् क्रियाऽतिपत्तौ । लिङ्‌निमित्ते ७/१ लृङ् १/१ क्रियाऽतिपत्तौ ७/१
33140 2692 2797 Sktdocs-3.3.140; AVG-3.3.140 भूते च । भूते ७/१ च ०/०
33141 3315 2798 Sktdocs-3.3.141; AVG-3.3.141 वोताप्योः । वा ०/० आ ०/० उताप्योः ७/२
33142 1280 2799 Sktdocs-3.3.142; AVG-3.3.142 गर्हायां लडपिजात्वोः । गर्हायाम् ७/१ लट् १/१ अपिजात्वोः ७/२
33143 3184 2800 Sktdocs-3.3.143; AVG-3.3.143 विभाषा कथमि लिङ् च । विभाषा १/१ कथमि ७/१ लिङ् १/१ च ०/०
33144 1081 2801 Sktdocs-3.3.144; AVG-3.3.144 किंवृत्ते लिङ्लृटौ । किंवृत्ते ७/१ लिङ्लृटौ १/२
33145 178 2802 Sktdocs-3.3.145; AVG-3.3.145 अनवकॢप्त्यमर्षयोरकिंवृत्ते अपि । अनवकॢप्त्यमर्षयोः ७/२ अकिंवृत्ते ७/१ अपि ०/०
33146 1079 2803 Sktdocs-3.3.146; AVG-3.3.146 किंकिलास्त्यर्थेषु लृट् । किंकिलास्त्यर्थेषु ७/३ लृट् १/१
33147 1504 2804 Sktdocs-3.3.147; AVG-3.3.147 जातुयदोर्लिङ् । जातुयदोः ७/२ लिङ् १/१
33148 2811 2805 Sktdocs-3.3.148; AVG-3.3.148 यच्चयत्रयोः । यच्चयत्रयोः ७/२
33149 1279 2806 Sktdocs-3.3.149; AVG-3.3.149 गर्हायां च । गर्हायाम् ७/१ च ०/०
33150 1420 2807 Sktdocs-3.3.150; AVG-3.3.150 चित्रीकरणे च । चित्रीकरणे ७/१ च ०/०
33151 3432 2808 Sktdocs-3.3.151; AVG-3.3.151 शेषे लृडयदौ । शेषे ७/१ लृट् १/१ अयदौ ७/१
33152 708 2809 Sktdocs-3.3.152; AVG-3.3.152 उताप्योः समर्थयोर्लिङ् । उताप्योः ७/२ समर्थयोः ७/२ लिङ् १/१
33153 1050 2810 Sktdocs-3.3.153; AVG-3.3.153 कामप्रवेदनेऽकच्चिति । कामप्रवेदने ७/१ अकच्चिति ७/१
33154 3669 2811 Sktdocs-3.3.154; AVG-3.3.154 सम्भवानेऽलमिति चेत्‌ सिद्धाप्रयोगे । सम्भवाने ७/१ अलम् ०/० इति ०/० चेत् ०/० सिद्धाप्रयोगे ७/१
33155 3208 2812 Sktdocs-3.3.155; AVG-3.3.155 विभाषा धातौ सम्भावनवचनेऽयदि । विभाषा १/१ धातौ ७/१ सम्भावनवचने ७/१ अयदि ७/१
33156 3956 2813 Sktdocs-3.3.156; AVG-3.3.156 हेतुहेतुमतोर्लिङ् । हेतुहेतुमतोः ७/२ लिङ् १/१
33157 612 2814 Sktdocs-3.3.157; AVG-3.3.157 इच्छार्थेषु लिङ्लोटौ । इच्छार्थेषु ७/३ लिङ्लोटौ १/२
33158 3633 3176 Sktdocs-3.3.158; AVG-3.3.158 समानकर्तृकेषु तुमुन् । समानकर्तृकेषु ७/३ तुमुन् १/१
33159 2982 2815 Sktdocs-3.3.159; AVG-3.3.159 लिङ् च । लिङ् १/१ च ०/०
33160 611 2816 Sktdocs-3.3.160; AVG-3.3.160 इच्छार्थेभ्यो विभाषा वर्तमाने । इच्छार्थेभ्यो ५/३ विभाषा १/१ वर्त्तमाने ७/१
33161 3168 2208 Sktdocs-3.3.161; AVG-3.3.161 विधिनिमन्‍त्रणामन्‍त्रणाधीष्‍टसंप्रश्‍नप्रार्थनेषु लिङ् । विधिनिमन्त्रणामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु ७/३ लिङ् १/१
33162 3024 2194 Sktdocs-3.3.162; AVG-3.3.162 लोट् च । लोट् १/१ च ०/०
33163 2561 2817 Sktdocs-3.3.163; AVG-3.3.163 प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च । प्रैषातिसर्गप्राप्तकालेषु ७/३ कृत्याः १/३ च ०/०
33164 2984 2818 Sktdocs-3.3.164; AVG-3.3.164 लिङ् चोर्ध्वमौहूर्तिके । लिङ् १/१ च ०/० ऊर्ध्वमौहूर्तिके ७/१
33165 3854 2819 Sktdocs-3.3.165; AVG-3.3.165 स्मे लोट् । स्मे ७/१ लोट् १/१
33166 154 2820 Sktdocs-3.3.166; AVG-3.3.166 अधीष्टे च । अधीष्टे ७/१ च ०/०
33167 1061 3179 Sktdocs-3.3.167; AVG-3.3.167 कालसमयवेलासु तुमुन् । कालसमयवेलासु ७/३ तुमुन् १/१
33168 2985 2821 Sktdocs-3.3.168; AVG-3.3.168 लिङ् यदि । लिङ् १/१ यदि ७/१
33169 365 2822 Sktdocs-3.3.169; AVG-3.3.169 अर्हे कृत्यतृचश्च । अर्हे ७/१ कृत्यतृचः १/३ च ०/०
33170 573 3311 Sktdocs-3.3.170; AVG-3.3.170 आवश्यकाधमर्ण्ययोर्णिनिः । आवश्यकाधमर्ण्ययोः ७/२ णिनिः १/१
33171 1149 3312 Sktdocs-3.3.171; AVG-3.3.171 कृत्याश्च । कृत्याः १/३ च ०/०
33172 3346 2823 Sktdocs-3.3.172; AVG-3.3.172 शकि लिङ् च । शकि ७/१ लिङ् १/१ च ०/०
33173 582 2195 Sktdocs-3.3.173; AVG-3.3.173 आशिषि लिङ्लोटौ । आशिषि ७/१ लिङ्लोटौ १/२
33174 1180 3313 Sktdocs-3.3.174; AVG-3.3.174 क्तिच्क्तौ च संज्ञायाम् । क्तिच्क्तौ १/२ च ०/० संज्ञायाम् ७/१
33175 2761 2219 Sktdocs-3.3.175; AVG-3.3.175 माङि लुङ् । माङि ७/१ लुङ् १/१
33176 3855 2220 Sktdocs-3.3.176; AVG-3.3.176 स्मोत्तरे लङ् च । स्मोत्तरे ७/१ लङ् १/१ च ०/०
34001 1995 2824 Sktdocs-3.4.1; AVG-3.4.1 धातुसम्बन्धे प्रत्ययाः । धातुसम्बन्धे ७/१ प्रत्ययाः १/३
34002 1208 2825 Sktdocs-3.4.2; AVG-3.4.2 क्रियासमभिहारे लोट्; लोटो हिस्वौ; वा च तध्वमोः । क्रियासमभिहारे ७/१ लोट् १/१ लोटः ६/१ हिस्वौ १/२ वा ०/० च ०/० तध्वमोः ६/२
34003 3650 2826 Sktdocs-3.4.3; AVG-3.4.3 समुच्चयेऽन्यतरस्याम् । समुच्चये ७/१ अन्यतरस्याम् ०/०
34004 2831 2827 Sktdocs-3.4.4; AVG-3.4.4 यथाविध्यनुप्रयोगः पूर्वस्मिन् । यथाविधि ०/० अनुप्रयोगः १/१ पूर्वस्मिन् ७/१
34005 3649 2828 Sktdocs-3.4.5; AVG-3.4.5 समुच्चये सामान्यवचनस्य । समुच्चये ७/१ सामान्यवचनस्य ६/१
34006 1452 3423 Sktdocs-3.4.6; AVG-3.4.6 छन्दसि लुङ्लङ्लिटः । छन्दसि ७/१ लुङ्-लङ्-लिटः १/३
34007 2979 3424 Sktdocs-3.4.7; AVG-3.4.7 लिङर्थे लेट् । लिङर्थे ७/१ लेट् १/१
34008 775 3431 Sktdocs-3.4.8; AVG-3.4.8 उपसंवादाशङ्कयोश्च । उपसंवादाशङ्कयोः ७/२ च ०/०
34009 1754 3436 Sktdocs-3.4.9; AVG-3.4.9 तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः । तुमर्थे ७/१ सेसेनसेसेन्क्सेकसेनध्यैध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः १/३
34010 2498 3437 Sktdocs-3.4.10; AVG-3.4.10 प्रयै रोहिष्यै अव्यथिष्यै । प्रयै ०/० रोहिष्यै ०/० अव्यथिष्यै ०/०
34011 1903 3438 Sktdocs-3.4.11; AVG-3.4.11 दृशे विख्ये च । दृशे ७/१ विख्ये ०/० च ०/०
34012 3345 3439 Sktdocs-3.4.12; AVG-3.4.12 शकि णमुल्कमुलौ । शकि ७/१ णमुल्कमुलौ १/२
34013 689 3440 Sktdocs-3.4.13; AVG-3.4.13 ईश्वरे तोसुन्कसुनौ । ईश्वरे ७/१ तोसुन्कसुनौ १/२
34014 1148 3441 Sktdocs-3.4.14; AVG-3.4.14 कृत्यार्थे तवैकेन्केन्यत्वनः । कृत्यार्थे ७/१ तवैकेन्केन्यत्वनः १/३
34015 378 3442 Sktdocs-3.4.15; AVG-3.4.15 अवचक्षे च । अवचक्षे ७/१ च ०/०
34016 2661 3443 Sktdocs-3.4.16; AVG-3.4.16 भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् । भावलक्षणे ७/१ स्थेण्कृञ्वदिचरिहुतमिजनिभ्यः ५/३ तोसुन् १/१
34017 3782 3444 Sktdocs-3.4.17; AVG-3.4.17 सृपितृदोः कसुन् । सृपितृदोः ६/२ कसुन् १/१
34018 367 3316 Sktdocs-3.4.18; AVG-3.4.18 अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा । अलङ्खल्वोः ७/२ प्रतिषेधयोः ७/२ प्राचाम् ६/३ क्त्वा ६/३
34019 741 3317 Sktdocs-3.4.19; AVG-3.4.19 उदीचां माङो व्यतीहारे । उदीचाम् ६/३ माङः ५/१ व्यतीहारे ७/१
34020 2306 3319 Sktdocs-3.4.20; AVG-3.4.20 परावरयोगे च । परावरयोगे ७/१ च ०/०
34021 3632 3320 Sktdocs-3.4.21; AVG-3.4.21 समानकर्तृकयोः पूर्वकाले । समानकर्त्तृकयोः ७/२ पूर्वकाले ७/१
34022 548 3343 Sktdocs-3.4.22; AVG-3.4.22 आभीक्ष्ण्ये णमुल् च । आभीक्ष्ण्ये ७/१ णमुल् १/१ च ०/०
34023 2056 3344 Sktdocs-3.4.23; AVG-3.4.23 न यद्यनाकाङ्क्षे । न ०/० यदि ०/० अनाकाङ्क्षे ७/१
34024 3243 3345 Sktdocs-3.4.24; AVG-3.4.24 विभाषाऽग्रेप्रथमपूर्वेषु । विभाषा १/१ अग्रेप्रथमपूर्वेषु ७/३
34025 1020 3346 Sktdocs-3.4.25; AVG-3.4.25 कर्मण्याक्रोशे कृञः खमुञ् । कर्मणि ७/१ आक्रोशे ७/१ कृञः ५/१ खमुञ् १/१
34026 3890 3347 Sktdocs-3.4.26; AVG-3.4.26 स्वादुमि णमुल् । स्वादुमि ७/१ णमुल् १/१
34027 259 3348 Sktdocs-3.4.27; AVG-3.4.27 अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत्‌ । अन्यथैवंकथमित्थंसु ७/३ सिद्धाप्रयोगः १/१ चेत् ०/०
34028 2829 3349 Sktdocs-3.4.28; AVG-3.4.28 यथातथयोरसूयाप्रतिवचने । यथातथयोः ७/२ असूयाप्रतिवचने ७/१
34029 1012 3350 Sktdocs-3.4.29; AVG-3.4.29 कर्मणि दृशिविदोः साकल्ये । कर्मणि ७/१ दृशिविदोः ६/२ साकल्ये ७/१
34030 2857 3351 Sktdocs-3.4.30; AVG-3.4.30 यावति विन्दजीवोः । यावति ७/१ विन्दजीवोः ६/२
34031 1401 3352 Sktdocs-3.4.31; AVG-3.4.31 चर्मोदरयोः पूरेः । चर्मोदरयोः ७/२ पूरेः ५/१
34032 3079 3353 Sktdocs-3.4.32; AVG-3.4.32 वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम् । वर्षप्रमाणे ७/१ ऊलोपः १/१ च ०/० अस्य ६/१ अन्यतरास्यम् ०/०
34033 1429 3354 Sktdocs-3.4.33; AVG-3.4.33 चेले क्नोपेः । चेले ७/१ क्नोपेः ५/१
34034 2194 3355 Sktdocs-3.4.34; AVG-3.4.34 निमूलसमूलयोः कषः । निमूलसमूलयोः ७/२ कषः ५/१
34035 3413 3356 Sktdocs-3.4.35; AVG-3.4.35 शुष्कचूर्णरूक्षेषु पिषः । शुष्कचूर्णरूक्षेषु ७/३ पिषः ५/१
34036 3654 3357 Sktdocs-3.4.36; AVG-3.4.36 समूलाकृतजीवेषु हन्कृञ्ग्रहः । समूलाकृतजीवेषु ७/३ हन्कृञ्ग्रहः ५/१
34037 986 3358 Sktdocs-3.4.37; AVG-3.4.37 करणे हनः । करणे ७/१ हनः ५/१
34038 3843 3359 Sktdocs-3.4.38; AVG-3.4.38 स्नेहने पिषः । स्नेहने ७/१ पिषः ५/१
34039 3934 3360 Sktdocs-3.4.39; AVG-3.4.39 हस्ते वर्त्तिग्रहोः । हस्ते ७/१ वर्त्तिग्रहोः ६/२
34040 3894 3361 Sktdocs-3.4.40; AVG-3.4.40 स्वे पुषः । स्वे ७/१ पुषः ५/१
34041 146 3362 Sktdocs-3.4.41; AVG-3.4.41 अधिकरणे बन्धः । अधिकरणे ७/१ बन्धः ५/१
34042 3548 3363 Sktdocs-3.4.42; AVG-3.4.42 संज्ञायाम् । संज्ञायाम् ७/१
34043 1006 3364 Sktdocs-3.4.43; AVG-3.4.43 कर्त्रोर्जीवपुरुषयोर्नशिवहोः । कर्त्रोः ७/२ जीवपुरुषयोः ७/२ नशिवहोः ६/२
34044 843 3365 Sktdocs-3.4.44; AVG-3.4.44 ऊर्ध्वे शुषिपूरोः । ऊर्ध्वे ७/१ शुषिपूरोः ६/२
34045 770 3366 Sktdocs-3.4.45; AVG-3.4.45 उपमाने कर्मणि च । उपमाने ७/१ कर्मणि ७/१ च ०/०
34046 1040 3367 Sktdocs-3.4.46; AVG-3.4.46 कषादिषु यथाविध्यनुप्रयोगः । कषादिषु ७/३ यथाविधि ०/० अनुप्रयोगः १/१
34047 758 3368 Sktdocs-3.4.47; AVG-3.4.47 उपदंशस्तृतीयायाम् । उपदंशः ५/१ तृतीयायाम् ७/१
34048 3938 3369 Sktdocs-3.4.48; AVG-3.4.48 हिंसार्थानां च समानकर्मकाणाम् । हिंसार्थानाम् ६/३ च ०/० समानकर्मकाणाम् ६/३
34049 3612 3370 Sktdocs-3.4.49; AVG-3.4.49 सप्तम्यां चोपपीडरुधकर्षः । सप्तम्याम् ७/१ च ०/० उपपीडरुधकर्षः १/१ (पञ्चम्यार्थे प्रथमा)
34050 3639 3371 Sktdocs-3.4.50; AVG-3.4.50 समासत्तौ । समासत्तौ ७/१
34051 2494 3372 Sktdocs-3.4.51; AVG-3.4.51 प्रमाणे च । प्रमाणे ७/१ च ०/०
34052 291 3373 Sktdocs-3.4.52; AVG-3.4.52 अपादाने परीप्सायाम् । अपादाने ७/१ परीप्सायाम् ७/१
34053 1956 3374 Sktdocs-3.4.53; AVG-3.4.53 द्वितीयायां च । द्वितीयायाम् ७/१ च ०/०
34054 3886 3376 Sktdocs-3.4.54; AVG-3.4.54 स्वाङ्गेऽध्रुवे । स्वाङ्गे ७/१ अध्रुवे ७/१
34055 2309 3377 Sktdocs-3.4.55; AVG-3.4.55 परिक्लिश्यमाने च । परिक्लिश्यमाने ७/१ च ०/०
34056 3263 3378 Sktdocs-3.4.56; AVG-3.4.56 विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः । विशिपतिपदिस्कन्दाम् ६/३ व्याप्यमानासेव्यमानयोः ७/२
34057 444 3379 Sktdocs-3.4.57; AVG-3.4.57 अस्यतितृषोः क्रियाऽन्तरे कालेषु । अस्यतितृषोः ६/२ क्रियाऽन्तरे ७/१ कालेषु ७/३
34058 2158 3380 Sktdocs-3.4.58; AVG-3.4.58 नाम्न्यादिशिग्रहोः । नाम्नि ७/१ आदिशिग्रहोः ६/२
34059 410 3381 Sktdocs-3.4.59; AVG-3.4.59 अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ । अव्यये ७/१ अयथाभिप्रेताख्याने ७/१ कृञः ५/१ क्त्वाणमुलौ १/२
34060 1737 3382 Sktdocs-3.4.60; AVG-3.4.60 तिर्यच्यपवर्गे । तिर्यचि ७/१ अपवर्गे ७/१
34061 3885 3383 Sktdocs-3.4.61; AVG-3.4.61 स्वाङ्गे तस्प्रत्यये कृभ्वोः । स्वाङ्गे ७/१ तस्प्रत्यये ७/१ कृभ्वोः ६/२
34062 2149 3384 Sktdocs-3.4.62; AVG-3.4.62 नाधाऽर्थप्रत्यये च्व्यर्थे । नाधाऽर्थप्रत्यये ७/१ च्व्यर्थे ७/१
34063 1763 3385 Sktdocs-3.4.63; AVG-3.4.63 तूष्णीमि भुवः । तूष्णीमि ७/१ भुवः ५/१
34064 267 3386 Sktdocs-3.4.64; AVG-3.4.64 अन्वच्यानुलोम्ये । अन्वचि ७/१ आनुलोम्ये ७/१
34065 3344 3177 Sktdocs-3.4.65; AVG-3.4.65 'शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु तुमुन् । शकधृषज्ञाग्लाघटरभलभक्रमसहार्हास्त्यर्थेषु ७/३ तुमुन् १/१
34066 2336 3178 Sktdocs-3.4.66; AVG-3.4.66 पर्याप्तिवचनेष्वलमर्थेषु । पर्याप्तिवचनेषु ७/३ अलमर्थेषु ७/३
34067 992 2832 Sktdocs-3.4.67; AVG-3.4.67 कर्तरि कृत्‌ । कर्त्तरि ७/१ कृत् १/१
34068 2654 2894 Sktdocs-3.4.68; AVG-3.4.68 भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा । भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्याः १/३ वा ०/०
34069 2962 2152 Sktdocs-3.4.69; AVG-3.4.69 लः कर्मणि च भावे चाकर्मकेभ्यः. । लः १/३ कर्मणि ७/१ च ०/० भावे ७/१ च ०/० अकर्मकेभ्यः ५/३
34070 1670 2833 Sktdocs-3.4.70; AVG-3.4.70 तयोरेव कृत्यक्तखलर्थाः । तयोः ७/२ एव ०/० कृत्यक्तखलर्थाः १/३
34071 131 3053 Sktdocs-3.4.71; AVG-3.4.71 अदिकर्मणि क्तः कर्तरि च । आदिकर्मणि ७/१ क्तः १/१ कर्त्तरि ७/१ च ०/०
34072 1266 3086 Sktdocs-3.4.72; AVG-3.4.72 गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यश्च । गत्यर्थाकर्मकश्लिषशीङ्स्थाऽऽसवसजनरुहजीर्यतिभ्यः ५/३ च ०/०
34073 1852 3172 Sktdocs-3.4.73; AVG-3.4.73 दाशगोघ्नौ सम्प्रदाने । दाशगोघ्नौ १/२ सम्प्रदाने ७/१
34074 2676 3173 Sktdocs-3.4.74; AVG-3.4.74 भीमादयोऽपादाने । भीमादयः १/३ अपादाने ७/१
34075 1713 3174 Sktdocs-3.4.75; AVG-3.4.75 ताभ्यामन्यत्रोणादयः । ताभ्याम् ५/२ अन्यत्र ०/० उणादयः १/३
34076 1186 3087 Sktdocs-3.4.76; AVG-3.4.76 क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः । क्तः १/१ अधिकरणे ७/१ च ०/० ध्रौव्यगतिप्रत्यवसानार्थेभ्यः ५/३
34077 2976 2153 अधिकारः 34077-34112 Sktdocs-3.4.77; AVG-3.4.77 लस्य । लस्य ६/१
34078 1732 2154 Sktdocs-3.4.78; AVG-3.4.78 तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ् । तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् १/१
34079 1559 2233 Sktdocs-3.4.79; AVG-3.4.79 टित आत्मनेपदानां टेरे । टितः ६/१ आत्मनेपदानाम् ६/३ टेः ६/१ ए (लुप्तप्रथमान्तनिर्देशः)
34080 1820 2236 Sktdocs-3.4.80; AVG-3.4.80 थासस्से । थासः ६/१ से (लुप्तप्रथमान्तनिर्देशः)
34081 2991 2241 Sktdocs-3.4.81; AVG-3.4.81 लिटस्तझयोरेशिरेच् । लिटः ६/१ तझयोः ६/२ एशिरेच् १/१
34082 2301 2173 Sktdocs-3.4.82; AVG-3.4.82 परस्मैपदानां णलतुसुस्थलथुसणल्वमाः । परस्मैपदानाम् ६/३ णलतुसुस्थलथुसणल्वमाः १/३
34083 3166 2464 Sktdocs-3.4.83; AVG-3.4.83 विदो लटो वा । विदः ५/१ लटः ६/१ वा ०/०
34084 2636 2450 Sktdocs-3.4.84; AVG-3.4.84 ब्रुवः पञ्चानामादित आहो ब्रुवः । ब्रुवः ५/१ पञ्चानाम् ६/३ आदितः ०/० आहः १/१ ब्रुवः ६/१
34085 3023 2198 अतिदेशः Sktdocs-3.4.85; AVG-3.4.85 लोटो लङ्वत्‌ । लोटः ६/१ लङ्वत् ०/०
34086 922 2196 Sktdocs-3.4.86; AVG-3.4.86 एरुः । एः ६/१ उः १/१
34087 3787 2201 अतिदेशः Sktdocs-3.4.87; AVG-3.4.87 सेर्ह्यपिच्च । सेः ६/१ हि (लुप्तप्रथमान्तनिर्देशः) अपित् १/१ च ०/०
34088 3104 3552 Sktdocs-3.4.88; AVG-3.4.88 वा छन्दसि । वा ०/० छन्दसि ७/१
34089 2799 2203 Sktdocs-3.4.89; AVG-3.4.89 मेर्निः । मेः ६/१ निः १/१
34090 555 2251 Sktdocs-3.4.90; AVG-3.4.90 आमेतः । आम् १/१ एतः ६/१
34091 3692 2252 Sktdocs-3.4.91; AVG-3.4.91 सवाभ्यां वामौ । सवाभ्याम् ५/२ वामौ १/२
34092 492 2204 अतिदेशः Sktdocs-3.4.92; AVG-3.4.92 आडुत्तमस्य पिच्च । आट् १/१ उत्तमस्य ६/१ पित् १/१ च ०/०
34093 909 2253 Sktdocs-3.4.93; AVG-3.4.93 एत ऐ । एतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)
34094 3021 3427 Sktdocs-3.4.94; AVG-3.4.94 लेटोऽडाटौ । लेटः ६/१ अडाटौ १/२
34095 496 3429 Sktdocs-3.4.95; AVG-3.4.95 आत ऐ । आतः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः)
34096 3311 3430 Sktdocs-3.4.96; AVG-3.4.96 वैतोऽन्यत्र । वा ०/० एतः ६/१ अन्यत्र ०/०
34097 632 3426 Sktdocs-3.4.97; AVG-3.4.97 इतश्च लोपः परस्मैपदेषु । इतः ६/१ च ०/० लोपः १/१ परस्मैपदेषु ७/३
34098 3502 3428 Sktdocs-3.4.98; AVG-3.4.98 स उत्तमस्य । सः ६/१ उत्तमस्य ६/१
34099 2173 2200 Sktdocs-3.4.99; AVG-3.4.99 नित्यं ङितः । नित्यम् १/१ ङितः ६/१
34100 631 2207 Sktdocs-3.4.100; AVG-3.4.100 इतश्च । इतः ६/१ च ०/०
34101 1683 2199 Sktdocs-3.4.101; AVG-3.4.101 तस्थस्थमिपां तांतंतामः । तस्थस्थमिपाम् ६/३ तांतंतामः १/३
34102 2980 2255 Sktdocs-3.4.102; AVG-3.4.102 लिङस्सीयुट् । लिङः ६/१ सीयुट् १/१
34103 2862 2209 Sktdocs-3.4.103; AVG-3.4.103 यासुट् परस्मैपदेषूदात्तो ङिच्च । यासुट् १/१ परस्मैपदेषु ७/३ उदात्तः १/१ ङित् १/१ च ०/०
34104 1086 2216 Sktdocs-3.4.104; AVG-3.4.104 किदाशिषि । कित् १/१ आशिषि ७/१
34105 1549 2256 Sktdocs-3.4.105; AVG-3.4.105 झस्य रन् । झस्य ६/१ रन् १/१
34106 618 2257 Sktdocs-3.4.106; AVG-3.4.106 इटोऽत्‌ । इटः ६/१ अत् १/१
34107 3752 2210 Sktdocs-3.4.107; AVG-3.4.107 सुट् तिथोः । सुट् १/१ तिथोः ६/२
34108 1550 2213 Sktdocs-3.4.108; AVG-3.4.108 झेर्जुस् । झेः ६/१ जुस् १/१
34109 3733 2226 Sktdocs-3.4.109; AVG-3.4.109 सिजभ्यस्तविदिभ्यः च । सिजभ्यस्तविदिभ्यः ५/३ च ०/०
34110 498 2227 Sktdocs-3.4.110; AVG-3.4.110 आतः । आतः ५/१
34111 2968 2463 Sktdocs-3.4.111; AVG-3.4.111 लङः शाकटायनस्यैव । लङः ६/१ शाकटायनस्य ६/१ एव ०/०
34112 1971 2435 Sktdocs-3.4.112; AVG-3.4.112 द्विषश्च । द्विषः ५/१ च ०/०
34113 1728 2166 संज्ञा सार्वधातुकम्‌ Sktdocs-3.4.113; AVG-3.4.113 तिङ्शित्सार्वधातुकम् । तिङ्शित् १/१ सार्वधातुकम् १/१
34114 565 2187 संज्ञा आर्धधातुकम्‌ Sktdocs-3.4.114; AVG-3.4.114 आर्द्धधातुकं शेषः । आर्द्धधातुकम् १/१ शेषः १/१
34115 2994 2172 संज्ञा आर्धधातुकम्‌ Sktdocs-3.4.115; AVG-3.4.115 लिट् च । लिट् १/१ च ०/०
34116 2981 2215 संज्ञा आर्धधातुकम्‌ Sktdocs-3.4.116; AVG-3.4.116 लिङाशिषि । लिङ् १/१ आशिषि ७/१
34117 1463 3435 संज्ञा आर्धधातुकम्‌ Sktdocs-3.4.117; AVG-3.4.117 छन्दस्युभयथा । छन्दसि ७/१ उभयथा ०/०
41001 1379 182 अधिकारः 41001-54160 Sktdocs-4.1.1; AVG-4.1.1 ङ्याप्प्रातिपदिकात्‌ । ङ्याप्प्रातिपदिकात् ५/१
41002 3895 183 Sktdocs-4.1.2; AVG-4.1.2 स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ । स्वौजसमौट्‍छस्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप् १/१
41003 3822 453 अधिकारः 41003-41081 Sktdocs-4.1.3; AVG-4.1.3 स्त्रियाम् । स्त्रियाम् ७/१
41004 65 454 Sktdocs-4.1.4; AVG-4.1.4 अजाद्यतष्टाप्‌ । अजाद्यतः ५/१ टाप् १/१
41005 871 306 Sktdocs-4.1.5; AVG-4.1.5 ऋन्नेभ्यो ङीप्‌ । ऋन्नेभ्यः ५/३ ङीप् १/१
41006 696 455 Sktdocs-4.1.6; AVG-4.1.6 उगितश्च । उगितः ५/१ च ०/०
41007 3058 456 Sktdocs-4.1.7; AVG-4.1.7 वनो र च । वनः ६/१ र (लुप्तप्रथमान्तनिर्देशः) च ०/०
41008 2360 457 Sktdocs-4.1.8; AVG-4.1.8 पादोऽन्यतरस्याम् । पादः ५/१ अन्यतरस्याम् ७/१
41009 1557 458 Sktdocs-4.1.9; AVG-4.1.9 टाबृचि । टप् १/१ ऋचि ७/१
41010 2073 308 Sktdocs-4.1.10; AVG-4.1.10 न षट्स्वस्रादिभ्यः । न ०/० षट्‍स्वस्रादिभ्यः ५/३
41011 2734 459 Sktdocs-4.1.11; AVG-4.1.11 मनः । मनः ५/१
41012 228 460 Sktdocs-4.1.12; AVG-4.1.12 अनो बहुव्रीहेः । अनः ५/१ बहुव्रीहेः ५/१
41013 1570 461 Sktdocs-4.1.13; AVG-4.1.13 डाबुभाभ्यामन्यतरस्याम्‌ । डप् ५/१ उभाभ्याम् ५/२ अन्यतरस्याम् ७/१
41014 214 469 अधिकारः 41014-41081 Sktdocs-4.1.14; AVG-4.1.14 अनुपसर्जनात्‌ । अनुपसर्जनात् ५/१
41015 1558 470 Sktdocs-4.1.15; AVG-4.1.15 टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः । टिड्‍ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ५/१
41016 2823 471 Sktdocs-4.1.16; AVG-4.1.16 यञश्च । यञः ५/१ च ०/०
41017 2533 473 Sktdocs-4.1.17; AVG-4.1.17 प्राचां ष्फ तद्धितः । प्राचाम् ६/३ ष्फः १/१ तद्धितः १/१
41018 3676 476 Sktdocs-4.1.18; AVG-4.1.18 सर्वत्र लोहितादिकतान्तेभ्यः । सर्वत्र ०/० लोहितादिकतान्तेभ्यः ५/३
41019 1174 477 Sktdocs-4.1.19; AVG-4.1.19 कौरव्यमाण्डूकाभ्यां च । कौरव्यमाण्डूकाभ्याम् ५/२ च ०/०
41020 3064 478 Sktdocs-4.1.20; AVG-4.1.20 वयसि प्रथमे । वयसि ७/१ प्रथमे ७/१
41021 1945 479 Sktdocs-4.1.21; AVG-4.1.21 द्विगोः । द्विगोः ५/१
41022 280 480 Sktdocs-4.1.22; AVG-4.1.22 अपरिमाणबिस्ताचितकम्बल्येभ्यो न तद्धितलुकि । अपरिमाणबिस्ताचितकम्बल्येभ्यः ५/३ न ०/० तद्धितलुकि ७/१
41023 1047 481 Sktdocs-4.1.23; AVG-4.1.23 काण्डान्तात्‌ क्षेत्रे । काण्डान्तात् ५/१ क्षेत्रे ७/१
41024 2395 482 Sktdocs-4.1.24; AVG-4.1.24 पुरुषात्‌ प्रमाणेऽन्यतरस्याम् । पुरुषात् ५/१ प्रमाणे ७/१ अन्यतरस्याम् ७/१
41025 2602 484 Sktdocs-4.1.25; AVG-4.1.25 बहुव्रीहेरूधसो ङीष्। बहुव्रीहेः ५/१ ऊधसः ५/१ ङीष् १/१
41026 3509 485 Sktdocs-4.1.26; AVG-4.1.26 संख्याऽव्ययादेर्ङीप्‌ । संख्याऽव्ययादेः ५/१ ङीप् १/१
41027 1849 486 Sktdocs-4.1.27; AVG-4.1.27 दामहायनान्ताच्च । दामहायनान्तात् ५/१ च ०/०
41028 167 462 Sktdocs-4.1.28; AVG-4.1.28 अन उपधालोपिनोन्यतरस्याम् । अनः ५/१ उपधालोपिनः ५/१ अन्यतरस्याम् ७/१
41029 2180 487 Sktdocs-4.1.29; AVG-4.1.29 नित्यं संज्ञाछन्दसोः । नित्यम् १/१ संज्ञाछन्दसोः ७/२
41030 1164 488 Sktdocs-4.1.30; AVG-4.1.30 केवलमामकभागधेयपापापरसमानार्यकृत-सुमङ्गलभेषजाच्च । केवलमामकभागधेयपापापरसमानार्यकृतसुमङ्गलभेषजात् ५/१ च ०/०
41031 2929 3445 Sktdocs-4.1.31; AVG-4.1.31 रात्रेश्चाजसौ । रात्रेः ५/१ च ०/० अजसौ ७/१
41032 247 489 Sktdocs-4.1.32; AVG-4.1.32 अन्तर्वत्पतिवतोर्नुक् । अन्तर्वत्पतिवतोः ६/२ नुक् १/१
41033 2274 490 Sktdocs-4.1.33; AVG-4.1.33 पत्युर्नो यज्ञसंयोगे । पत्युः ६/१ नः १/१ यज्ञसंयोगे ७/१
41034 3230 491 Sktdocs-4.1.34; AVG-4.1.34 विभाषा सपूर्वस्य । विभाषा १/१ सपूर्वस्य ६/१
41035 2181 492 Sktdocs-4.1.35; AVG-4.1.35 नित्यं सपत्न्य्आदिषु । नित्यम् १/१ सपत्न्यादिषु ७/३
41036 2411 493 Sktdocs-4.1.36; AVG-4.1.36 पूतक्रतोरै च । पूतक्रतोः ६/१ ऐ (लुप्तप्रथमान्तनिर्देशः) च ०/०
41037 3295 494 Sktdocs-4.1.37; AVG-4.1.37 वृषाकप्यग्निकुसितकुसीदानामुदात्तः । वृषाकप्यग्निकुसितकुसीदानाम् ६/३ उदात्तः १/१
41038 2737 495 Sktdocs-4.1.38; AVG-4.1.38 मनोरौ वा । मनोः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) वा ०/०
41039 3072 496 Sktdocs-4.1.39; AVG-4.1.39 वर्णादनुदात्तात्तोपधात्तो नः । वर्णात् ५/१ अनुदात्तात् ५/१ तोपधात् ५/१ तः ६/१ नः १/१
41040 258 497 Sktdocs-4.1.40; AVG-4.1.40 अन्यतो ङीष्। अन्यतः ०/० ङीष् १/१
41041 3496 498 Sktdocs-4.1.41; AVG-4.1.41 षिद्गौरादिभ्यश्च । षिद्गौरादिभ्यः ५/३ च ०/०
41042 1510 500 Sktdocs-4.1.42; AVG-4.1.42 जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबराद्वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु । जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् ५/१ वृत्त्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादनायोविकारमैथुनेच्छाकेशवेशेषु ७/३
41043 3439 501 Sktdocs-4.1.43; AVG-4.1.43 शोणात्‌ प्राचाम् । शोणात् ५/१ प्राचाम् ६/३
41044 3316 502 Sktdocs-4.1.44; AVG-4.1.44 वोतो गुणवचनात्‌ । वा ०/० उतः ५/१ गुणवचनात् ५/१
41045 2618 503 Sktdocs-4.1.45; AVG-4.1.45 बह्वादिभ्यश्च । बह्वादिभ्यः ५/३ च ०/०
41046 2174 3446 Sktdocs-4.1.46; AVG-4.1.46 नित्यं छन्दसि । नित्यम् १/१ छन्दसि ७/१
41047 2686 3447 Sktdocs-4.1.47; AVG-4.1.47 भुवश्च । भुवः ५/१ च ०/०
41048 2378 504 Sktdocs-4.1.48; AVG-4.1.48 पुंयोगादाख्यायाम् । पुंयोगात् ५/१ आख्यायाम् ७/१
41049 657 505 Sktdocs-4.1.49; AVG-4.1.49 इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणाम् ६/३ आनुक् १/१
41050 1212 506 Sktdocs-4.1.50; AVG-4.1.50 क्रीतात्‌ करणपूर्वात्‌ । क्रीतात् ५/१ करणपूर्वात् ५/१
41051 1179 507 Sktdocs-4.1.51; AVG-4.1.51 क्तादल्पाख्यायाम् । क्तात् ५/१ अल्पाख्यायाम् ७/१
41052 2603 508 Sktdocs-4.1.52; AVG-4.1.52 बहुव्रीहेश्चान्तोदात्तात्‌ । बहुव्रीहेः ५/१ च ०/० अन्तोदात्तात् ५/१
41053 447 509 Sktdocs-4.1.53; AVG-4.1.53 अस्वाङ्गपूर्वपदाद्वा । अस्वाङ्गपूर्वपदात् ५/१ वा ०/०
41054 3884 510 Sktdocs-4.1.54; AVG-4.1.54 स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्‌ । स्वाङ्गात् ५/१ च ०/० उपसर्जनात् ५/१ असंयोगोपधात् ५/१
41055 2164 511 Sktdocs-4.1.55; AVG-4.1.55 नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च । नासिकोदरौष्ठजङ्‍घादन्तकर्णशृङ्गात् ५/१ च ०/०
41056 2018 512 Sktdocs-4.1.56; AVG-4.1.56 न क्रोडादिबह्वचः । न ०/० क्रोडादिबह्वचः
41057 3699 513 Sktdocs-4.1.57; AVG-4.1.57 सहनञ्विद्यमानपूर्वाच्च । सहनञ्‍विद्यमानपूर्वात् ५/१ च ०/०
41058 2088 514 Sktdocs-4.1.58; AVG-4.1.58 नखमुखात्‌ संज्ञायाम् । नखमुखात् ५/१ संज्ञायाम् ७/१
41059 1881 3448 Sktdocs-4.1.59; AVG-4.1.59 दीर्घजिह्वी च च्छन्दसि । दीर्घजिह्वी १/१ च ०/० छन्दसि ७/१
41060 1856 515 Sktdocs-4.1.60; AVG-4.1.60 दिक्पूर्वपदान्ङीप्‌ । दिक्पूर्वपदात् ५/१ ङीप् १/१
41061 3148 516 Sktdocs-4.1.61; AVG-4.1.61 वाहः । वाहः ५/१
41062 3574 517 Sktdocs-4.1.62; AVG-4.1.62 सख्यशिश्वीति भाषायाम् । सखी १/१ अशिश्वी १/१ इति ०/० भाषायाम् ७/१
41063 1505 518 Sktdocs-4.1.63; AVG-4.1.63 जातेरस्त्रीविषयादयोपधात्‌ । जातेः ५/१ अस्त्रीविषयात् ५/१ अयोपधात् ५/१
41064 2345 519 Sktdocs-4.1.64; AVG-4.1.64 पाककर्णपर्णपुष्पफलमूलबालोत्तरपदाच्च । पाककर्णपर्णपुष्पफलमूलवालोत्तरपदात् १/१ च ०/०
41065 634 520 Sktdocs-4.1.65; AVG-4.1.65 इतो मनुष्यजातेः । इतः ५/१ मनुष्यजातेः ५/१
41066 831 521 Sktdocs-4.1.66; AVG-4.1.66 ऊङुतः । ऊङ् १/१ उतः ५/१
41067 2620 522 Sktdocs-4.1.67; AVG-4.1.67 बाह्वन्तात्‌ संज्ञायाम् । बाह्वन्तात् ५/१ संज्ञायाम् ७/१
41068 2256 523 Sktdocs-4.1.68; AVG-4.1.68 पङ्गोश्च । पङ्गोः ५/१ च ०/०
41069 838 524 Sktdocs-4.1.69; AVG-4.1.69 ऊरूत्तरपदादौपम्ये । ऊरूत्तरपदात् ५/१ औपम्ये ७/१
41070 3568 525 Sktdocs-4.1.70; AVG-4.1.70 संहितशफलक्षणवामादेश्च । संहितशफलक्षणवामादेः ५/१ च ०/०
41071 971 3449 Sktdocs-4.1.71; AVG-4.1.71 कद्रुकमण्डल्वोश्छन्दसि । कद्रुकमण्डल्वोः ६/२ छन्दसि ७/१
41072 3549 526 Sktdocs-4.1.72; AVG-4.1.72 संज्ञायाम् । संज्ञायाम् ७/१
41073 3388 527 Sktdocs-4.1.73; AVG-4.1.73 शार्ङ्गरवाद्यञो ङीन् । शार्ङ्गरवाद्यञः ५/१ ङीन् १/१
41074 2806 528 Sktdocs-4.1.74; AVG-4.1.74 यङश्चाप्‌ । यङः ५/१ चाप् १/१
41075 572 529 Sktdocs-4.1.75; AVG-4.1.75 आवट्याच्च । आवट्यात् ५/१ च ०/०
41076 1650 530 संज्ञा; अधिकारः तद्धितः 41076-54160 Sktdocs-4.1.76; AVG-4.1.76 तद्धिताः । तद्धिताः १/३
41077 2882 531 Sktdocs-4.1.77; AVG-4.1.77 यूनस्तिः । यूनः ५/१ तिः १/१
41078 85 1198 Sktdocs-4.1.78; AVG-4.1.78 अणिञोरनार्षयोर्गुरूपोत्तमयोः ष्यङ् गोत्रे । अणिञोः ६/२ अनार्षयोः ६/२ गुरूपोत्तमयोः ६/२ ष्यङ् १/१ गोत्रे ७/१
41079 1318 1199 Sktdocs-4.1.79; AVG-4.1.79 गोत्रावयवात्‌ । गोत्रावयवात् ५/१
41080 1216 1200 Sktdocs-4.1.80; AVG-4.1.80 क्रौड्यादिभ्यश्च । क्रौड्यादिभ्यः ५/३ च ०/०
41081 1920 1201 Sktdocs-4.1.81; AVG-4.1.81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम् । दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः ५/३ अन्यतरस्याम् ७/१
41082 3626 1072 अधिकारः 41082-52140 Sktdocs-4.1.82; AVG-4.1.82 समर्थानां प्रथमाद्वा । समर्थानाम् ६/३ प्रथमात् ५/१ वा ०/०१ वा ०/०
41083 2525 1073 अधिकारः 41083-44001 Sktdocs-4.1.83; AVG-4.1.83 प्राग्दीव्यतोऽण् । प्राक् ०/० दीव्यतः ५/१ अण् १/१
41084 417 1074 Sktdocs-4.1.84; AVG-4.1.84 अश्वपत्यादिभ्यश्च । अश्वपत्यादिभ्यः ५/३ च ०/०
41085 1862 1077 Sktdocs-4.1.85; AVG-4.1.85 दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः । दित्यदित्यादित्यपत्युत्तरपदात् ५/१ ण्यः १/१
41086 721 1078 Sktdocs-4.1.86; AVG-4.1.86 उत्सादिभ्योऽञ् । उत्सादिभ्यः ५/१ अञ् १/१
41087 3824 1079 Sktdocs-4.1.87; AVG-4.1.87 स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्‌ । स्त्रीपुंसाभ्याम् ५/२ नञ्स्नञौ १/२ भवनात् ५/१
41088 1947 1080 Sktdocs-4.1.88; AVG-4.1.88 द्विगोर्लुगनपत्ये । द्विगोः ६/१ लुक् १/१ अनपत्ये ७/१
41089 1320 1081 Sktdocs-4.1.89; AVG-4.1.89 गोत्रेऽलुगचि । गोत्रे ७/१ अलुक् १/१ अचि ७/१
41090 2883 1083 Sktdocs-4.1.90; AVG-4.1.90 यूनि लुक् । यूनि ७/१ लुक् १/१
41091 2569 1087 Sktdocs-4.1.91; AVG-4.1.91 फक्फिञोरन्यतरस्याम् । फक्फिञोः ६/२ अन्यतरस्याम् ७/१
41092 1707 1088 अधिकारः 41092-43120 Sktdocs-4.1.92; AVG-4.1.92 तस्यापत्यम् । तस्य ६/१ अपत्यम् १/१
41093 898 1093 Sktdocs-4.1.93; AVG-4.1.93 एको गोत्रे । एकः १/१ गोत्रे ७/१
41094 1316 1094 Sktdocs-4.1.94; AVG-4.1.94 गोत्राद्यून्यस्त्रियाम् । गोत्रात् ५/१ यूनि ७/१ अस्त्रियाम् ७/१
41095 96 1095 Sktdocs-4.1.95; AVG-4.1.95 अत इञ् । अतः ५/१ इञ् १/१
41096 2621 1096 Sktdocs-4.1.96; AVG-4.1.96 बाह्वादिभ्यश्च । बाह्वादिभ्यः ५/३ च ०/०
41097 3754 1097 Sktdocs-4.1.97; AVG-4.1.97 सुधातुरकङ् च । सुधातुः ६/१ अकङ् १/१ च ०/०
41098 1319 1099 Sktdocs-4.1.98; AVG-4.1.98 गोत्रे कुञ्जादिभ्यश्च्फञ् । गोत्रे ७/१ कुञ्जादिभ्यः ५/३ च्फञ् १/१
41099 2099 1101 Sktdocs-4.1.99; AVG-4.1.99 नडादिभ्यः फक् । नडादिभ्यः ५/३ फक् १/१
41100 3908 1102 Sktdocs-4.1.100; AVG-4.1.100 हरितादिभ्योऽञः । हरितादिभ्यः ५/३ अञः ५/१
41101 2824 1103 Sktdocs-4.1.101; AVG-4.1.101 यञिञोश्च । यञिञोः ६/२ च ०/०
41102 3367 1104 Sktdocs-4.1.102; AVG-4.1.102 शरद्वच्छुनकदर्भाद्भृगुवत्साग्रायणेषु । शरद्वच्छुनकदर्भात् ५/१ भृगुवत्साग्रायणेषु ७/३
41103 1931 1105 Sktdocs-4.1.103; AVG-4.1.103 द्रोणपर्वतजीवन्तादन्यतरयाम् । द्रोणपर्वतजीवन्तात् ५/१ अन्यतरयाम् ७/१
41104 224 1106 Sktdocs-4.1.104; AVG-4.1.104 अनृष्यानन्तर्ये बिदादिभ्योऽञ् । अनृषि (लुप्तपञ्चम्यन्तनिर्देशः) आनन्तर्ये ७/१ बिदादिभ्यः ५/१ अञ् १/१
41105 1277 1107 Sktdocs-4.1.105; AVG-4.1.105 गर्गादिभ्यो यञ् । गर्गादिभ्यः ५/३ यञ् १/१
41106 2726 1109 Sktdocs-4.1.106; AVG-4.1.106 मधुबभ्र्वोर्ब्राह्मणकौशिकयोः । मधुबभ्र्वोः ६/२ ब्राह्मणकौशिकयोः ७/२
41107 978 1110 Sktdocs-4.1.107; AVG-4.1.107 कपिबोधादाङ्गिरसे । कपिबोधात् ५/१ आङ्गिरसे ७/१
41108 3046 1111 Sktdocs-4.1.108; AVG-4.1.108 वतण्डाच्च । वतण्डात् ५/१ च ०/०
41109 3004 1112 Sktdocs-4.1.109; AVG-4.1.109 लुक् स्त्रियाम् । लुक् १/१ स्त्रियाम् ७/१
41110 420 1113 Sktdocs-4.1.110; AVG-4.1.110 अश्वादिभ्यः फञ् । अश्वादिभ्यः ५/३ फञ् १/१
41111 2648 1114 Sktdocs-4.1.111; AVG-4.1.111 भर्गात्‌ त्रैगर्ते । भर्गात् ५/१ त्रैगर्ते ७/१
41112 3401 1115 Sktdocs-4.1.112; AVG-4.1.112 शिवादिभ्योऽण् । शिवादिभ्यः ५/३ अण् १/१
41113 391 1116 Sktdocs-4.1.113; AVG-4.1.113 अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः । अवृद्धाभ्यः ५/३ नदीमानुषीभ्यः ५/३ तन्नामिकाभ्यः ५/३
41114 873 1117 Sktdocs-4.1.114; AVG-4.1.114 ऋष्यन्धकवृष्णिकुरुभ्यश्च । ऋष्यन्धकवृष्णिकुरुभ्यः ५/३ च ०/०
41115 2765 1118 Sktdocs-4.1.115; AVG-4.1.115 मातुरुत्‌ संख्यासम्भद्रपूर्वायाः । मातुः ६/१ उत् १/१ संख्यासम्भद्रपूर्वायाः ६/१
41116 975 1119 Sktdocs-4.1.116; AVG-4.1.116 कन्यायाः कनीन च । कन्यायाः ६/१ कनीन (लुप्तप्रथमान्तनिर्देशः) च ०/०
41117 3155 1120 Sktdocs-4.1.117; AVG-4.1.117 विकर्णशुङ्गच्छगलाद्वत्सभरद्वाजात्रिषु । विकर्णशुङ्गच्छगलात् ५/१ वत्सभरद्वाजात्रिषु ७/३
41118 2377 1121 Sktdocs-4.1.118; AVG-4.1.118 पीलाया वा । पीलायाः ५/१ वा ०/०
41119 1573 1122 Sktdocs-4.1.119; AVG-4.1.119 ढक् च मण्डूकात्‌ । ढक् १/१ च ०/० मण्डूकात् ५/१
41120 3825 1123 Sktdocs-4.1.120; AVG-4.1.120 स्त्रीभ्यो ढक् । स्त्रीभ्यः ५/३ ढक् १/१
41121 1978 1124 Sktdocs-4.1.121; AVG-4.1.121 द्व्यचः । द्‍व्यचः ५/१
41122 633 1125 Sktdocs-4.1.122; AVG-4.1.122 इतश्चानिञः । इतः ५/१ च ०/० अनिञः ५/१
41123 3411 1126 Sktdocs-4.1.123; AVG-4.1.123 शुभ्रादिभ्यश्च । शुभ्रादिभ्यः ५/३ च ०/०
41124 3154 1127 Sktdocs-4.1.124; AVG-4.1.124 विकर्णकुषीतकात्‌ काश्यपे । विकर्णकुषीतकात् ५/१ काश्यपे ७/१
41125 2710 1128 Sktdocs-4.1.125; AVG-4.1.125 भ्रुवो वुक् च । भ्रुवः ६/१ वुक् १/१ च ०/०
41126 1036 1131 Sktdocs-4.1.126; AVG-4.1.126 कल्याण्यादीनामिनङ् । कल्याण्यादीनाम् ६/३ इनङ् १/१
41127 1119 1132 Sktdocs-4.1.127; AVG-4.1.127 कुलटाया वा । कुलटायाः ६/१ वा ०/०
41128 1385 1134 Sktdocs-4.1.128; AVG-4.1.128 चटकाया ऐरक् । चटकायाः ५/१ ऐरक् १/१
41129 1323 1135 Sktdocs-4.1.129; AVG-4.1.129 गोधाया ढ्रक् । गोधायाः ५/१ ढ्रक् १/१
41130 564 1136 Sktdocs-4.1.130; AVG-4.1.130 आरगुदीचाम् । आरक् १/१ उदीचाम् ६/३
41131 1234 1137 Sktdocs-4.1.131; AVG-4.1.131 क्षुद्राभ्यो वा । क्षुद्राभ्यः ५/३ वा ०/०
41132 2375 1138 Sktdocs-4.1.132; AVG-4.1.132 पितृष्वसुश्छण् । पितृष्वसु ५/१ छण् १/१
41133 1572 1139 Sktdocs-4.1.133; AVG-4.1.133 ढकि लोपः । ढकि ७/१ लोपः १/१
41134 2767 1140 Sktdocs-4.1.134; AVG-4.1.134 मातृष्वसुश्च । मातृष्वसुः ५/१ च ०/०
41135 1394 1141 Sktdocs-4.1.135; AVG-4.1.135 चतुष्पाद्भ्यो ढञ् । चतुष्पाद्‍भ्यः ५/३ ढञ् १/१
41136 1304 1143 Sktdocs-4.1.136; AVG-4.1.136 गृष्ट्यादिभ्यश्च । गृष्ट्‍यादिभ्यः ५/३ च ०/०
41137 2920 1153 Sktdocs-4.1.137; AVG-4.1.137 राजश्वशुराद्यत्‌ । राजश्वशुरात् ५/१ यत् १/१
41138 1224 1161 Sktdocs-4.1.138; AVG-4.1.138 क्षत्राद्घः । क्षत्रात् ५/१ घः १/१
41139 1121 1162 Sktdocs-4.1.139; AVG-4.1.139 कुलात्‌ खः । कुलात् ५/१ खः १/१
41140 294 1163 Sktdocs-4.1.140; AVG-4.1.140 अपूर्वपदादन्यतरस्यां यड्ढकञौ । अपूर्वपदात् ५/१ अन्यतरस्याम् ७/१ यड्‍ढकञौ १/२
41141 2756 1164 Sktdocs-4.1.141; AVG-4.1.141 महाकुलादञ्खञौ । महाकुलात् ५/१ अञ्खञौ १/२
41142 1892 1165 Sktdocs-4.1.142; AVG-4.1.142 दुष्कुलाड्ढक् । दुष्कुलात् ५/१ ढक् १/१
41143 3881 1166 Sktdocs-4.1.143; AVG-4.1.143 स्वसुश्छः । स्वसुः ५/१ छः १/१
41144 2708 1167 Sktdocs-4.1.144; AVG-4.1.144 भ्रातुर्व्यच्च । भ्रातुः ५/१ व्यत् १/१ च ०/०
41145 3325 1168 Sktdocs-4.1.145; AVG-4.1.145 व्यन् सपत्ने । व्यन् १/१ सपत्ने ७/१
41146 2952 1169 Sktdocs-4.1.146; AVG-4.1.146 रेवत्यादिभ्यष्ठक् । रेवत्यादिभ्यः ५/३ ठक् १/१
41147 1314 1171 Sktdocs-4.1.147; AVG-4.1.147 गोत्रस्त्रियाः कुत्सने ण च । गोत्रस्त्रियाः ५/१ कुत्सने ७/१ ण (लुप्तप्रथमान्तनिर्देशः) च ०/०
41148 3284 1172 Sktdocs-4.1.148; AVG-4.1.148 वृद्धाट्ठक् सौवीरेषु बहुलम् । वृद्धात् ५/१ ठक् १/१ सौवीरेषु ७/३ बहुलम् १/१
41149 2576 1173 Sktdocs-4.1.149; AVG-4.1.149 फेश्छ च । फेः ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
41150 2574 1174 Sktdocs-4.1.150; AVG-4.1.150 फाण्टाहृतिमिमताभ्यां णफिञौ । फाण्टाहृतिमिमताभ्याम् ५/२ णफिञौ १/२
41151 1117 1175 Sktdocs-4.1.151; AVG-4.1.151 कुर्वादिभ्यो ण्यः । कुर्वादिभ्यः ५/३ ण्यः १/१
41152 3785 1176 Sktdocs-4.1.152; AVG-4.1.152 सेनान्तलक्षणकारिभ्यश्च । सेनान्तलक्षणकारिभ्यः ५/३ च ०/०
41153 744 1177 Sktdocs-4.1.153; AVG-4.1.153 उदीचामिञ् । उदीचाम् ६/३ इञ् १/१
41154 1722 1178 Sktdocs-4.1.154; AVG-4.1.154 तिकादिभ्यः फिञ् । तिकादिभ्यः ५/३ फिञ् १/१
41155 1175 1179 Sktdocs-4.1.155; AVG-4.1.155 कौसल्यकार्मार्याभ्यां च । कौसल्यकार्मार्याभ्याम् ५/२ च ०/०
41156 89 1180 Sktdocs-4.1.156; AVG-4.1.156 अणो द्व्यचः । अणः ५/१ द्‍व्यचः ५/१
41157 742 1181 Sktdocs-4.1.157; AVG-4.1.157 उदीचां वृद्धादगोत्रात्‌ । उदीचाम् ६/३ वृद्धात् ५/१ अगोत्रात् ५/१
41158 3134 1182 Sktdocs-4.1.158; AVG-4.1.158 वाकिनादीनां कुक् च । वाकिनादीनाम् ६/३ कुक् १/१ च ०/०
41159 2386 1183 Sktdocs-4.1.159; AVG-4.1.159 पुत्रान्तादन्यतरस्याम् । पुत्रान्तात् ५/१ अन्यतरस्याम् ७/१
41160 2534 1184 Sktdocs-4.1.160; AVG-4.1.160 प्राचामवृद्धात्‌ फिन् बहुलम्‌ । प्राचाम् ६/३ अवृद्धात् ५/१ फिन् १/१ बहुलम् १/१
41161 2738 1185 Sktdocs-4.1.161; AVG-4.1.161 मनोर्जातावञ्यतौ षुक् च । मनोः ५/१ जातौ ७/१ अञ्यतौ १/२ षुक् १/१ च ०/०
41162 272 1089 संज्ञा ‌गोत्रम्‌ Sktdocs-4.1.162; AVG-4.1.162 अपत्यं पौत्रप्रभृति गोत्रम्‌ । अपत्यम् १/१ पौत्रप्रभृति १/१ गोत्रम् १/१
41163 1519 1090 संज्ञा युवा Sktdocs-4.1.163; AVG-4.1.163 जीवति तु वंश्ये युवा । जीवति ७/१ तु ०/० वंश्ये ७/१ युवा १/१
41164 2707 1091 संज्ञा युवा Sktdocs-4.1.164; AVG-4.1.164 भ्रातरि च ज्यायसि । भ्रातरि ७/१ च ०/० ज्यायसि ७/१
41165 3129 1092 संज्ञा युवा Sktdocs-4.1.165; AVG-4.1.165 वाऽन्यस्मिन् सपिण्डे स्थविरतरे जीवति । वा ०/० अन्यस्मिन् ७/१ सपिण्डे ७/१ स्थविरतरे ७/१ जीवति ७/१
41166 3282 Sktdocs-4.1.166; AVG-4.1.166 वृद्धस्य च पूजायाम् । वृद्धस्य ६/१ च ०/० पूजायाम् ७/१
41167 2881 Sktdocs-4.1.167; AVG-4.1.167 यूनश्च कुत्सायाम् । यूनः च ०/० कुत्सायाम् ७/१
41168 1479 1186 Sktdocs-4.1.168; AVG-4.1.168 जनपदशब्दात्‌ क्षत्रियादञ् । जनपदशब्दात् ५/१ क्षत्रियात् ५/१ अञ् १/१
41169 3726 1187 Sktdocs-4.1.169; AVG-4.1.169 साल्वेयगान्धारिभ्यां च । साल्वेयगान्धारिभ्याम् ५/२ च ०/०
41170 1982 1188 Sktdocs-4.1.170; AVG-4.1.170 द्व्यञ्मगधकलिङ्गसूरमसादण् । द्‍व्यञ्मगधकलिङ्गसूरमसाद् ५/१ अण् १/१
41171 3291 1189 Sktdocs-4.1.171; AVG-4.1.171 वृद्धेत्कोसलाजादाञ्ञ्यङ् । वृद्धेत्कोसलाजादात् ५/१ ञ्यङ् १/१
41172 1116 1190 Sktdocs-4.1.172; AVG-4.1.172 कुरुणादिभ्यो ण्यः । कुरुणादिभ्यः ५/३ ण्यः १/१
41173 3725 1191 Sktdocs-4.1.173; AVG-4.1.173 साल्वावयवप्रत्यग्रथकलकूटाश्मकादिञ् । साल्वावयवप्रत्यग्रथकलकूटाश्मकात् ५/१ इञ् १/१
41174 1779 1192 संज्ञा तद्राजः Sktdocs-4.1.174; AVG-4.1.174 ते तद्राजाः । ते १/३ तद्राजाः १/३
41175 982 1194 Sktdocs-4.1.175; AVG-4.1.175 कम्बोजाल्लुक् । कम्बोजात् ५/१ लुक् १/१
41176 3821 1195 Sktdocs-4.1.176; AVG-4.1.176 स्त्रियामवन्तिकुन्तिकुरुभ्यश्च । स्त्रियाम् ७/१ अवन्तिकुन्तिकुरुभ्यः ५/३ च ०/०
41177 102 1196 Sktdocs-4.1.177; AVG-4.1.177 अतश्च । अतः ६/१ च ०/०
41178 2044 1197 Sktdocs-4.1.178; AVG-4.1.178 न प्राच्यभर्गादियौधेयादिभ्यः । न ०/० प्राच्यभर्गादियौधेयादिभ्यः ५/३
42001 1789 1202 Sktdocs-4.2.1; AVG-4.2.1 तेन रक्तं रागात्‌ । तेन ३/१ रक्तम् १/१ रागात् ५/१
42002 2977 1203 Sktdocs-4.2.2; AVG-4.2.2 लाक्षारोचना(शकलकर्दमा)ट्ठक् । लाक्षारोचनात् ५/१ (शकलकर्दमात् ५/१ ) ठक् १/१
42003 2086 1204 Sktdocs-4.2.3; AVG-4.2.3 नक्षत्रेण युक्तः कालः । नक्षत्रेण ३/१ युक्तः १/१ कालः १/१
42004 3015 1205 Sktdocs-4.2.4; AVG-4.2.4 लुबविशेषे । लुप् १/१ अविशेषे ७/१
42005 3542 1206 Sktdocs-4.2.5; AVG-4.2.5 संज्ञायां श्रवणाश्वत्थाभ्याम्‌ । संज्ञायाम् ७/१ श्रवणाश्वत्थाभ्याम् ५/२
42006 1936 1207 Sktdocs-4.2.6; AVG-4.2.6 द्वंद्वाच्छः । द्वन्द्वात् ५/१ छः १/१
42007 1905 1208 Sktdocs-4.2.7; AVG-4.2.7 दृष्ट्अं साम । दृष्टम् १/१ साम १/१
42008 1035 1209 Sktdocs-4.2.8; AVG-4.2.8 कलेर्ढक् । कलेर्ढक्
42009 3143 1210 Sktdocs-4.2.9; AVG-4.2.9 वामदेवाड्ड्यड्ड्यौ । वामदेवात् ५/१ ड्यड्ड्यौ १/२
42010 2319 1211 Sktdocs-4.2.10; AVG-4.2.10 परिवृतो रथः । परिवृतः १/१ रथः १/१
42011 2349 1212 Sktdocs-4.2.11; AVG-4.2.11 पाण्डुकम्बलादिनिः । पाण्डुकम्बलात् ५/१ इनिः १/१
42012 1977 1213 Sktdocs-4.2.12; AVG-4.2.12 द्वैपवैयाघ्रादञ् । द्वैपवैयाघ्रात् ५/१ अञ् १/१
42013 1173 1214 Sktdocs-4.2.13; AVG-4.2.13 कौमारापूर्ववचने । कौमार (लुप्तप्रथमान्तनिर्देशः) अपूर्ववचने ७/१
42014 1621 1215 Sktdocs-4.2.14; AVG-4.2.14 तत्रोद्धृतममत्रेभ्यः । तत्र ०/० उद्धृतम् १/१ अमत्रेभ्यः ५/३
42015 3828 1216 Sktdocs-4.2.15; AVG-4.2.15 स्थण्डिलाच्छयितरि व्रते । स्थण्डिलात् ५/१ शयितरि ७/१ व्रते ७/१
42016 3566 1217 Sktdocs-4.2.16; AVG-4.2.16 संस्कृतं भक्षाः । संस्कृतम् १/१ भक्षाः १/३
42017 3418 1218 Sktdocs-4.2.17; AVG-4.2.17 शूलोखाद्यत्‌ । शूलोखात् ५/१ यत् १/१
42018 1831 1219 Sktdocs-4.2.18; AVG-4.2.18 दध्नष्ठक् । दध्नः ५/१ ठक् १/१
42019 732 1220 Sktdocs-4.2.19; AVG-4.2.19 उदश्वितोऽन्यतरस्याम् । उदश्वितः ५/१ अन्यतरस्याम् ७/१
42020 1232 1222 Sktdocs-4.2.20; AVG-4.2.20 क्षीराड्ढञ् । क्षीरात् ५/१ ढञ् १/१
42021 3709 1223 Sktdocs-4.2.21; AVG-4.2.21 साऽस्मिन् पौर्णमासीति (संज्ञायाम्) । सा १/१ अस्मिन् ७/१ पौर्णमासि १/१ इति ०/० (संज्ञायाम्)
42022 472 1224 Sktdocs-4.2.22; AVG-4.2.22 आग्रहायण्यश्वत्थाट्ठक् । आग्रहायण्यश्वत्थात् ५/१ ठक् १/१
42023 3215 1225 Sktdocs-4.2.23; AVG-4.2.23 विभाषा फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः । विभाषा १/१ फाल्गुनीश्रवणाकार्त्तिकीचैत्रीभ्यः ५/३
42024 3710 1226 Sktdocs-4.2.24; AVG-4.2.24 साऽस्य देवता । सा १/१ अस्य ६/१ देवता १/१
42025 1044 1227 Sktdocs-4.2.25; AVG-4.2.25 कस्येत्‌ । कस्य ६/१ इत् १/१
42026 3409 1228 Sktdocs-4.2.26; AVG-4.2.26 शुक्राद्घन् । शुक्रात् ५/१ घन् १/१
42027 300 1229 Sktdocs-4.2.27; AVG-4.2.27 अपोनप्त्रपान्नप्तृभ्यां घः । अपोनप्त्रपान्नप्तृभ्याम् ५/२ घः १/१
42028 1437 1230 Sktdocs-4.2.28; AVG-4.2.28 छ च । छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
42029 2760 1231 Sktdocs-4.2.29; AVG-4.2.29 महेन्द्राद्घाणौ च । महेन्द्रात् ५/१ घाणौ १/२ च ०/०
42030 3796 1232 Sktdocs-4.2.30; AVG-4.2.30 सोमाट्ट्यण् । सोमात् ५/१ ट्यण् १/१
42031 3144 1233 Sktdocs-4.2.31; AVG-4.2.31 वाय्वृतुपित्रुषसो यत्‌ । वाय्वृतुपित्रुषसः ५/१ यत् १/१
42032 1924 1235 Sktdocs-4.2.32; AVG-4.2.32 द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधाच्छ च । द्यावापृथिवीशुनासीरमरुत्वदग्नीषोमवास्तोष्पतिगृहमेधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
42033 26 1236 Sktdocs-4.2.33; AVG-4.2.33 अग्नेर्ढक् । अग्नेः ५/१ ढक् १/१
42034 1070 1237 अतिदेशः Sktdocs-4.2.34; AVG-4.2.34 कालेभ्यो भववत्‌ । कालेभ्यः ५/३ भववत् ०/०
42035 2758 1238 Sktdocs-4.2.35; AVG-4.2.35 महाराजप्रोष्ठपदाट्ठञ् । महाराजप्रोष्ठपदात् ५/१ ठञ् १/१
42036 2374 1242 Sktdocs-4.2.36; AVG-4.2.36 पितृव्यमातुलमातामहपितामहाः । पितृव्यमातुलमातामहपितामहाः १/३
42037 1705 1243 Sktdocs-4.2.37; AVG-4.2.37 तस्य समूहः । तस्य ६/१ समूहः १/१
42038 2668 1244 Sktdocs-4.2.38; AVG-4.2.38 भिक्षाऽऽदिभ्योऽण् । भिक्षाऽऽदिभ्यः ५/३ अण् १/१
42039 1321 1246 Sktdocs-4.2.39; AVG-4.2.39 गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ् । गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजात् ५/१ वुञ् १/१
42040 1163 1248 Sktdocs-4.2.40; AVG-4.2.40 केदाराद्यञ् च । केदारात् ५/१ यञ् १/१ च ०/०
42041 1565 1249 Sktdocs-4.2.41; AVG-4.2.41 ठञ् कवचिनश्च । ठञ् १/१ कवचिनः ५/१ च ०/०
42042 2633 1250 Sktdocs-4.2.42; AVG-4.2.42 ब्राह्मणमाणववाडवाद्यन् । ब्राह्मणमाणववाडवात् ५/१ यन् १/१
42043 1344 1251 Sktdocs-4.2.43; AVG-4.2.43 ग्रामजनबन्धुसहायेभ्यः तल् । ग्रामजनबन्धुसहायेभ्यः ५/३ तल् १/१
42044 199 1253 Sktdocs-4.2.44; AVG-4.2.44 अनुदात्तादेरञ् । अनुदात्तादेः ५/१ अञ् १/१
42045 1248 1254 Sktdocs-4.2.45; AVG-4.2.45 खण्डिकादिभ्यश्च । खण्डिकादिभ्यः ५/३ च ०/०
42046 1397 1255 अतिदेशः Sktdocs-4.2.46; AVG-4.2.46 चरणेभ्यो धर्मवत्‌ । चरणेभ्यः ५/३ धर्मवत् ०/०
42047 52 1256 Sktdocs-4.2.47; AVG-4.2.47 अचित्तहस्तिधेनोष्ठक् । अचित्तहस्तिधेनोः ५/१ ठक् १/१
42048 1166 1257 Sktdocs-4.2.48; AVG-4.2.48 केशाश्वाभ्यां यञ्छावन्यतरस्याम् । केशाश्वाभ्याम् ५/२ यञ्छौ १/२ अन्यतरस्याम् ७/१
42049 2370 1258 Sktdocs-4.2.49; AVG-4.2.49 पाशादिभ्यो यः । पाशादिभ्यः ५/३ यः १/१
42050 1252 1259 Sktdocs-4.2.50; AVG-4.2.50 खलगोरथात्‌ । खलगोरथात् ५/१
42051 656 1260 Sktdocs-4.2.51; AVG-4.2.51 इनित्रकट्यचश्च । इनित्रकट्यचः १/३ च ०/०
42052 3268 1261 Sktdocs-4.2.52; AVG-4.2.52 विषयो देशे । विषयः १/१ देशे ७/१
42053 2918 1262 Sktdocs-4.2.53; AVG-4.2.53 राजन्यादिभ्यो वुञ् । राजन्यादिभ्यः ५/३ वुञ् १/१
42054 2702 1263 Sktdocs-4.2.54; AVG-4.2.54 भौरिक्याद्यैषुकार्यादिभ्यो विधल्भक्तलौ । भौरिक्याद्यैषुकार्यादिभ्यः ५/३ विधल्भक्तलौ १/२
42055 3792 1264 Sktdocs-4.2.55; AVG-4.2.55 सोऽस्यादिरिति च्छन्दसः प्रगाथेषु । सः १/१ अस्य ६/१ आदिः १/१ इति ०/० छन्दसः ५/१ प्रगाथेषु ७/३
42056 3523 1265 Sktdocs-4.2.56; AVG-4.2.56 संग्रामे प्रयोजनयोद्धृभ्यः । सङ्‍ग्रामे ७/१ प्रयोजनयोद्धृभ्यः ५/३
42057 1641 1266 Sktdocs-4.2.57; AVG-4.2.57 तदस्यां प्रहरणमिति क्रीडायाम् णः । तत् १/१ अस्याम् ७/१ प्रहरणम् १/१ इति ०/० क्रीडायाम् ७/१ णः १/१
42058 1356 1267 Sktdocs-4.2.58; AVG-4.2.58 घञः साऽस्यां क्रियेति ञः । घञः ५/१ सा १/१ अस्याम् ७/१ क्रिया १/१ इति ०/० ञः १/१
42059 1625 1269 Sktdocs-4.2.59; AVG-4.2.59 तदधीते तद्वेद । तत् २/१ अधीते (क्रियापदम्) तद्वेद २/१
42060 1199 1270 Sktdocs-4.2.60; AVG-4.2.60 क्रतूक्थादिसूत्रान्ताट्ठक् । क्रतूक्थादिसूत्रान्तात् ५/१ ठक् १/१
42061 1204 1271 Sktdocs-4.2.61; AVG-4.2.61 क्रमादिभ्यो वुन् । क्रमादिभ्यः ५/३ वुन् १/१
42062 217 1272 Sktdocs-4.2.62; AVG-4.2.62 अनुब्राह्मणादिनिः । अनुब्राह्मणात् ५/१ इनिः १/१
42063 3089 1273 Sktdocs-4.2.63; AVG-4.2.63 वसन्तादिभ्यष्ठक् । वसन्तादिभ्यः ५/३ ठक् १/१
42064 2562 1274 Sktdocs-4.2.64; AVG-4.2.64 प्रोक्ताल्लुक् । प्रोक्तात् ५/१ लुक् १/१
42065 3775 1277 Sktdocs-4.2.65; AVG-4.2.65 सूत्राच्च कोपधात्‌ । सूत्रात् ५/१ च ०/० कोपधात् ५/१
42066 1470 1278 Sktdocs-4.2.66; AVG-4.2.66 छन्दोब्राह्मणानि च तद्विषयाणि । छन्दोब्राह्मणानि १/३ च ०/० तद्विषयाणि १/३
42067 1633 1279 Sktdocs-4.2.67; AVG-4.2.67 तदस्मिन्नस्तीति देशे तन्नाम्नि । तत् १/१ अस्मिन् ७/१ अस्ति (क्रियापदम्) इति ०/० देशे ७/१ तन्नाम्नि ७/१
42068 1784 1280 Sktdocs-4.2.68; AVG-4.2.68 तेन निर्वृत्तम् । तेन ३/१ निर्वृत्तम् १/१
42069 1696 1281 Sktdocs-4.2.69; AVG-4.2.69 तस्य निवासः । तस्य ६/१ निवासः १/१
42070 133 1282 Sktdocs-4.2.70; AVG-4.2.70 अदूरभवश्च । अदूरभवः १/१ च ०/०
42071 940 1283 Sktdocs-4.2.71; AVG-4.2.71 ओरञ् । ओः ५/१ अञ् १/१
42072 2717 1284 Sktdocs-4.2.72; AVG-4.2.72 मतोश्च बह्वजङ्गात्‌ । मतोः ५/१ च ०/० बह्वजङ्गात् ५/१
42073 2612 1285 Sktdocs-4.2.73; AVG-4.2.73 बह्वचः कूपेषु । बह्वचः ५/१ कूपेषु ७/३
42074 726 1286 Sktdocs-4.2.74; AVG-4.2.74 उदक् च विपाशः । उदक् १/१ च ०/० विपाशः ५/१
42075 3505 1287 Sktdocs-4.2.75; AVG-4.2.75 संकलादिभ्यश्च । सङ्कलादिभ्यः ५/३ च ०/०
42076 3826 1288 Sktdocs-4.2.76; AVG-4.2.76 स्त्रीषु सौवीरसाल्वप्राक्षु । स्त्रीषु ७/३ सौवीरसाल्वप्राक्षु ७/३
42077 3769 1289 Sktdocs-4.2.77; AVG-4.2.77 सुवास्त्वादिभ्योऽण् । सुवास्त्वादिभ्यः ५/३ अण् १/१
42078 2959 1290 Sktdocs-4.2.78; AVG-4.2.78 रोणी । रोणी १/१
42079 1168 1291 Sktdocs-4.2.79; AVG-4.2.79 कोपधाच्च । कोपधात् ५/१ च ०/०
42080 3275 1292 Sktdocs-4.2.80; AVG-4.2.80 वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः । वुञ्छण्‍कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्यकक्ठकः १/३ अरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखिसंकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः
42081 1481 1293 Sktdocs-4.2.81; AVG-4.2.81 जनपदे लुप्‌ । जनपदे ७/१ लुप् १/१
42082 3066 1301 Sktdocs-4.2.82; AVG-4.2.82 वरणादिभ्यश्च । वरणादिभ्यः ५/३ च ०/०
42083 3373 1302 Sktdocs-4.2.83; AVG-4.2.83 शर्कराया वा । शर्करायाः ५/१ वा ०/०
42084 1563 1303 Sktdocs-4.2.84; AVG-4.2.84 ठक्छौ च । ठक्छौ १/२ च ०/०
42085 2105 1304 Sktdocs-4.2.85; AVG-4.2.85 नद्यां मतुप्‌ । नद्याम् ७/१ मतुप् १/१
42086 2732 1305 Sktdocs-4.2.86; AVG-4.2.86 मध्वादिभ्यश्च । मध्वादिभ्यः ५/३ च ०/०
42087 1113 1306 Sktdocs-4.2.87; AVG-4.2.87 कुमुदनडवेतसेभ्यो ड्मतुप्‌ । कुमुदनडवेतसेभ्यः ५/३ ड्‍मतुप् १/१
42088 2098 1307 Sktdocs-4.2.88; AVG-4.2.88 नडशादाड्ड्वलच् । नडशादात् ५/१ वलच् १/१
42089 3394 1308 Sktdocs-4.2.89; AVG-4.2.89 शिखाया वलच् । शिखाया ५/१ वलच् १/१
42090 712 1309 Sktdocs-4.2.90; AVG-4.2.90 उत्करादिभ्यश्छः । उत्करादिभ्यः ५/३ छः १/१
42091 2100 1310 Sktdocs-4.2.91; AVG-4.2.91 नडादीनां कुक् च । नडादीनाम् ६/३ कुक् १/१ च ०/०
42092 3430 1312 Sktdocs-4.2.92; AVG-4.2.92 शेषे । शेषे ७/१
42093 2935 1313 Sktdocs-4.2.93; AVG-4.2.93 राष्ट्रावारपाराद्घखौ । राष्ट्रावारपारात् ५/१ घखौ १/२
42094 1346 1314 Sktdocs-4.2.94; AVG-4.2.94 ग्रामाद्यखञौ । ग्रामात् ५/१ यखञौ १/२
42095 969 1315 Sktdocs-4.2.95; AVG-4.2.95 कत्त्र्यादिभ्यो ढकञ् । कत्त्र्यादिभ्यः ५/३ ढकञ् १/१
42096 1118 1316 Sktdocs-4.2.96; AVG-4.2.96 कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु । कुलकुक्षिग्रीवाभ्यः ५/३ श्वास्यलङ्कारेषु ७/३
42097 2107 1317 Sktdocs-4.2.97; AVG-4.2.97 नद्यादिभ्यो ढक् । नद्यादिभ्यः ५/३ ढक् १/१
42098 1823 1318 Sktdocs-4.2.98; AVG-4.2.98 दक्षिणापश्चात्पुरसस्त्यक् । दक्षिणापश्चात्पुरसः ५/१ त्यक् १/१
42099 1049 1319 Sktdocs-4.2.99; AVG-4.2.99 कापिश्याः ष्फक् । कापिश्याः ५/१ ष्फक् १/१
42100 2899 1320 Sktdocs-4.2.100; AVG-4.2.100 रंकोरमनुष्येऽण् च । रङ्कोः ५/१ अमनुष्ये ७/१ अण् १/१ च ०/०
42101 1928 1321 Sktdocs-4.2.101; AVG-4.2.101 द्युप्रागपागुदक्प्रतीचो यत्‌ । द्युप्रागपागुदक्प्रतीचः ५/१ यत् १/१
42102 974 1322 Sktdocs-4.2.102; AVG-4.2.102 कन्थायाष्ठक् । कन्थायाः ५/१ ठक् १/१
42103 3076 1323 Sktdocs-4.2.103; AVG-4.2.103 वर्णौ वुक् । वर्णौ ७/१ वुक् १/१
42104 402 1324 Sktdocs-4.2.104; AVG-4.2.104 अव्ययात्त्यप्‌ । अव्ययात् ५/१ त्यप् १/१
42105 927 1326 Sktdocs-4.2.105; AVG-4.2.105 ऐषमोह्यःश्वसोऽन्यतरस्याम् । ऐषमोह्यःश्वसः ५/१ अन्यतरस्याम् ७/१
42106 1742 1327 Sktdocs-4.2.106; AVG-4.2.106 तीररूप्योत्तरपदादञ्ञौ । तीररूप्योत्तरपदात् ५/१ अञ्ञौ १/२
42107 1855 1328 Sktdocs-4.2.107; AVG-4.2.107 दिक्पूर्वपदादसंज्ञायां ञः । दिक्पूर्वपदात् ५/१ असंज्ञायाम् ७/१ ञः १/१
42108 2725 1329 Sktdocs-4.2.108; AVG-4.2.108 मद्रेभ्योऽञ् । मद्रेभ्यः ५/३ अञ् १/१
42109 745 1330 Sktdocs-4.2.109; AVG-4.2.109 उदीच्यग्रामाच्च बह्वचोऽन्तोदात्तात्‌ । उदीच्यग्रामात् ५/१ च ०/० बह्वचः ५/१ अन्तोदात्तात् ५/१
42110 2515 1331 Sktdocs-4.2.110; AVG-4.2.110 प्रस्थोत्तरपदपलद्यादिकोपधादण् । प्रस्थोत्तरपदपलद्यादिकोपधात् ५/१ अण् १/१
42111 966 1332 Sktdocs-4.2.111; AVG-4.2.111 कण्वादिभ्यो गोत्रे । कण्वादिभ्यः ५/३ गोत्रे ७/१
42112 616 1333 Sktdocs-4.2.112; AVG-4.2.112 इञश्च । इञः ५/१ च ०/०
42113 2033 1334 Sktdocs-4.2.113; AVG-4.2.113 न द्व्यचः प्राच्यभरतेषु । न ०/० द्‍व्यचः ५/१ प्राच्यभरतेषु ७/३
42114 3283 1337 Sktdocs-4.2.114; AVG-4.2.114 वृद्धाच्छः । वृद्धात् ५/१ छः १/१
42115 2649 1339 Sktdocs-4.2.115; AVG-4.2.115 भवतष्ठक्छसौ । भवतः ५/१ ठक्छसौ १/२
42116 1073 1340 Sktdocs-4.2.116; AVG-4.2.116 काश्यादिभ्यष्ठञ्ञिठौ । काश्यादिभ्यः ५/३ ठञ्ञिठौ १/२
42117 3150 1341 Sktdocs-4.2.117; AVG-4.2.117 वाहीकग्रामेभ्यश्च । वाहीकग्रामेभ्यः ५/३ च ०/०
42118 3257 1342 Sktdocs-4.2.118; AVG-4.2.118 विभाषोशीनरेषु । विभाषा १/१ उशीनरेषु ७/३
42119 944 1343 Sktdocs-4.2.119; AVG-4.2.119 ओर्देशे ठञ् । ओः ५/१ देशे ७/१ ठञ् १/१
42120 3285 1344 Sktdocs-4.2.120; AVG-4.2.120 वृद्धात्‌ प्राचाम् । वृद्धात् ५/१ प्राचाम् ६/३
42121 1990 1345 Sktdocs-4.2.121; AVG-4.2.121 धन्वयोपधाद्वुञ् । धन्वयोपधात् ५/१ वुञ् १/१
42122 2513 1346 Sktdocs-4.2.122; AVG-4.2.122 प्रस्थपुरवहान्ताच्च । प्रस्थपुरवहान्तात् ५/१ च ०/०
42123 2960 1347 Sktdocs-4.2.123; AVG-4.2.123 रोपधेतोः प्राचाम् । रोपधेतोः ६/२ प्राचाम् ६/३
42124 1478 1348 Sktdocs-4.2.124; AVG-4.2.124 जनपदतदवध्योश्च । जनपदतदवध्योः ६/२ च ०/०
42125 390 1349 Sktdocs-4.2.125; AVG-4.2.125 अवृद्धादपि बहुवचनविषयात्‌ । अवृद्धात् ५/१ अपि ०/० बहुवचनविषयात् ५/१
42126 1176 1350 Sktdocs-4.2.126; AVG-4.2.126 क्अच्छाग्निवक्त्रगर्त्तोत्तरपदात्‌ । कच्छाग्निवक्‍त्रगर्त्तोत्तरपदात् ५/१
42127 2007 1351 Sktdocs-4.2.127; AVG-4.2.127 धूमादिभ्यश्च । धूमादिभ्यः ५/३ च ०/०
42128 2089 1352 Sktdocs-4.2.128; AVG-4.2.128 नगरात्‌ कुत्सनप्रावीण्ययोः । नगरात् ५/१ कुत्सनप्रावीण्ययोः ७/२
42129 343 1353 Sktdocs-4.2.129; AVG-4.2.129 अरण्यान्मनुष्ये । अरण्यात् ५/१ मनुष्ये ७/१
42130 3187 1354 Sktdocs-4.2.130; AVG-4.2.130 विभाषा कुरुयुगन्धराभ्याम् । विभाषा १/१ कुरुयुगन्धराभ्याम् ५/२
42131 2723 1355 Sktdocs-4.2.131; AVG-4.2.131 मद्रवृज्योः कन् । मद्रवृज्योः ६/२ कन् १/१
42132 1170 1356 Sktdocs-4.2.132; AVG-4.2.132 कोपधादण् । कोपधात् ५/१ अण् १/१
42133 958 1357 Sktdocs-4.2.133; AVG-4.2.133 कच्छादिभ्यश्च । कच्छादिभ्यः ५/३ च ०/०
42134 2736 1358 Sktdocs-4.2.134; AVG-4.2.134 मनुष्यतत्स्थयोर्वुञ् । मनुष्यतत्स्थयोः ७/२ वुञ् १/१
42135 274 1359 Sktdocs-4.2.135; AVG-4.2.135 अपदातौ साल्वात्‌ । अपदातौ ७/१ साल्वात् ५/१
42136 1327 1360 Sktdocs-4.2.136; AVG-4.2.136 गोयवाग्वोश्च । गोयवाग्वोः ७/२ च ०/०
42137 1278 1361 Sktdocs-4.2.137; AVG-4.2.137 गर्तोत्तरपदाच्छः । गर्तोत्तरपदात् ५/१ छः १/१
42138 1284 1362 Sktdocs-4.2.138; AVG-4.2.138 गहादिभ्यश्च । गहादिभ्यः ५/३ च ०/०
42139 2529 1363 Sktdocs-4.2.139; AVG-4.2.139 प्राचां कटादेः । प्राचाम् ६/३ कटादेः ५/१
42140 2925 1364 Sktdocs-4.2.140; AVG-4.2.140 राज्ञः क च । राज्ञः ६/१ क (लुप्तप्रथमान्तनिर्देशः) च ०/०
42141 3286 1365 Sktdocs-4.2.141; AVG-4.2.141 वृद्धादकेकान्तखोपधात्‌ । वृद्धात् ५/१ अकेकान्तखोपधात् ५/१
42142 973 1366 Sktdocs-4.2.142; AVG-4.2.142 कन्थापलदनगरग्रामह्रदोत्तरपदात्‌ । कन्थापलदनगरग्रामह्रदोत्तरपदात् ५/१
42143 2338 1367 Sktdocs-4.2.143; AVG-4.2.143 पर्वताच्च । पर्वतात् ५/१ च ०/०
42144 3246 1368 Sktdocs-4.2.144; AVG-4.2.144 विभाषाऽमनुष्ये । विभाषा १/१ अमनुष्ये ७/१
42145 1133 1369 Sktdocs-4.2.145; AVG-4.2.145 कृकणपर्णाद्भारद्वाजे । कृकणपर्णात् ५/१ भारद्वाजे ७/१
43001 2876 1370 Sktdocs-4.3.1; AVG-4.3.1 युष्मदस्मदोरन्यतरस्यां खञ् च । युष्मदस्मदोः ६/२ अन्यतरस्याम् ७/१ खञ् १/१ च ०/०
43002 1688 1371 Sktdocs-4.3.2; AVG-4.3.2 तस्मिन् नणि च युष्माकास्माकौ । तस्मिन् ७/१ अणि ७/१ च ०/० युष्माकास्माकौ १/२
43003 1675 1372 Sktdocs-4.3.3; AVG-4.3.3 तवकममकावेकवचने । तवकममकौ १/२ एकवचने ७/१
43004 358 1374 Sktdocs-4.3.4; AVG-4.3.4 अर्धाद्यत्‌ । अर्धात् ५/१ यत् १/१
43005 2307 1375 Sktdocs-4.3.5; AVG-4.3.5 परावराधमोत्तमपूर्वाच्च । परावराधमोत्तमपूर्वात् ५/१ च ०/०
43006 1854 1376 Sktdocs-4.3.6; AVG-4.3.6 दिक्पूर्वपदाट्ठञ् च । दिक्पूर्वपदात् ५/१ ठञ् १/१ च ०/०
43007 1343 1377 Sktdocs-4.3.7; AVG-4.3.7 ग्रामजनपदैकदेशादञ्ठञौ । ग्रामजनपदैकदेशात् ५/१ अञ्ठञौ १/२
43008 2730 1378 Sktdocs-4.3.8; AVG-4.3.8 मध्यान्मः । मध्यात् ५/१ मः १/१
43009 4 1379 Sktdocs-4.3.9; AVG-4.3.9 अ साम्प्रतिके । अ (लुप्तप्रथमान्तनिर्देशः) साम्प्रतिके ७/१
43010 1975 1380 Sktdocs-4.3.10; AVG-4.3.10 द्वीपादनुसमुद्रं यञ् । द्वीपात् ५/१ अनुसमुद्रम् ०/० यञ् १/१
43011 1065 1381 Sktdocs-4.3.11; AVG-4.3.11 कालाट्ठञ् । कालात् ५/१ ठञ् १/१
43012 3451 1382 Sktdocs-4.3.12; AVG-4.3.12 श्राद्धे शरदः । श्राद्धे ७/१ शरदः ५/१
43013 3219 1383 Sktdocs-4.3.13; AVG-4.3.13 विभाषा रोगातपयोः । विभाषा १/१ रोगातपयोः ७/२
43014 2203 1384 Sktdocs-4.3.14; AVG-4.3.14 निशाप्रदोषाभ्यां च । निशाप्रदोषाभ्याम् ५/२ च ०/०
43015 3466 1385 Sktdocs-4.3.15; AVG-4.3.15 श्वसस्तुट् च । श्वसः ५/१ तुट् १/१ च ०/०
43016 3555 1387 Sktdocs-4.3.16; AVG-4.3.16 संधिवेलाऽऽद्यृतुनक्षत्रेभ्योऽण् । संधिवेलाऽऽद्यृतुनक्षत्रेभ्यः ५/३ अण् १/१
43017 2548 1388 Sktdocs-4.3.17; AVG-4.3.17 प्रावृष एण्यः । प्रावृषः ५/१ एण्यः १/१
43018 3081 1389 Sktdocs-4.3.18; AVG-4.3.18 वर्षाभ्यष्ठक् । वर्षाभ्यः ५/१ ठक् १/१
43019 1446 3450 Sktdocs-4.3.19; AVG-4.3.19 छन्दसि ठञ् । छन्दसि ७/१ ठञ् १/१
43020 3088 3451 Sktdocs-4.3.20; AVG-4.3.20 वसन्ताच्च । वसन्तात् ५/१ च ०/०
43021 3959 3452 Sktdocs-4.3.21; AVG-4.3.21 हेमन्ताच्च । हेमन्तात् ५/१ च ०/०
43022 3679 1390 Sktdocs-4.3.22; AVG-4.3.22 सर्वत्राण् च तलोपश्च । सर्वत्र ०/० च ०/० तलोपः १/१ च ०/०
43023 3721 1391 Sktdocs-4.3.23; AVG-4.3.23 सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यष्ट्युट्युलौ तुट् च । सायंचिरम्प्राह्णेप्रगेऽव्ययेभ्यः ५/३ ट्युट्युलौ १/२ तुट् १/१ च ०/०
43024 3213 1392 Sktdocs-4.3.24; AVG-4.3.24 विभाषा पूर्वाह्णापराह्णाभ्याम् । विभाषा १/१ पूर्वाह्णापराह्णाभ्याम् ५/२
43025 1614 1393 Sktdocs-4.3.25; AVG-4.3.25 तत्र जातः । तत्र ०/० जातः १/१
43026 2549 1394 Sktdocs-4.3.26; AVG-4.3.26 प्रावृषष्ठप्‌ । प्रावृषः ५/१ ठप् १/१
43027 3541 1395 Sktdocs-4.3.27; AVG-4.3.27 संज्ञायां शरदो वुञ् । संज्ञायाम् ७/१ शरदः ५/१ वुञ् १/१
43028 2430 1401 Sktdocs-4.3.28; AVG-4.3.28 पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्कराद्वुन् । पूर्वाह्णापराह्णार्द्रामूलप्रदोषावस्करात् ५/१ वुन् १/१
43029 2275 1402 Sktdocs-4.3.29; AVG-4.3.29 पथः पन्थ च । पथः ६/१ पन्थ (लुप्तप्रथमान्तनिर्देशः) च ०/०
43030 328 1403 Sktdocs-4.3.30; AVG-4.3.30 अमावास्याया वा । अमावास्यायाः ५/१ वा ०/०
43031 2 1404 Sktdocs-4.3.31; AVG-4.3.31 अ च । अ (लुप्तप्रथमान्तनिर्देशः) च ०/०
43032 3739 1405 Sktdocs-4.3.32; AVG-4.3.32 सिन्ध्वपकराभ्यां कन् । सिन्ध्वपकराभ्याम् ५/२ कन् १/१
43033 82 1406 Sktdocs-4.3.33; AVG-4.3.33 अणञौ च । अणञौ १/२ च ०/०
43034 3448 1407 Sktdocs-4.3.34; AVG-4.3.34 श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलाल्लुक् । श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाऽषाढाबहुलात् ५/१ लुक् १/१
43035 3832 1410 Sktdocs-4.3.35; AVG-4.3.35 स्थानान्तगोशालखरशालाच्च । स्थानान्तगोशालखरशालात् ५/१ च ०/०
43036 3050 1411 Sktdocs-4.3.36; AVG-4.3.36 वत्सशालाऽभिजिदश्वयुक्छतभिषजो वा । वत्सशालाऽभिजिदश्वयुक्छतभिषजः ५/१ वा ०/०
43037 2087 1412 Sktdocs-4.3.37; AVG-4.3.37 नक्षत्रेभ्यो बहुलम् । नक्षत्रेभ्यः ५/३ बहुलम् १/१
43038 1140 1413 Sktdocs-4.3.38; AVG-4.3.38 कृतलब्धक्रीतकुशलाः । कृतलब्धक्रीतकुशलाः १/३
43039 2546 1414 Sktdocs-4.3.39; AVG-4.3.39 प्रायभवः । प्रायभवः १/१
43040 755 1415 Sktdocs-4.3.40; AVG-4.3.40 उपजानूपकर्णोपनीवेष्ठक् । उपजानूपकर्णोपनीवेः ५/१ ठक् १/१
43041 3557 1416 Sktdocs-4.3.41; AVG-4.3.41 संभूते । संभूते ७/१
43042 1171 1417 Sktdocs-4.3.42; AVG-4.3.42 कोशाड्ढञ् । कोशात् ५/१ ढञ् १/१
43043 1067 1418 Sktdocs-4.3.43; AVG-4.3.43 कालात्‌ साधुपुष्प्यत्पच्यमानेषु । कालात् ५/१ साधुपुष्प्यत्पच्यमानेषु ७/३
43044 809 1419 Sktdocs-4.3.44; AVG-4.3.44 उप्ते च । उप्ते ७/१ च ०/०
43045 585 1420 Sktdocs-4.3.45; AVG-4.3.45 आश्वयुज्या वुञ् । आश्वयुज्याः ५/१ वुञ् १/१
43046 1350 1421 Sktdocs-4.3.46; AVG-4.3.46 ग्रीष्मवसन्तादन्यतरस्याम् । ग्रीष्मवसन्तात् ५/१ अन्यतरस्याम् ७/१
43047 1906 1422 Sktdocs-4.3.47; AVG-4.3.47 देयमृणे । देयम् १/१ ऋणे ७/१
43048 1034 1423 Sktdocs-4.3.48; AVG-4.3.48 कलाप्यश्वत्थयवबुसाद्वुन् । कलाप्यश्वत्थयवबुसात् ५/१ वुन् १/१
43049 1351 1424 Sktdocs-4.3.49; AVG-4.3.49 ग्रीष्मावरसमाद्वुञ् । ग्रीष्मावरसमात् ५/१ वुञ् १/१
43050 3563 1425 Sktdocs-4.3.50; AVG-4.3.50 संवत्सराग्रहायणीभ्यां ठञ् च । संवत्सराग्रहायणीभ्याम् ५/२ ठञ् १/१ च ०/०
43051 3331 1426 Sktdocs-4.3.51; AVG-4.3.51 व्याहरति मृगः । व्याहरति (क्रियापदम्) मृगः १/१
43052 1640 1427 Sktdocs-4.3.52; AVG-4.3.52 तदस्य सोढम् । तत् १/१ अस्य ६/१ सोढम् १/१
43053 1618 1428 Sktdocs-4.3.53; AVG-4.3.53 तत्र भवः । तत्र ०/० भवः १/१
43054 1860 1429 Sktdocs-4.3.54; AVG-4.3.54 दिगादिभ्यो यत्‌ । दिगादिभ्यः ५/३ यत् १/१
43055 3369 1430 Sktdocs-4.3.55; AVG-4.3.55 शरीरावयवाच्च । शरीरावयवात् ५/१ च ०/०
43056 1902 1433 Sktdocs-4.3.56; AVG-4.3.56 दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ् । दृतिकुक्षिकलशिवस्त्यस्त्यहेः ५/१ ढञ् १/१
43057 1349 1434 Sktdocs-4.3.57; AVG-4.3.57 ग्रीवाभ्योऽण् च । ग्रीवाभ्यः ५/३ अण् १/१ च ०/०
43058 1276 1435 Sktdocs-4.3.58; AVG-4.3.58 गम्भीराञ्ञ्यः । गम्भीरात् ५/१ ञ्यः १/१
43059 407 1436 Sktdocs-4.3.59; AVG-4.3.59 अव्ययीभावाच्च । अव्ययीभावात् ५/१ च ०/०
43060 239 1437 Sktdocs-4.3.60; AVG-4.3.60 अन्तःपूर्वपदाट्ठञ् । अन्तःपूर्वपदात् ५/१ ठञ् १/१
43061 1345 1440 Sktdocs-4.3.61; AVG-4.3.61 ग्रामात्‌ पर्यनुपूर्वात्‌ । ग्रामात् ५/१ पर्यनुपूर्वात् ५/१
43062 1517 1441 Sktdocs-4.3.62; AVG-4.3.62 जिह्वामूलाङ्गुलेश्छः । जिह्वामूलाङ्‍गुलेः ५/१ छः १/१
43063 3067 1442 Sktdocs-4.3.63; AVG-4.3.63 वर्गान्ताच्च । वर्गान्तात् ५/१ च ०/०
43064 413 1443 Sktdocs-4.3.64; AVG-4.3.64 अशब्दे यत्खावन्यतरस्याम् । अशब्दे ७/१ यत्खौ १/२ अन्यतरस्याम् ७/१
43065 989 1444 Sktdocs-4.3.65; AVG-4.3.65 कर्णललाटात्‌ कनलंकारे । कर्णललाटात् ५/१ कन् १/१ अलङ्कारे ७/१
43066 1704 1445 Sktdocs-4.3.66; AVG-4.3.66 तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः । तस्य ६/१ व्याख्याने ७/१ इति ०/० च ०/० व्याख्यातव्यनाम्नः ५/१
43067 2614 1446 Sktdocs-4.3.67; AVG-4.3.67 बह्वचोऽन्तोदात्ताट्ठञ् । बह्वचः ५/१ अन्तोदात्ताट्ठञ् ५/१
43068 1198 1447 Sktdocs-4.3.68; AVG-4.3.68 क्रतुयज्ञेभ्यश्च । क्रतुयज्ञेभ्यः ५/३ च ०/०
43069 163 1448 Sktdocs-4.3.69; AVG-4.3.69 अध्यायेष्वेवर्षेः । अध्यायेषु ७/३ एव ०/० ऋषेः ५/१
43070 2442 1449 Sktdocs-4.3.70; AVG-4.3.70 पौरोडाशपुरोडाशात् ष्ठन् । पौरोडाशपुरोडाशात् ५/१ ष्ठन् १/१
43071 1459 1450 Sktdocs-4.3.71; AVG-4.3.71 छन्दसो यदणौ । छन्दसः ५/१ यदणौ १/२
43072 1981 1451 Sktdocs-4.3.72; AVG-4.3.72 द्व्यजृद्ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्याताट्ठक् । द्‍व्यजृद्‍ब्राह्मणर्क्प्रथमाध्वरपुरश्चरणनामाख्यातात् ५/१ ठक् १/१
43073 88 1452 Sktdocs-4.3.73; AVG-4.3.73 अणृगयनादिभ्यः । अण् १/१ ऋगयनादिभ्यः ५/३
43074 1599 1453 Sktdocs-4.3.74; AVG-4.3.74 तत आगतः । तत ०/० आगतः १/१
43075 1564 1454 Sktdocs-4.3.75; AVG-4.3.75 ठगायस्थानेभ्यः । ठक् १/१ आयस्थानेभ्यः ५/३
43076 3410 1455 Sktdocs-4.3.76; AVG-4.3.76 शुण्डिकादिभ्योऽण् । शुण्डिकादिभ्यः ५/३ अण् १/१
43077 3167 1456 Sktdocs-4.3.77; AVG-4.3.77 विद्यायोनिसंबन्धेभ्यो वुञ् । विद्यायोनिसंबन्धेभ्यः ५/३ वुञ् १/१
43078 856 1457 Sktdocs-4.3.78; AVG-4.3.78 ऋतष्ठञ् । ऋतः ५/१ ठञ् १/१
43079 2373 1458 Sktdocs-4.3.79; AVG-4.3.79 पितुर्यच्च । पितुः ५/१ यत् १/१ च ०/०
43080 1315 1459 Sktdocs-4.3.80; AVG-4.3.80 गोत्रादङ्कवत्‌ । गोत्रात् ५/१ अङ्कवत् ०/०
43081 3955 1461 Sktdocs-4.3.81; AVG-4.3.81 हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः । हेतुमनुष्येभ्यः ५/३ अन्यतरस्याम् ७/१ रूप्यः १/१
43082 2749 1462 Sktdocs-4.3.82; AVG-4.3.82 मयट् च । मयट् ५/१ च ०/०
43083 2491 1463 Sktdocs-4.3.83; AVG-4.3.83 प्रभवति । प्रभवति (क्रियापदम्)
43084 3164 1464 Sktdocs-4.3.84; AVG-4.3.84 विदूराञ्ञ्यः । विदूरात् ५/१ ञ्यः १/१
43085 1646 1465 Sktdocs-4.3.85; AVG-4.3.85 तद्गच्छति पथिदूतयोः । तत् १/१ गच्छति (क्रियापदम्) पथिदूतयोः ७/२
43086 309 1466 Sktdocs-4.3.86; AVG-4.3.86 अभिनिष्क्रामति द्वारम् । अभिनिष्क्रामति (क्रियापदम्) द्वारम् १/१
43087 149 1467 Sktdocs-4.3.87; AVG-4.3.87 अधिकृत्य कृते ग्रन्थे । अधिकृत्य ०/० कृते ७/१ ग्रन्थे ७/१
43088 3402 1468 Sktdocs-4.3.88; AVG-4.3.88 शिशुक्रन्दयमसभद्वंद्वेन्द्रजननादिभ्यश्छः । शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यः ५/३ छः १/१
43089 3790 1469 Sktdocs-4.3.89; AVG-4.3.89 सोऽस्य निवासः । सः १/१ अस्य ६/१ निवासः १/१
43090 305 1470 Sktdocs-4.3.90; AVG-4.3.90 अभिजनश्च । अभिजनः १/१ च ०/०
43091 561 1471 Sktdocs-4.3.91; AVG-4.3.91 आयुधजीविभ्यश्छः पर्वते । आयुधजीविभ्यः ५/३ छः १/१ पर्वते ७/१
43092 3350 1472 Sktdocs-4.3.92; AVG-4.3.92 शण्डिकादिभ्यो ञ्यः । शण्डिकादिभ्यः ५/३ ञ्यः १/१
43093 3738 1473 Sktdocs-4.3.93; AVG-4.3.93 सिन्धुतक्षशिलाऽऽदिभ्योऽणञौ । सिन्धुतक्षशिलाऽऽदिभ्यः ५/३ अणञौ १/२
43094 1762 1474 Sktdocs-4.3.94; AVG-4.3.94 तूदीशलातुरवर्मतीकूचवाराड्ढक्छण्ढञ्यकः । तूदीशलातुरवर्मतीकूचवारात् ५/१ ढक्छण्ढञ्यकः १/३
43095 2642 1475 Sktdocs-4.3.95; AVG-4.3.95 भक्तिः । भक्तिः १/१
43096 53 1476 Sktdocs-4.3.96; AVG-4.3.96 अचित्ताददेशकालाट्ठक् । अचित्तात् ५/१ अदेशकालात् ५/१ ठक् १/१
43097 2759 1477 Sktdocs-4.3.97; AVG-4.3.97 महाराजाट्ठञ् । महाराजात् ५/१ ठञ् १/१
43098 3146 1478 Sktdocs-4.3.98; AVG-4.3.98 वासुदेवार्जुनाभ्यां वुन् । वासुदेवार्जुनाभ्याम् ५/२ वुन् १/१
43099 1311 1479 Sktdocs-4.3.99; AVG-4.3.99 गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ् । गोत्रक्षत्रियाख्येभ्यः ५/३ बहुलम् १/१ वुञ् १/१
43100 1480 1480 Sktdocs-4.3.100; AVG-4.3.100 जनपदिनां जनपदवत्‌ सर्वं जनपदेन समानशब्दानां बहुवचने । जनपदिनाम् ६/३ जनपदवत् ०/० सर्वम् १/१ जनपदेन ३/१ समानशब्दानाम् ६/३ बहुवचने ७/१
43101 1787 1481 Sktdocs-4.3.101; AVG-4.3.101 तेन प्रोक्तम् । तेन ३/१ प्रोक्तम् १/१
43102 1730 1482 Sktdocs-4.3.102; AVG-4.3.102 तित्तिरिवरतन्तुखण्डिकोखाच्छण् । तित्तिरिवरतन्तुखण्डिकोखात् ५/१ छण् १/१
43103 1072 1483 Sktdocs-4.3.103; AVG-4.3.103 काश्यपकौशिकाभ्यामृषिभ्यां णिनिः । काश्यपकौशिकाभ्याम् ५/२ ऋषिभ्याम् ५/२ णिनिः १/१
43104 1033 1484 Sktdocs-4.3.104; AVG-4.3.104 कलापिवैशम्पायनान्तेवासिभ्यश्च । कलापिवैशम्पायनान्तेवासिभ्यः ५/३ च ०/०
43105 2391 1485 Sktdocs-4.3.105; AVG-4.3.105 पुराणप्रोक्तेषु ब्राह्मणकल्पेषु । पुराणप्रोक्तेषु ७/३ ब्राह्मणकल्पेषु ७/३
43106 3440 1486 Sktdocs-4.3.106; AVG-4.3.106 शौनकादिभ्यश्छन्दसि । शौनकादिभ्यः ५/३ छन्दसि ७/१
43107 959 1487 Sktdocs-4.3.107; AVG-4.3.107 कठचरकाल्लुक् । कठचरकात् ५/१ लुक् १/१
43108 1032 1488 Sktdocs-4.3.108; AVG-4.3.108 कलापिनोऽण् । कलापिनः ५/१ अण् १/१
43109 1438 1489 Sktdocs-4.3.109; AVG-4.3.109 छगलिनो ढिनुक् । छगलिनः ५/३ ढिनुक् १/१
43110 2367 1490 Sktdocs-4.3.110; AVG-4.3.110 पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः । पाराशर्यशिलालिभ्याम् ५/२ भिक्षुनटसूत्रयोः ७/२
43111 1023 1491 Sktdocs-4.3.111; AVG-4.3.111 कर्मन्दकृशाश्वादिनिः । कर्मन्दकृशाश्वात् ५/१ इनिः १/१
43112 1792 1492 Sktdocs-4.3.112; AVG-4.3.112 तेनैकदिक् । तेन ३/१ एकदिक् १/१
43113 1680 1493 Sktdocs-4.3.113; AVG-4.3.113 तसिश्च । तसिः १/१ च ०/०
43114 820 1494 Sktdocs-4.3.114; AVG-4.3.114 उरसो यच्च । उरसः ५/१ यत् १/१ च ०/०
43115 756 1495 Sktdocs-4.3.115; AVG-4.3.115 उपज्ञाते । उपज्ञाते ७/१
43116 1141 1496 Sktdocs-4.3.116; AVG-4.3.116 कृते ग्रन्थे । कृते ७/१ ग्रन्थे ७/१
43117 3550 1497 Sktdocs-4.3.117; AVG-4.3.117 संज्ञायाम् । संज्ञायाम् ७/१
43118 1122 1498 Sktdocs-4.3.118; AVG-4.3.118 कुलालादिभ्यो वुञ् । कुलालादिभ्यः ५/३ वुञ् १/१
43119 1235 1499 Sktdocs-4.3.119; AVG-4.3.119 क्षुद्राभ्रमरवटरपादपादञ् । क्षुद्राभ्रमरवटरपादपात् ५/१ अञ् १/१
43120 1708 1500 Sktdocs-4.3.120; AVG-4.3.120 तस्येदम् । तस्य ६/१ इदम् १/१
43121 2906 1501 Sktdocs-4.3.121; AVG-4.3.121 रथाद्यत्‌ । रथात् ५/१ यत् १/१
43122 2270 1502 Sktdocs-4.3.122; AVG-4.3.122 पत्त्रपूर्वादञ् । पत्त्रपूर्वात् ५/१ अञ् १/१
43123 2271 1503 Sktdocs-4.3.123; AVG-4.3.123 पत्त्राध्वर्युपरिषदश्च । पत्त्राध्वर्युपरिषदः ५/१ च ०/०
43124 3917 1504 Sktdocs-4.3.124; AVG-4.3.124 हलसीराट्ठक् । हलसीरात् ५/१ ठक् १/१
43125 1937 1505 Sktdocs-4.3.125; AVG-4.3.125 द्वंद्वाद्वुन् वैरमैथुनिकयोः । द्वन्द्वात् ५/१ वुन् १/१ वैरमैथुनिकयोः ७/२
43126 1313 1506 Sktdocs-4.3.126; AVG-4.3.126 गोत्रचरणाद्वुञ् । गोत्रचरणात् ५/१ वुञ् १/१
43127 3524 1507 Sktdocs-4.3.127; AVG-4.3.127 संघाङ्कलक्षणेष्वञ्यञिञामण् । संघाङ्कलक्षणेषु ७/३ अञ्यञिञाम् ६/३ अण् १/१
43128 3381 1508 Sktdocs-4.3.128; AVG-4.3.128 शाकलाद्वा । शाकलात् ५/१ वा ०/०
43129 1467 1509 Sktdocs-4.3.129; AVG-4.3.129 छन्दोगौक्थिकयाज्ञिकबह्वृचनटाञ्ञ्यः । छन्दोगौक्थिकयाज्ञिकबह्‍वृचनटात् ५/१ ञ्यः १/१
43130 2029 1510 Sktdocs-4.3.130; AVG-4.3.130 न दण्डमाणवान्तेवासिषु । न ०/० दण्डमाणवान्तेवासिषु ७/३
43131 2953 1511 Sktdocs-4.3.131; AVG-4.3.131 रैवतिकादिभ्यश्छः । रैवतिकादिभ्यः ५/३ छः १/१
43132 1172 1512 Sktdocs-4.3.132; AVG-4.3.132 कौपिञ्जलहास्तिपदादण् । कौपिञ्जलहास्तिपदात् ५/१ अण् १/१
43133 516 1513 Sktdocs-4.3.133; AVG-4.3.133 आथर्वणिकस्येकलोपश्च । आथर्वणिकस्येकलोपः च ०/०
43134 1703 1514 Sktdocs-4.3.134; AVG-4.3.134 तस्य विकारः । तस्य ६/१ विकारः १/१
43135 382 1515 Sktdocs-4.3.135; AVG-4.3.135 अवयवे च प्राण्योषधिवृक्षेभ्यः । अवयवे ७/१ च ०/० प्राण्योषधिवृक्षेभ्यः ५/३
43136 2624 1516 Sktdocs-4.3.136; AVG-4.3.136 बिल्वादिभ्योऽण् । बिल्वादिभ्यः ५/३ अण् १/१
43137 1169 1517 Sktdocs-4.3.137; AVG-4.3.137 कोपधाच्च । कोपधात् ५/१ च ०/०
43138 1802 1518 Sktdocs-4.3.138; AVG-4.3.138 त्रपुजतुनोः षुक् । त्रपुजतुनोः ६/२ षुक् १/१
43139 941 1519 Sktdocs-4.3.139; AVG-4.3.139 ओरञ् । ओः ५/१ अञ् १/१
43140 200 1520 Sktdocs-4.3.140; AVG-4.3.140 अनुदात्तादेश्च । अनुदात्तादेः ५/१ च ०/०
43141 2341 1521 Sktdocs-4.3.141; AVG-4.3.141 पलाशादिभ्यो वा । पलाशादिभ्यः ५/३ वा ०/०
43142 3365 1522 Sktdocs-4.3.142; AVG-4.3.142 शम्याष्ट्लञ् । शम्याः ५/१ ट्लञ् १/१
43143 2750 1523 Sktdocs-4.3.143; AVG-4.3.143 मयड्वैतयोर्भाषायामभक्ष्याच्छादनयोः । मयट् १/१ वा ०/० एतयोः ७/२ भाषायाम् ७/१ अभक्ष्याच्छादनयोः ७/२
43144 2178 1524 Sktdocs-4.3.144; AVG-4.3.144 नित्यं वृद्धशरादिभ्यः । नित्यम् १/१ वृद्धशरादिभ्यः ५/३
43145 1329 1525 Sktdocs-4.3.145; AVG-4.3.145 गोश्च पुरीषे । गोः ५/१ च ०/० पुरीषे ७/१
43146 2376 1526 Sktdocs-4.3.146; AVG-4.3.146 पिष्टाच्च । पिष्टात् ५/१ च ०/०
43147 3528 1527 Sktdocs-4.3.147; AVG-4.3.147 संज्ञायां कन् । संज्ञायाम् ७/१ कन् १/१
43148 3341 1528 Sktdocs-4.3.148; AVG-4.3.148 व्रीहेः पुरोडाशे । व्रीहेः ५/१ पुरोडाशे ७/१
43149 428 1529 Sktdocs-4.3.149; AVG-4.3.149 असंज्ञायां तिलयवाभ्याम्‌ । असंज्ञायाम् ७/१ तिलयवाभ्याम् ५/२
43150 1979 3453 Sktdocs-4.3.150; AVG-4.3.150 द्व्यचश्छन्दसि । द्‍व्यचः ५/१ छन्दसि ७/१
43151 2239 3454 Sktdocs-4.3.151; AVG-4.3.151 नोत्वद्वर्ध्रबिल्वात्‌ । नः ०/० उत्वद्वर्द्‍ध्रबिल्वात् ५/१
43152 1714 1530 Sktdocs-4.3.152; AVG-4.3.152 तालादिभ्योऽण् । तालादिभ्यः ५/३ अण् १/१
43153 1500 1531 Sktdocs-4.3.153; AVG-4.3.153 जातरूपेभ्यः परिमाणे । जातरूपेभ्यः ५/३ परिमाणे ७/१
43154 2537 1532 Sktdocs-4.3.154; AVG-4.3.154 प्राणिरजतादिभ्योऽञ् । प्राणिरजतादिभ्यः ५/३ अञ् १/१
43155 1552 1533 Sktdocs-4.3.155; AVG-4.3.155 ञितश्च तत्प्रत्ययात्‌ । ञितः ५/१ च ०/० तत्प्रत्ययात् ५/१
43156 1211 1534 Sktdocs-4.3.156; AVG-4.3.156 क्रीतवत्‌ परिमाणात्‌ । क्रीतवत् ०/० परिमाणात् ५/१
43157 827 1535 Sktdocs-4.3.157; AVG-4.3.157 उष्ट्राद्वुञ् । उष्ट्रात् ५/१ वुञ् १/१
43158 816 1536 Sktdocs-4.3.158; AVG-4.3.158 उमोर्णयोर्वा । उमोर्णयोः ६/२ वा ०/०
43159 907 1537 Sktdocs-4.3.159; AVG-4.3.159 एण्या ढञ् । एण्याः ५/१ ढञ् १/१
43160 1324 1538 Sktdocs-4.3.160; AVG-4.3.160 गोपयसोर्यत्‌ । गोपयसोः ६/२ यत् ५/१
43161 1932 1539 Sktdocs-4.3.161; AVG-4.3.161 द्रोश्च । द्रोः ५/१ च ०/०
43162 2772 1540 Sktdocs-4.3.162; AVG-4.3.162 माने वयः । माने ७/१ वयः १/१
43163 2571 1541 Sktdocs-4.3.163; AVG-4.3.163 फले लुक् । फले ७/१ लुक् १/१
43164 2565 1542 Sktdocs-4.3.164; AVG-4.3.164 प्लक्षादिभ्योऽण् । प्लक्षादिभ्यः ५/३ अण् १/१
43165 1488 1544 Sktdocs-4.3.165; AVG-4.3.165 जम्ब्वा वा । जम्ब्वाः ५/१ वा ०/०
43166 3014 1545 Sktdocs-4.3.166; AVG-4.3.166 लुप् च । लुप् १/१ च ०/०
43167 3909 1546 Sktdocs-4.3.167; AVG-4.3.167 हरीतक्यादिभ्यश्च । हरीतक्यादिभ्यः ५/३ च ०/०
43168 955 1547 Sktdocs-4.3.168; AVG-4.3.168 कंसीयपरशव्ययोर्यञञौ लुक् च । कंसीयपरशव्ययोः ६/२ यञञौ १/२ लुक् १/१ च ०/०
44001 2528 1548 अधिकारः 44001-44074 Sktdocs-4.4.1; AVG-4.4.1 प्राग्वहतेष्ठक् । प्राक् ०/० वहते ५/१ ठक् १/१
44002 1783 1550 Sktdocs-4.4.2; AVG-4.4.2 तेन दीव्यति खनति जयति जितम् । तेन ३/१ दीव्यति (क्रियापदम्) खनति (क्रियापदम्) जयति (क्रियापदम्) जितम् १/१
44003 3567 1551 Sktdocs-4.4.3; AVG-4.4.3 संस्कृतम् । संस्कृतम् १/१
44004 1120 1552 Sktdocs-4.4.4; AVG-4.4.4 कुलत्थकोपधादण् । कुलत्थकोपधात् ५/१ अण् १/१
44005 1673 1553 Sktdocs-4.4.5; AVG-4.4.5 तरति । तरति (क्रियापदम्)
44006 1325 1554 Sktdocs-4.4.6; AVG-4.4.6 गोपुच्छाट्ठञ् । गोपुच्छात् ५/१ ठञ् १/१
44007 2248 1555 Sktdocs-4.4.7; AVG-4.4.7 नौद्व्यचष्ठन् । नौद्‍व्यचः ५/१ ठन् १/१
44008 1398 1556 Sktdocs-4.4.8; AVG-4.4.8 चरति । चरति (क्रियापदम्)
44009 461 1557 Sktdocs-4.4.9; AVG-4.4.9 आकर्षात् ष्ठल् । आकर्षात् ५/१ ष्ठल् १/१
44010 2334 1558 Sktdocs-4.4.10; AVG-4.4.10 पर्पादिभ्यः ष्ठन् । पर्पादिभ्यः ५/३ ष्ठन् १/१
44011 3462 1559 Sktdocs-4.4.11; AVG-4.4.11 श्वगणाट्ठञ्च । श्वगणात् ५/१ ठञ् १/१ च ०/०
44012 3305 1562 Sktdocs-4.4.12; AVG-4.4.12 वेतनादिभ्यो जीवति । वेतनादिभ्यः ५/३ जीवति (क्रियापदम्)
44013 3094 1563 Sktdocs-4.4.13; AVG-4.4.13 वस्नक्रयविक्रयाट्ठन् । वस्नक्रयविक्रयात् ५/१ ठन् १/१
44014 563 1564 Sktdocs-4.4.14; AVG-4.4.14 आयुधाच्छ च । आयुधात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
44015 3907 1565 Sktdocs-4.4.15; AVG-4.4.15 हरत्युत्सङ्गादिभ्यः । हरति (क्रियापदम्) उत्सङ्गादिभ्यः ५/३
44016 2655 1566 Sktdocs-4.4.16; AVG-4.4.16 भस्त्राऽऽदिभ्यः ष्ठन् । भस्त्राऽऽदिभ्यः ५/३ ष्ठन् १/१
44017 3224 1567 Sktdocs-4.4.17; AVG-4.4.17 विभाषा विवधवीवधात्‌ । विभाषा १/१ विवधवीवधात् ५/१
44018 92 1568 Sktdocs-4.4.18; AVG-4.4.18 अण् कुटिलिकायाः । अण् १/१ कुटिलिकायाः ५/१
44019 2199 1569 Sktdocs-4.4.19; AVG-4.4.19 निर्वृत्तेऽक्षद्यूतादिभ्यः । निर्वृत्ते ७/१ अक्षद्यूतादिभ्यः ५/३
44020 1187 1570 Sktdocs-4.4.20; AVG-4.4.20 क्त्रेर्मम् नित्यं । क्‍त्रेः ५/१ मप् १/१ नित्यम् १/१
44021 278 1571 Sktdocs-4.4.21; AVG-4.4.21 अपमित्ययाचिताभ्यां कक्कनौ । अपमित्ययाचिताभ्याम् ५/२ कक्कनौ १/२
44022 3565 1572 Sktdocs-4.4.22; AVG-4.4.22 संसृष्टे । संसृष्टे ७/१
44023 1426 1573 Sktdocs-4.4.23; AVG-4.4.23 चूर्णादिनिः । चूर्णात् ५/१ इनिः १/१
44024 2973 1574 Sktdocs-4.4.24; AVG-4.4.24 लवणाल्लुक् । लवणात् ५/१ लुक् १/१
44025 2790 1575 Sktdocs-4.4.25; AVG-4.4.25 मुद्गादण् । मुद्गात् ५/१ अण् १/१
44026 3321 1576 Sktdocs-4.4.26; AVG-4.4.26 व्यञ्जनैरुपसिक्ते । व्यञ्जनैः ३/३ उपसिक्ते ७/१
44027 933 1577 Sktdocs-4.4.27; AVG-4.4.27 ओजस्सहोऽम्भसा वर्तते । ओजःसहोम्भसा ३/१ वर्तते (क्रियापदम्)
44028 1600 1578 Sktdocs-4.4.28; AVG-4.4.28 तत् प्रत्यनुपूर्वमीपलोमकूलम् । तत् २/१ प्रत्यनुपूर्वम् २/१ ईपलोमकूलम् २/१
44029 2318 1579 Sktdocs-4.4.29; AVG-4.4.29 परिमुखं च । परिमुखम् २/१ च ०/०
44030 2496 1580 Sktdocs-4.4.30; AVG-4.4.30 प्रयच्छति गर्ह्यम् । प्रयच्छति (क्रियापदम्) गर्ह्यम् २/१
44031 1127 1581 Sktdocs-4.4.31; AVG-4.4.31 कुसीददशैकादशात्‌ ष्ठन्ष्ठचौ । कुसीददशैकादशात् ५/१ ष्ठन्ष्ठचौ १/२
44032 704 1582 Sktdocs-4.4.32; AVG-4.4.32 उञ्छति । उञ्छति (क्रियापदम्)
44033 2901 1583 Sktdocs-4.4.33; AVG-4.4.33 रक्षति । रक्षति (क्रियापदम्)
44034 3359 1584 Sktdocs-4.4.34; AVG-4.4.34 शब्ददर्दुरं करोति । शब्ददर्दुरम् २/१ करोति (क्रियापदम्)
44035 2254 1585 Sktdocs-4.4.35; AVG-4.4.35 पक्षिमत्स्यमृगान् हन्ति । पक्षिमत्स्यमृगान् २/३ हन्ति (क्रियापदम्)
44036 2313 1586 Sktdocs-4.4.36; AVG-4.4.36 परिपन्थं च तिष्ठति । परिपन्थम् २/१ च ०/० तिष्ठति (क्रियापदम्)
44037 2769 1587 Sktdocs-4.4.37; AVG-4.4.37 माथोत्तरपदपदव्यनुपदं धावति । माथोत्तरपदपदव्यनुपदम् २/१ धावति (क्रियापदम्)
44038 464 1588 Sktdocs-4.4.38; AVG-4.4.38 आक्रन्दाट्ठञ्च । आक्रन्दात् ५/१ ठञ् १/१ च ०/०
44039 2292 1589 Sktdocs-4.4.39; AVG-4.4.39 पदोत्तरपदं गृह्णाति । पदोत्तरपदम् २/१ गृह्णाति (क्रियापदम्)
44040 2462 1590 Sktdocs-4.4.40; AVG-4.4.40 प्रतिकण्ठार्थललामं च । प्रतिकण्ठार्थललामम् २/१ च ०/०
44041 1991 1591 Sktdocs-4.4.41; AVG-4.4.41 धर्मं चरति । धर्मम् २/१ चरति (क्रियापदम्)
44042 2465 1592 Sktdocs-4.4.42; AVG-4.4.42 प्रतिपथमेति ठंश्च । प्रतिपथम् २/१ एति (क्रियापदम्) ठन् १/१ च ०/०
44043 3628 1593 Sktdocs-4.4.43; AVG-4.4.43 समवायान् समवैति । समवायान् २/३ समवैति (क्रियापदम्)
44044 2321 1594 Sktdocs-4.4.44; AVG-4.4.44 परिषदो ण्यः । परिषदः ५/१ ण्यः १/१
44045 3786 1595 Sktdocs-4.4.45; AVG-4.4.45 सेनाया वा । सेनायाः ५/१ वा ०/०
44046 3540 1596 Sktdocs-4.4.46; AVG-4.4.46 संज्ञायां ललाटकुक्कुट्यौ पश्यति । संज्ञायाम् ७/१ ललाटकुक्‍कुट्यौ २/२ पश्यति (क्रियापदम्)
44047 1694 1597 Sktdocs-4.4.47; AVG-4.4.47 तस्य धर्म्यम् । तस्य ६/१ धर्म्यम् १/१
44048 94 1598 Sktdocs-4.4.48; AVG-4.4.48 अण् महिष्यादिभ्यः । अण् १/१ महिष्यादिभ्यः ५/३
44049 861 1599 Sktdocs-4.4.49; AVG-4.4.49 ऋतोऽञ् । ऋतः ५/१ अञ् १/१
44050 375 1600 Sktdocs-4.4.50; AVG-4.4.50 अवक्रयः । अवक्रयः १/१
44051 1636 1601 Sktdocs-4.4.51; AVG-4.4.51 तदस्य पण्यम् । तत् १/१ अस्य ६/१ पण्यम् १/१
44052 2972 1602 Sktdocs-4.4.52; AVG-4.4.52 लवणाट्ठञ् । लवणात् ५/१ ठञ् १/१
44053 1097 1603 Sktdocs-4.4.53; AVG-4.4.53 किशरादिभ्यः ष्ठन् । किशरादिभ्यः ५/३ ष्ठन् १/१
44054 3377 1604 Sktdocs-4.4.54; AVG-4.4.54 शलालुनोऽन्यतरस्याम् । शलालुनः ५/१ अन्यतरस्याम् ७/१
44055 3397 1605 Sktdocs-4.4.55; AVG-4.4.55 शिल्पम्‌ । शिल्पम् १/१
44056 2712 1606 Sktdocs-4.4.56; AVG-4.4.56 मड्डुकझर्झरादणन्यतरस्याम् । मड्‍डुकझर्झरात् ५/१ अण् १/१ अन्यतरस्याम् ७/१
44057 2516 1607 Sktdocs-4.4.57; AVG-4.4.57 प्रहरणम् । प्रहरणम् १/१
44058 2299 1608 Sktdocs-4.4.58; AVG-4.4.58 परश्वधाट्ठञ्च । परश्वधात् ५/१ ठञ् १/१ च ०/०
44059 3348 1609 Sktdocs-4.4.59; AVG-4.4.59 शक्तियष्ट्योरीकक् । शक्तियष्ट्‍योः ६/२ ईकक् १/१
44060 436 1610 Sktdocs-4.4.60; AVG-4.4.60 अस्तिनास्तिदिष्टं मतिः । अस्तिनास्तिदिष्टम् १/१ मतिः १/१
44061 3408 1611 Sktdocs-4.4.61; AVG-4.4.61 शीलम् । शीलम् १/१
44062 1439 1612 Sktdocs-4.4.62; AVG-4.4.62 छत्रादिभ्यो णः । छत्रादिभ्यः ५/३ णः १/१
44063 1029 1614 Sktdocs-4.4.63; AVG-4.4.63 कर्माध्ययने वृत्तम् । कर्म १/१ अध्ययने ७/१ वृत्तम् १/१
44064 2615 1615 Sktdocs-4.4.64; AVG-4.4.64 बह्वच्पूर्वपदाट्ठच् । बह्वच्पूर्वपदात् ५/१ ठच् १/१
44065 3939 1616 Sktdocs-4.4.65; AVG-4.4.65 हितं भक्षाः । हितम् १/१ भक्षाः १/३
44066 1634 1617 Sktdocs-4.4.66; AVG-4.4.66 तदस्मै दीयते नियुक्तम् । तत् १/१ अस्मै ४/१ दीयते (क्रियापदम्) नियुक्तम् १/१
44067 3449 1618 Sktdocs-4.4.67; AVG-4.4.67 श्राणामांसौदनाट्टिठन् । श्राणामांसौदनात् ५/१ टिठन् १/१
44068 2641 1619 Sktdocs-4.4.68; AVG-4.4.68 भक्तादणन्यतरस्याम् । भक्तात् ५/१ अण् १/१ अन्यतरस्याम् ७/१
44069 1617 1620 Sktdocs-4.4.69; AVG-4.4.69 तत्र नियुक्तः । तत्र ०/० नियुक्तः १/१
44070 22 1621 Sktdocs-4.4.70; AVG-4.4.70 अगारान्ताट्ठन् । अगारान्तात् ५/१ ठन् १/१
44071 162 1622 Sktdocs-4.4.71; AVG-4.4.71 अध्यायिन्यदेशकालात्‌ । अध्यायिनि ७/१ अदेशकालात् ५/१
44072 960 1623 Sktdocs-4.4.72; AVG-4.4.72 कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति । कठिनान्तप्रस्तारसंस्थानेषु ७/३ व्यवहरति (क्रियापदम्)
44073 2165 1624 Sktdocs-4.4.73; AVG-4.4.73 निकटे वसति । निकटे ७/१ वसति (क्रियापदम्)
44074 574 1625 Sktdocs-4.4.74; AVG-4.4.74 आवसथात् ष्ठल् । आवसथात् ५/१ ष्ठल् १/१
44075 2523 1626 अधिकारः 44075-51136 Sktdocs-4.4.75; AVG-4.4.75 प्राग्घिताद्यत्‌ । प्राक् ०/० हितात् ५/१ यत् १/१
44076 1655 1627 Sktdocs-4.4.76; AVG-4.4.76 तद्वहति रथयुगप्रासङ्गम् । तत् २/१ द्वहति (क्रियापदम्) रथयुगप्रासङ्गम् २/१
44077 2006 1628 Sktdocs-4.4.77; AVG-4.4.77 धुरो यड्ढकौ । धुरः ५/१ यड्‍ढकौ १/२
44078 1245 1630 Sktdocs-4.4.78; AVG-4.4.78 खः सर्वधुरात्‌ । खः १/१ सर्वधुरात् ५/१
44079 880 1631 Sktdocs-4.4.79; AVG-4.4.79 एकधुराल्लुक् च । एकधुरात् ५/१ लुक् १/१ च ०/०
44080 3343 1632 Sktdocs-4.4.80; AVG-4.4.80 शकटादण् । शकटात् ५/१ अण् १/१
44081 3918 1633 Sktdocs-4.4.81; AVG-4.4.81 हलसीराट्ठक् । हलसीरात् ५/१ ठक् १/१
44082 3535 1634 Sktdocs-4.4.82; AVG-4.4.82 संज्ञायां जन्याः । संज्ञायाम् ७/१ जन्याः ५/१
44083 3169 1635 Sktdocs-4.4.83; AVG-4.4.83 विध्यत्यधनुषा । विध्यति (क्रियापदम्) अधनुषा ३/१
44084 1987 1636 Sktdocs-4.4.84; AVG-4.4.84 धनगणं लब्धा । धनगणम् २/१ लब्धा १/१
44085 256 1637 Sktdocs-4.4.85; AVG-4.4.85 अन्नाण्णः । अन्नात् ५/१ णः १/१
44086 3085 1638 Sktdocs-4.4.86; AVG-4.4.86 वशं गतः । वशम् २/१ गतः १/१
44087 2282 1639 Sktdocs-4.4.87; AVG-4.4.87 पदमस्मिन् दृश्यम्‌ । पदम् १/१ अस्मिन् ७/१ दृश्यम् १/१
44088 2792 1640 Sktdocs-4.4.88; AVG-4.4.88 मूलमस्याबर्हि । मूलम् १/१ अस्य ६/१ आबर्हि १/१
44089 3536 1641 Sktdocs-4.4.89; AVG-4.4.89 संज्ञायां धेनुष्या । संज्ञायाम् ७/१ धेनुष्या १/१
44090 1305 1642 Sktdocs-4.4.90; AVG-4.4.90 गृहपतिना संयुक्ते ञ्यः । गृहपतिना ३/१ संयुक्ते ७/१ ञ्यः १/१
44091 2249 1643 Sktdocs-4.4.91; AVG-4.4.91 नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु । नौवयोधर्मविषमूलमूलसीतातुलाभ्यः ५/३ तार्यतुल्यप्राप्यवध्यानाम्यसमसमितसम्मितेषु ७/३
44092 1992 1644 Sktdocs-4.4.92; AVG-4.4.92 धर्मपथ्यर्थन्यायादनपेते । धर्मपथ्यर्थन्यायात् ५/१ अनपेते ७/१
44093 1458 1645 Sktdocs-4.4.93; AVG-4.4.93 छन्दसो निर्मिते । छन्दसः ५/१ निर्मिते ७/१
44094 821 1646 Sktdocs-4.4.94; AVG-4.4.94 उरसोऽण् च । उरसः ५/१ अण् १/१ च ०/०
44095 3948 1647 Sktdocs-4.4.95; AVG-4.4.95 हृदयस्य प्रियः । हृदयस्य ६/१ प्रियः १/१
44096 2577 1648 Sktdocs-4.4.96; AVG-4.4.96 बन्धने चर्षौ । बन्धने ७/१ च ०/० ऋषौ ७/१
44097 2713 1649 Sktdocs-4.4.97; AVG-4.4.97 मतजनहलात्‌ करणजल्पकर्षेषु । मतजनहलात् ५/१ करणजल्पकर्षेषु ७/३
44098 1620 1650 Sktdocs-4.4.98; AVG-4.4.98 तत्र साधुः । तत्र ०/० साधुः १/१
44099 2463 1651 Sktdocs-4.4.99; AVG-4.4.99 प्रतिजनादिभ्यः खञ् । प्रतिजनादिभ्यः ५/३ खञ् १/१
44100 2640 1652 Sktdocs-4.4.100; AVG-4.4.100 भक्ताण्णः । भक्तात् ५/१ णः १/१
44101 2322 1653 Sktdocs-4.4.101; AVG-4.4.101 परिषदो ण्यः । परिषदः ५/१ ण्यः १/१
44102 970 1654 Sktdocs-4.4.102; AVG-4.4.102 कथाऽऽदिभ्यष्ठक् । कथाऽऽदिभ्यः ५/३ ठक् १/१
44103 1293 1655 Sktdocs-4.4.103; AVG-4.4.103 गुडादिभ्यष्ठञ् । गुडादिभ्यः ५/३ ठञ् १/१
44104 2281 1656 Sktdocs-4.4.104; AVG-4.4.104 पथ्यतिथिवसतिस्वपतेर्ढञ् । पथ्यतिथिवसतिस्वपतेः ५/१ ढञ् १/१
44105 3617 1657 Sktdocs-4.4.105; AVG-4.4.105 सभाया यः । सभायाः ५/१ यः १/१
44106 1574 3455 Sktdocs-4.4.106; AVG-4.4.106 ढश्छन्दसि । ढः १/१ छन्दसि ७/१
44107 3634 1658 Sktdocs-4.4.107; AVG-4.4.107 समानतीर्थे वासी । समानतीर्थे ७/१ वासी १/१
44108 3636 1659 Sktdocs-4.4.108; AVG-4.4.108 समानोदरे शयित ओ चोदात्तः । समानोदरे ७/१ शयितः १/१ ओ (लुप्तप्रथमान्तनिर्देशः) च ०/० उदात्तः १/१
44109 3794 1660 Sktdocs-4.4.109; AVG-4.4.109 सोदराद्यः । सोदरात् ५/१ यः १/१
44110 2653 3456 Sktdocs-4.4.110; AVG-4.4.110 भवे छन्दसि । भवे ७/१ छन्दसि ७/१
44111 2354 3457 Sktdocs-4.4.111; AVG-4.4.111 पाथोनदीभ्यां ड्यण् । पाथोनदीभ्याम् ५/२ ड्यण् १/१
44112 3308 3458 Sktdocs-4.4.112; AVG-4.4.112 वेशन्तहिमवद्भ्यामण् । वेशन्तहिमवद्‍भ्याम् ५/२ अण् १/१
44113 3861 3459 Sktdocs-4.4.113; AVG-4.4.113 स्रोतसो विभाषा ड्यड्ड्यौ । स्रोतसः ५/१ विभाषा १/१ ड्यड्ड्यौ १/२
44114 3578 3460 Sktdocs-4.4.114; AVG-4.4.114 सगर्भसयूथसनुताद्यन् । सगर्भसयूथसनुतात् ५/१ यन् १/१
44115 1745 3461 Sktdocs-4.4.115; AVG-4.4.115 तुग्राद्घन् । तुग्रात् ५/१ घन् १/१
44116 30 3462 Sktdocs-4.4.116; AVG-4.4.116 अग्राद्यत्‌ । अग्रात् ५/१ यत् १/१
44117 1355 3463 Sktdocs-4.4.117; AVG-4.4.117 घच्छौ च । घच्छौ १/२ च ०/०
44118 3653 3464 Sktdocs-4.4.118; AVG-4.4.118 समुद्राभ्राद्घः । समुद्राभ्रात् ५/१ घः १/१
44119 2581 3465 Sktdocs-4.4.119; AVG-4.4.119 बर्हिषि दत्तम् । बर्हिषि ७/१ दत्तम् १/१
44120 1895 3466 Sktdocs-4.4.120; AVG-4.4.120 दूतस्य भागकर्मणी । दूतस्य ६/१ भागकर्मणी १/२
44121 2902 3467 Sktdocs-4.4.121; AVG-4.4.121 रक्षोयातूनां हननी । रक्षोयातूनाम् ६/३ हननी १/१
44122 2951 3468 Sktdocs-4.4.122; AVG-4.4.122 रेवतीजगतीहविष्याभ्यः प्रशस्ये । रेवतीजगतीहविष्याभ्यः ५/३ प्रशस्ये ७/१
44123 432 3469 Sktdocs-4.4.123; AVG-4.4.123 असुरस्य स्वम् । असुरस्य ६/१ स्वम् १/१
44124 2774 3470 Sktdocs-4.4.124; AVG-4.4.124 मायायामण् । मायायाम् ७/१ अण् १/१
44125 1656 3471 Sktdocs-4.4.125; AVG-4.4.125 तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः । तद्वान् १/१ आसाम् ६/३ उपधानः १/१ मन्त्रः १/१ इति ०/० इष्टकासु ७/३ लुक् १/१ च ०/० मतोः ६/१
44126 421 3472 Sktdocs-4.4.126; AVG-4.4.126 अश्विमानण् । अश्विमान् १/१ अण् १/१
44127 3065 3473 Sktdocs-4.4.127; AVG-4.4.127 वयस्यासु मूर्ध्नो मतुप्‌ । वयस्यासु ७/३ मूर्ध्नः ५/१ मतुप् १/१
44128 2721 3474 Sktdocs-4.4.128; AVG-4.4.128 मत्वर्थे मासतन्वोः । मत्वर्थे ७/१ मासतन्वोः ७/२
44129 2728 3475 Sktdocs-4.4.129; AVG-4.4.129 मधोर्ञ च । ४.१२९ मधोः ५/१ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/०
44130 932 3476 Sktdocs-4.4.130; AVG-4.4.130 ओजसोऽहनि यत्खौ । ओजसः ५/१ अहनि ७/१ यत्खौ १/२
44131 3309 3477 Sktdocs-4.4.131; AVG-4.4.131 वेशोयशआदेर्भगाद्यल् । वेशोयशआदेः ५/१ भगात् ५/१ यल् १/१
44132 1244 3478 Sktdocs-4.4.132; AVG-4.4.132 ख च । ख (लुप्तप्रथमान्तनिर्देशः) च ०/०
44133 2433 3479 Sktdocs-4.4.133; AVG-4.4.133 पूर्वैः कृतमिनियौ च । पूर्वैः ३/३ कृतम् १/१ इनियौ २/१ च ०/०
44134 139 3480 Sktdocs-4.4.134; AVG-4.4.134 अद्भिः संस्कृतम् । अद्भिः ३/३ संस्कृतम् १/१
44135 3703 3481 Sktdocs-4.4.135; AVG-4.4.135 सहस्रेण संमितौ घः । सहस्रेण ३/१ संमितौ ७/१ घः १/१
44136 2718 3482 Sktdocs-4.4.136; AVG-4.4.136 मतौ च । मतौ ७/१ च ०/०
44137 3795 3483 Sktdocs-4.4.137; AVG-4.4.137 सोममर्हति यः । सोमम् २/१ अर्हति (क्रियापदम्) यः १/१
44138 2753 3484 Sktdocs-4.4.138; AVG-4.4.138 मये च । मये ७/१ च ०/०
44139 2727 3485 Sktdocs-4.4.139; AVG-4.4.139 मधोः । मधोः ५/१
44140 3091 3486 Sktdocs-4.4.140; AVG-4.4.140 वसोः समूहे च । वसोः ५/१ समूहे ७/१ च ०/०
44141 2083 3487 Sktdocs-4.4.141; AVG-4.4.141 नक्षत्राद्घः । नक्षत्रात् ५/१ घः १/१
44142 3680 3488 Sktdocs-4.4.142; AVG-4.4.142 सर्वदेवात्‌ तातिल् । सर्वदेवात् ५/१ तातिल् १/१
44143 3400 3489 Sktdocs-4.4.143; AVG-4.4.143 शिवशमरिष्टस्य करे । शिवशमरिष्टस्य ६/१ करे ७/१
44144 2664 3490 Sktdocs-4.4.144; AVG-4.4.144 भावे च । भावे ७/१ च ०/०
51001 2519 1661 अधिकारः 51001-51017 Sktdocs-5.1.1; AVG-5.1.1 प्राक् क्रीताच्छः । प्राक् ०/० क्रीतात् ५/१ छः १/१
51002 695 1662 Sktdocs-5.1.2; AVG-5.1.2 उगवादिभ्योऽत्‌ । उगवादिभ्यः ५/३ यत् १/१
51003 981 1663 Sktdocs-5.1.3; AVG-5.1.3 कम्बलाच्च संज्ञायाम् । कम्बलात् ५/१ च ०/० संज्ञायाम् ७/१
51004 3238 1664 Sktdocs-5.1.4; AVG-5.1.4 विभाषा हविरपूपादिभ्यः । विभाषा १/१ हविरपूपादिभ्यः ५/३
51005 1691 1665 Sktdocs-5.1.5; AVG-5.1.5 तस्मै हितम् । तस्मै ४/१ हितम् १/१
51006 3370 1666 Sktdocs-5.1.6; AVG-5.1.6 शरीरावयवाद्यत्‌ । शरीरावयवात् ५/१ यत् १/१
51007 1253 1668 Sktdocs-5.1.7; AVG-5.1.7 खलयवमाषतिलवृषब्रह्मणश्च । खलयवमाषतिलवृषब्रह्मणः ५/१ च ०/०
51008 67 1669 Sktdocs-5.1.8; AVG-5.1.8 अजाविभ्यां थ्यन् । अजाविभ्याम् ७/१ थ्यन् १/१
51009 513 1670 Sktdocs-5.1.9; AVG-5.1.9 आत्मन्विश्वजनभोगोत्तरपदात्‌ खः । आत्मन्विश्वजनभोगोत्तरपदात् ५/१ खः १/१
51010 3685 1672 Sktdocs-5.1.10; AVG-5.1.10 सर्वपुरुषाभ्यां णढञौ । सर्वपुरुषाभ्याम् ५/२ णढञौ १/२
51011 2762 1673 Sktdocs-5.1.11; AVG-5.1.11 माणवचरकाभ्यां खञ् । माणवचरकाभ्याम् ५/२ खञ् १/१
51012 1627 1674 Sktdocs-5.1.12; AVG-5.1.12 तदर्थं विकृतेः प्रकृतौ । तदर्थम् १/१ विकृतेः ५/१ प्रकृतौ ७/१
51013 1440 1675 Sktdocs-5.1.13; AVG-5.1.13 छदिरुपधिबलेः ढञ् । छदिरुपधिबलेः ५/१ ढञ् १/१
51014 872 1676 Sktdocs-5.1.14; AVG-5.1.14 ऋषभोपानहोर्ञ्यः । ऋषभोपानहोः ६/२ ञ्यः १/१
51015 1402 1677 Sktdocs-5.1.15; AVG-5.1.15 चर्म्मणोऽञ् । चर्म्मणः ६/१ अञ् १/१
51016 1635 1678 Sktdocs-5.1.16; AVG-5.1.16 तदस्य तदस्मिन् स्यादिति । तत् १/१ अस्य ६/१ तत् १/१ अस्मिन् ७/१ स्यात् (क्रियापदम्) इति ०/०
51017 2310 1679 Sktdocs-5.1.17; AVG-5.1.17 परिखाया ढञ् । परिखायाः ५/१ ढञ् १/१
51018 2527 1680 अधिकारः 51018-51114 Sktdocs-5.1.18; AVG-5.1.18 प्राग्वतेष्ठञ् । प्राक् ०/० वतेः ५/१ ठञ् १/१
51019 570 1681 अधिकारः 51019-51063 Sktdocs-5.1.19; AVG-5.1.19 आर्हादगोपुच्छसंख्यापरिमाणाट्ठक् । आ ०/० अर्हात् ५/१ अगोपुच्छसंख्यापरिमाणात् ५/१ ठक् १/१
51020 430 1682 Sktdocs-5.1.20; AVG-5.1.20 असमासे निष्कादिभ्यः । असमासे ७/१ निष्कादिभ्यः ५/३
51021 3353 1686 Sktdocs-5.1.21; AVG-5.1.21 शताच्च ठन्यतावशते । शतात् ५/१ च ०/० ठन्यतौ १/२ अशते ७/१
51022 3511 1687 Sktdocs-5.1.22; AVG-5.1.22 संख्याया अतिशदन्तायाः कन् । संख्याया ५/१ अतिशदन्तायाः ५/१ कन् १/१
51023 3047 1688 Sktdocs-5.1.23; AVG-5.1.23 वतोरिड्वा । वतोः ५/१ इट् १/१ वा ०/०
51024 3152 1689 Sktdocs-5.1.24; AVG-5.1.24 विंशतित्रिंशद्भ्यां ड्वुन्नसंज्ञायाम्‌ । विंशतित्रिंशद्‍भ्याम् ७/१ ड्‍वुन् १/१ असंज्ञायाम् ७/१
51025 954 1690 Sktdocs-5.1.25; AVG-5.1.25 कंसाट्टिठन् । कंसात् ५/१ टिठन् १/१
51026 3416 1691 Sktdocs-5.1.26; AVG-5.1.26 शूर्पादञन्यतरस्याम् । शूर्पात् ५/१ अञ् १/१ अन्यतरस्याम् ७/१
51027 3351 1692 Sktdocs-5.1.27; AVG-5.1.27 शतमानविंशतिकसहस्रवसनादण् । शतमानविंशतिकसहस्रवसनात् ५/१ अण् १/१
51028 159 1693 Sktdocs-5.1.28; AVG-5.1.28 अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम् । अध्यर्धपूर्वद्विगोः ५/१ लुक् १/१ असंज्ञायाम् ७/१
51029 3186 1694 Sktdocs-5.1.29; AVG-5.1.29 विभाषा कार्षापणसहस्राभ्याम् । विभाषा १/१ कार्षापणसहस्राभ्याम् ५/२
51030 1961 1695 Sktdocs-5.1.30; AVG-5.1.30 द्वित्रिपूर्वान्निष्कात्‌ । द्वित्रिपूर्वात् ५/१ निष्कात् ५/१
51031 2625 1696 Sktdocs-5.1.31; AVG-5.1.31 बिस्ताच्च । बिस्तात् ५/१ च ०/०
51032 3151 1697 Sktdocs-5.1.32; AVG-5.1.32 विंशतिकात्‌ खः । विंशतिकात् ५/१ खः १/१
51033 1254 1698 Sktdocs-5.1.33; AVG-5.1.33 खार्या ईकन् । खार्याः ५/१ ईकन् १/१
51034 2267 1699 Sktdocs-5.1.34; AVG-5.1.34 पणपादमाषशतादत्‌ । पणपादमाषशतात् ५/१ यत् १/१
51035 3385 1700 Sktdocs-5.1.35; AVG-5.1.35 शाणाद्वा । शाणात् ५/१ वा ०/०
51036 1960 1701 Sktdocs-5.1.36; AVG-5.1.36 द्वित्रिपूर्वादण् च । द्वित्रिपूर्वात् ५/१ अण् १/१ च ०/०
51037 1781 1702 Sktdocs-5.1.37; AVG-5.1.37 तेन क्रीतम् । तेन ३/१ क्रीतम् १/१
51038 1695 1704 Sktdocs-5.1.38; AVG-5.1.38 तस्य निमित्तं संयोगोत्पातौ । तस्य ६/१ निमित्तम् १/१ संयोगोत्पातौ १/२
51039 1322 1705 Sktdocs-5.1.39; AVG-5.1.39 गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्‌ । गोद्‍व्यचः ५/१ असंख्यापरिमाणाश्वादेः ५/१ यत् १/१
51040 2385 1706 Sktdocs-5.1.40; AVG-5.1.40 पुत्राच्छ च । पुत्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
51041 3686 1707 Sktdocs-5.1.41; AVG-5.1.41 सर्वभूमिपृथिवीभ्यामणञौ । सर्वभूमिपृथिवीभ्याम् ५/२ अणञौ १/२
51042 1709 1708 Sktdocs-5.1.42; AVG-5.1.42 तस्येश्वरः । तस्य ६/१ इश्वरः १/१
51043 1619 1709 Sktdocs-5.1.43; AVG-5.1.43 तत्र विदित इति च । तत्र ०/० विदितः १/१ इति ०/० च ०/०
51044 3022 1710 Sktdocs-5.1.44; AVG-5.1.44 लोकसर्वलोकाट्ठञ् । लोकसर्वलोकात् ५/१ ठञ् १/१
51045 1702 1711 Sktdocs-5.1.45; AVG-5.1.45 तस्य वापः । तस्य ६/१ वापः १/१
51046 2351 1712 Sktdocs-5.1.46; AVG-5.1.46 पात्रात् ष्ठन् । पात्रात् ५/१ ष्ठन् १/१
51047 1630 1713 Sktdocs-5.1.47; AVG-5.1.47 तदस्मिन् वृद्ध्यायलाभशुल्कोपदा दीयते । तत् १/१ अस्मिन् ७/१ वृद्ध्यायलाभशुल्कोपदाः १/३ दीयते (क्रियापदम्)
51048 2414 1714 Sktdocs-5.1.48; AVG-5.1.48 पूरणार्धाट्ठन् । पूरणार्धात् ५/१ ठन् १/१
51049 2659 1715 Sktdocs-5.1.49; AVG-5.1.49 भागाद्यच्च । भागात् ५/१ यत् १/१ च ०/०
51050 1647 1716 Sktdocs-5.1.50; AVG-5.1.50 तद्धरति वहत्यावहति भाराद्वंशादिभ्यः । तद् २/१ हरति (क्रियापदम्) वहति (क्रियापदम्) आवहति (क्रियापदम्) भारात् ५/१ वंशादिभ्यः ५/३
51051 3095 1717 Sktdocs-5.1.51; AVG-5.1.51 वस्नद्रव्याभ्यां ठन्कनौ । वस्नद्रव्याभ्याम् ५/२ ठन्कनौ १/२
51052 3668 1718 Sktdocs-5.1.52; AVG-5.1.52 सम्भवत्यवहरति पचति । सम्भवति (क्रियापदम्) अवहरति (क्रियापदम्) पचति (क्रियापदम्)
51053 493 1719 Sktdocs-5.1.53; AVG-5.1.53 आढकाचितपात्रात्‌ खोऽन्यतरयाम् । आढकाचितपात्रात् ५/१ खः १/१ अन्यतरयाम् ७/१
51054 1949 1720 Sktdocs-5.1.54; AVG-5.1.54 द्विगोष्ठंश्च । द्विगोः ५/१ ष्ठन् १/१ च ०/०
51055 1123 1721 Sktdocs-5.1.55; AVG-5.1.55 कुलिजाल्लुक्खौ च । कुलिजात् ५/१ लुक्खौ १/२ च ०/०
51056 3791 1722 Sktdocs-5.1.56; AVG-5.1.56 सोऽस्यांशवस्नभृतयः । सः १/१ अस्य ६/१ अंशवस्नभृतयः १/३
51057 1637 1723 Sktdocs-5.1.57; AVG-5.1.57 तदस्य परिमाणम् । तत् १/१ अस्य ६/१ परिमाणम् १/१
51058 3516 1724 Sktdocs-5.1.58; AVG-5.1.58 संख्यायाः संज्ञासंघसूत्राध्ययनेषु । संख्यायाः ५/१ संज्ञासङ्‍घसूत्राध्ययनेषु ७/३
51059 2255 1725 Sktdocs-5.1.59; AVG-5.1.59 पङ्क्तिविंशतित्रिंशत्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् । पङ्‍क्तिविंशतित्रिंशच्चत्वारिंशत्पञ्चाशत्षष्टिसप्तत्यशीतिनवतिशतम् १/१
51060 2258 1726 Sktdocs-5.1.60; AVG-5.1.60 पञ्चद्दशतौ वर्गे वा । पञ्चद्दशतौ १/२ वर्गे ७/१ वा ०/०
51061 3605 3491 Sktdocs-5.1.61; AVG-5.1.61 सप्तनोऽञ् छन्दसि । सप्तनः ५/१ अञ् १/१ छन्दसि ७/१
51062 1804 1727 Sktdocs-5.1.62; AVG-5.1.62 त्रिंशच्चत्वारिंशतोर्ब्राह्मणे संज्ञायां डण् । त्रिंशच्चत्वारिंशतोः ६/२ ब्राह्मणे ७/१ संज्ञायाम् ७/१ डण् १/१
51063 1645 1728 Sktdocs-5.1.63; AVG-5.1.63 तद् अर्हति । तत् २/१ अर्हति (क्रियापदम्)
51064 1475 1729 Sktdocs-5.1.64; AVG-5.1.64 छेदादिभ्यो नित्यम् । छेदादिभ्यः ५/३ नित्यम् १/१
51065 3407 1730 Sktdocs-5.1.65; AVG-5.1.65 शीर्षच्छेदाद्यच्च । शीर्षच्छेदात् ५/१ यत् १/१ च ०/०
51066 1827 1731 Sktdocs-5.1.66; AVG-5.1.66 दण्डादिभ्यः । दण्डादिभ्यः ५/३
51067 1443 3492 Sktdocs-5.1.67; AVG-5.1.67 छन्दसि च । छन्दसि ७/१ च ०/०
51068 2352 1732 Sktdocs-5.1.68; AVG-5.1.68 पात्राद्घंश्च । पात्रात् ५१ घन् १/१ च ०/०
51069 961 1733 Sktdocs-5.1.69; AVG-5.1.69 कडङ्गरदक्षिणाच्छ च । कडङ्गरदक्षिणात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
51070 3836 1734 Sktdocs-5.1.70; AVG-5.1.70 स्थालीबिलात्‌ । स्थालीबिलात् ५/१
51071 2820 1735 Sktdocs-5.1.71; AVG-5.1.71 यज्ञर्त्विग्भ्यां घखञौ । यज्ञर्त्विग्भ्याम् ५/२ घखञौ १/२
51072 2366 1736 Sktdocs-5.1.72; AVG-5.1.72 पारायणतुरायणचान्द्रायणं वर्तयति । पारायणतुरायणचान्द्रायणम् २/१ वर्तयति (क्रियापदम्)
51073 3564 1737 Sktdocs-5.1.73; AVG-5.1.73 संशयमापन्नः । संशयम् २/१ आपन्नः १/१
51074 2896 1738 Sktdocs-5.1.74; AVG-5.1.74 योजनं गच्छति । योजनम् २/१ गच्छति (क्रियापदम्)
51075 2276 1739 Sktdocs-5.1.75; AVG-5.1.75 पथः ष्कन् । पथः ५/१ ष्कन् १/१
51076 2295 1740 Sktdocs-5.1.76; AVG-5.1.76 पन्थो ण नित्यम् । पन्थः ५/३ ण (लुप्तप्रथमान्तनिर्देशः) नित्यम् १/१
51077 714 1741 Sktdocs-5.1.77; AVG-5.1.77 उत्तरपथेनाहृतं च । उत्तरपथेन ३/१ आहृतम् १/१ च ०/०
51078 1066 1742 अधिकारः 51078-51098 Sktdocs-5.1.78; AVG-5.1.78 कालात्‌ । कालात् ५/१
51079 1785 1743 Sktdocs-5.1.79; AVG-5.1.79 तेन निर्वृत्तम् । तेन ३/१ निर्वृत्तम् १/१
51080 1669 1744 Sktdocs-5.1.80; AVG-5.1.80 तमधीष्टो भृतो भूतो भावी । तम् २/१ अधीष्टः १/१ भृतः १/१ भूतः १/१ भावी १/१
51081 2776 1745 Sktdocs-5.1.81; AVG-5.1.81 मासाद्वयसि यत्खञौ । मासात् ५/१ वयसि ७/१ यत्खञौ १/२
51082 1946 1746 Sktdocs-5.1.82; AVG-5.1.82 द्विगोर्यप्‌ । द्विगोः ५/१ यप् १/१
51083 3477 1747 Sktdocs-5.1.83; AVG-5.1.83 षण्मासाण्ण्यच्च । षण्मासात् ५/१ ण्यत् १/१ च ०/०
51084 383 1748 Sktdocs-5.1.84; AVG-5.1.84 अवयसि ठंश्च । अवयसि ७/१ ठन् १/१ च ०/०
51085 3638 1749 Sktdocs-5.1.85; AVG-5.1.85 समायाः खः । समायाः ५/१ खः १/१
51086 1948 1750 Sktdocs-5.1.86; AVG-5.1.86 द्विगोर्वा । द्विगोः ५/१ वा ०/०
51087 2930 1751 Sktdocs-5.1.87; AVG-5.1.87 रात्र्यहस्संवत्सराच्च । रात्र्यहस्संवत्सरात् ५/१ च ०/०
51088 3083 1753 Sktdocs-5.1.88; AVG-5.1.88 वर्षाल्लुक् च । वर्षात् ५/१ लुक् १/१ च ०/०
51089 1418 1755 Sktdocs-5.1.89; AVG-5.1.89 चित्तवति नित्यम् । चित्तवति ७/१ नित्यम् १/१
51090 3480 1756 Sktdocs-5.1.90; AVG-5.1.90 षष्टिकाः षष्टिरात्रेण पच्यन्ते । षष्टिकाः १/३ षष्टिरात्रेण ३/१ पच्यन्ते (क्रियापदम्)
51091 3049 3493 Sktdocs-5.1.91; AVG-5.1.91 वत्सरान्ताच्छश्छन्दसि । वत्सरान्तात् ५/१ छः १/१ छन्दसि ७/१
51092 3657 3494 Sktdocs-5.1.92; AVG-5.1.92 सम्परिपूर्वात्‌ ख च । सम्परिपूर्वात् ५/१ ख (लुप्तप्रथमान्तनिर्देशः) च ०/०
51093 1786 1757 Sktdocs-5.1.93; AVG-5.1.93 तेन परिजय्यलभ्यकार्यसुकरम् । तेन ३/१ परिजय्यलभ्यकार्यसुकरम् १/१
51094 1638 1758 Sktdocs-5.1.94; AVG-5.1.94 तदस्य ब्रह्मचर्यम् । तत् १/१ अस्य ६/१ ब्रह्मचर्यम् १/१
51095 1692 1759 Sktdocs-5.1.95; AVG-5.1.95 तस्य च दक्षिणा यज्ञाख्येभ्यः । तस्य ६/१ च ०/० दक्षिणा १/१ यज्ञाख्येभ्यः ५/३
51096 1613 1760 Sktdocs-5.1.96; AVG-5.1.96 तत्र च दीयते कार्यं भववत्‌ । तत्र ०/० च ०/० दीयते (क्रियापदम्) कार्यम् १/१ भववत् ०/०
51097 3333 1761 Sktdocs-5.1.97; AVG-5.1.97 व्युष्टादिभ्योऽण् । व्युष्टादिभ्यः ५/३ अण् १/१
51098 1788 1762 Sktdocs-5.1.98; AVG-5.1.98 तेन यथाकथाचहस्ताभ्यां णयतौ । तेन ३/१ यथाकथाचहस्ताभ्याम् ५/२ णयतौ १/२
51099 3659 1763 Sktdocs-5.1.99; AVG-5.1.99 सम्पादिनि । सम्पादिनि ७/१
51100 1027 1764 Sktdocs-5.1.100; AVG-5.1.100 कर्मवेषाद्यत् । कर्मवेषात् ५/१ यत् ५/१
51101 1690 1765 Sktdocs-5.1.101; AVG-5.1.101 तस्मै प्रभवति संतापादिभ्यः । तस्मै ४/१ प्रभवति (क्रियापदम्) संतापादिभ्यः ५/३
51102 2895 1766 Sktdocs-5.1.102; AVG-5.1.102 योगाद्यच्च । योगात् ५/१ यत् ५/१ च ०/०
51103 1007 1767 Sktdocs-5.1.103; AVG-5.1.103 कर्मण उकञ् । कर्मणः ५/१ उकञ् १/१
51104 3623 1768 Sktdocs-5.1.104; AVG-5.1.104 समयस्तदस्य प्राप्तम् । समयः १/१ तत् १/१ अस्य ६/१ प्राप्तम् १/१
51105 862 1769 Sktdocs-5.1.105; AVG-5.1.105 ऋतोरण् । ऋतोः ५/१ अण् १/१
51106 1442 3495 Sktdocs-5.1.106; AVG-5.1.106 छन्दसि घस् । छन्दसि ७/१ घस् १/१
51107 1068 1770 Sktdocs-5.1.107; AVG-5.1.107 कालाद्यत्‌ । कालात् ५/१ यत् १/१
51108 2452 1771 Sktdocs-5.1.108; AVG-5.1.108 प्रकृष्टे ठञ् । प्रकृष्टे ७/१ ठञ् १/१
51109 2499 1772 Sktdocs-5.1.109; AVG-5.1.109 प्रयोजनम् । प्रयोजनम् १/१
51110 3262 1773 Sktdocs-5.1.110; AVG-5.1.110 विशाखाऽऽषाढादण् मन्थदण्डयोः । विशाखाऽऽषाढात् ५/१ अण् १/१ मन्थदण्डयोः ७/२
51111 216 1774 Sktdocs-5.1.111; AVG-5.1.111 अनुप्रवचनादिभ्यश्छः । अनुप्रवचनादिभ्यः ५/३ छः १/१
51112 3637 1775 Sktdocs-5.1.112; AVG-5.1.112 समापनात्‌ सपूर्वपदात्‌ । समापनात् ५/१ सपूर्वपदात् ५/१
51113 925 1776 Sktdocs-5.1.113; AVG-5.1.113 ऐकागारिकट् चौरे । ऐकागारिकट् १/१ चौरे ७/१
51114 463 1777 Sktdocs-5.1.114; AVG-5.1.114 आकालिकडाद्यन्तवचने । आकालिकट् १/१ आद्यन्तवचने ७/१
51115 1782 1778 Sktdocs-5.1.115; AVG-5.1.115 तेन तुल्यं क्रिया चेद्वतिः । तेन ३/१ तुल्यम् १/१ क्रिया १/१ चेत् ०/० वतिः १/१
51116 1615 1779 Sktdocs-5.1.116; AVG-5.1.116 तत्र तस्येव । तत्र ०/० तस्य ६/१ इव ०/०
51117 1628 1780 Sktdocs-5.1.117; AVG-5.1.117 तदर्हम् । तत् २/१ अर्हम् १/१
51118 782 3496 Sktdocs-5.1.118; AVG-5.1.118 उपसर्गाच्छन्दसि धात्वर्थे । उपसर्गात् ५/१ छन्दसि ७/१ धात्वर्थे ७/१
51119 1700 1781 Sktdocs-5.1.119; AVG-5.1.119 तस्य भावस्त्वतलौ । तस्य ६/१ भावः १/१ त्वतलौ १/२
51120 458 1782 अधिकारः 51120-51136 Sktdocs-5.1.120; AVG-5.1.120 आ च त्वात्‌ । आ ०/० च ०/० त्वात् ५/१
51121 2036 1783 Sktdocs-5.1.121; AVG-5.1.121 न नञ्पूर्वात्तत्पुरुषादचतुरसंगतलवणवटयुधकतरसलसेभ्यः । न ०/० नञ्पूर्वात् ५/१ तत्पुरुषात् ५/१ अचतुरसंगतलवणवटयुधकतरसलसेभ्यः ५/३
51122 2436 1784 Sktdocs-5.1.122; AVG-5.1.122 पृथ्वादिभ्य इमनिज्वा । पृथ्वादिभ्यः ५/३ इमनिच् १/१ वा ०/
51123 3071 1787 Sktdocs-5.1.123; AVG-5.1.123 वर्णदृढादिभ्यः ष्यञ् च । वर्णदृढादिभ्यः ५/३ ष्यञ् १/१ च ०/०
51124 1294 1788 Sktdocs-5.1.124; AVG-5.1.124 गुणवचनब्राह्मणादिभ्यः कर्मणि च । गुणवचनब्राह्मणादिभ्यः ५/३ कर्मणि ७/१ च ०/०
51125 3811 1790 Sktdocs-5.1.125; AVG-5.1.125 स्तेनाद्यन्नलोपश्च । स्तेनात् ५/१ यत् १/१ नलोपः १/१ च ०/०
51126 3576 1791 Sktdocs-5.1.126; AVG-5.1.126 सख्युर्यः । सख्युः ५/१ यः १/१
51127 977 1792 Sktdocs-5.1.127; AVG-5.1.127 कपिज्ञात्योर्ढक् । कपिज्ञात्योः ६/२ ढक् १/१
51128 2272 1793 Sktdocs-5.1.128; AVG-5.1.128 पत्यन्तपुरोहितादिभ्यो यक् । पत्यन्तपुरोहितादिभ्यः ५/३ यक् १/१
51129 2536 1794 Sktdocs-5.1.129; AVG-5.1.129 प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ् । प्राणभृज्जातिवयोवचनोद्गात्रादिभ्यः ५/३ अञ् १/१
51130 3935 1795 Sktdocs-5.1.130; AVG-5.1.130 हायनान्तयुवादिभ्योऽण् । हायनान्तयुवादिभ्यः ५/३ अण् १/१
51131 602 1796 Sktdocs-5.1.131; AVG-5.1.131 इगन्ताच्च लघुपूर्वात्‌ । इगन्तात् ५/१ च ०/० लघुपूर्वात् ५/१
51132 2897 1797 Sktdocs-5.1.132; AVG-5.1.132 योपधाद्गुरूपोत्तमाद्वुञ् । योपधात् ५/१ गुरूपोत्तमात् ५/१ वुञ् १/१
51133 1933 1798 Sktdocs-5.1.133; AVG-5.1.133 द्वंद्वमनोज्ञादिभ्यश्च । द्वन्द्वमनोज्ञादिभ्यः ५/३ च ०/०
51134 1312 1799 Sktdocs-5.1.134; AVG-5.1.134 गोत्रचरणाच्श्लाघाऽत्याकारतदवेतेषु । गोत्रचरणात् ५/१ श्लाघाऽत्याकारतदवेतेषु ७/३
51135 3965 1800 Sktdocs-5.1.135; AVG-5.1.135 होत्राभ्यश्छः । होत्राभ्यः ५/३ छः १/१
51136 2628 1801 Sktdocs-5.1.136; AVG-5.1.136 ब्रह्मणस्त्वः । ब्रह्मणः ५/१ त्वः १/१
52001 2002 1802 Sktdocs-5.2.1; AVG-5.2.1 धान्यानां भवने क्षेत्रे खञ् । धान्यानाम् ६/३ भवने ७/१ क्षेत्रे ७/१ खञ् १/१
52002 3340 1803 Sktdocs-5.2.2; AVG-5.2.2 व्रीहिशाल्योर्ढक् । व्रीहिशाल्योः ६/२ ढक् १/१
52003 2842 1804 Sktdocs-5.2.3; AVG-5.2.3 यवयवकषष्टिकादत्‌ । यवयवकषष्टिकात् ५/१ यत् १/१
52004 3203 1805 Sktdocs-5.2.4; AVG-5.2.4 विभाषा तिलमाषोमाभङ्गाऽणुभ्यः । विभाषा १/१ तिलमाषोमाभङ्गाऽणुभ्यः ५/३
52005 3675 1806 Sktdocs-5.2.5; AVG-5.2.5 सर्वचर्मणः कृतः खखञौ । सर्वचर्मणः ५/१ कृतः १/१ खखञौ १/२
52006 2830 1807 Sktdocs-5.2.6; AVG-5.2.6 यथामुखसंमुखस्य दर्शनः खः । यथामुखसम्मुखस्य ६/१ दर्शनः १/१ खः १/१
52007 1623 1808 Sktdocs-5.2.7; AVG-5.2.7 तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति । तत् २/१ सर्वादेः ५/१ पथ्यङ्गकर्मपत्रपात्रम् २/१ व्याप्नोति (क्रियापदम्)
52008 546 1809 Sktdocs-5.2.8; AVG-5.2.8 आप्रपदं प्राप्नोति । आप्रपदम् ०/० प्राप्नोति (क्रियापदम्)
52009 207 1810 Sktdocs-5.2.9; AVG-5.2.9 अनुपदसर्वान्नायानयं बद्धाभक्षयतिनेयेषु । अनुपदसर्वान्नायानयम् २/१ बद्धाभक्षयतिनेयेषु ७/३
52010 2330 1811 Sktdocs-5.2.10; AVG-5.2.10 परोवरपरम्परपुत्रपौत्रमनुभवति । परोवरपरम्परपुत्रपौत्रम् २/१ अनुभवति (क्रियापदम्)
52011 389 1812 Sktdocs-5.2.11; AVG-5.2.11 अवारपारात्यन्तानुकामं गामी । अवारपारात्यन्तानुकामम् २/१ गामी १/१
52012 3631 1813 Sktdocs-5.2.12; AVG-5.2.12 समांसमां विजायते । समांसमाम् २/१ विजायते ७/१
52013 140 1814 Sktdocs-5.2.13; AVG-5.2.13 अद्यश्वीनाऽवष्टब्धे । अद्यश्वीन (लुप्तप्रथमान्तनिर्देशः) अवष्टब्धे ७/१
52014 470 1815 Sktdocs-5.2.14; AVG-5.2.14 आगवीनः । आगवीनः १/१
52015 190 1816 Sktdocs-5.2.15; AVG-5.2.15 अनुग्वलंगामी । अनुगु ०/० अलंगामी १/१
52016 164 1817 Sktdocs-5.2.16; AVG-5.2.16 अध्वनो यत्खौ । अध्वनः ५/३ यत्खौ १/२
52017 318 1818 Sktdocs-5.2.17; AVG-5.2.17 अभ्यमित्राच्छ च । अभ्यमित्रात् ५/१ छ (लुप्तप्रथमान्तनिर्देशः) च ०/०
52018 1331 1819 Sktdocs-5.2.18; AVG-5.2.18 गोष्ठात्‌ खञ् भूतपूर्वे । गोष्ठात् ५/१ खञ् १/१ भूतपूर्वे ७/१
52019 418 1820 Sktdocs-5.2.19; AVG-5.2.19 अश्वस्यैकाहगमः । अश्वस्य ६/१ एकाहगमः १/१
52020 3389 1821 Sktdocs-5.2.20; AVG-5.2.20 शालीनकौपीने अधृष्टाकार्ययोः । शालीनकौपीने १/२ अधृष्टाकार्ययोः ७/२
52021 3339 1822 Sktdocs-5.2.21; AVG-5.2.21 व्रातेन जीवति । व्रातेन ३/१ जीवति (क्रियापदम्)
52022 3718 1823 Sktdocs-5.2.22; AVG-5.2.22 साप्तपदीनं सख्यम् । साप्तपदीनम् १/१ सख्यम् १/१
52023 3961 1824 Sktdocs-5.2.23; AVG-5.2.23 हैयंगवीनं संज्ञायाम् । हैयङ्गवीनम् १/१ संज्ञायाम् ७/१
52024 1698 1825 Sktdocs-5.2.24; AVG-5.2.24 तस्य पाकमूले पील्वदिकर्णादिभ्यः कुणब्जाहचौ । तस्य ६/१ पाकमूले ७/१ पील्वदिकर्णादिभ्यः ५/३ कुणब्जाहचौ १/२
52025 2253 1826 Sktdocs-5.2.25; AVG-5.2.25 पक्षात्तिः । पक्षात् ५/१ तिः १/१
52026 1790 1827 Sktdocs-5.2.26; AVG-5.2.26 तेन वित्तश्चुञ्चुप्चणपौ । तेन ३/१ वित्तः १/१ चुञ्चुप्चणपौ १/२
52027 3171 1828 Sktdocs-5.2.27; AVG-5.2.27 विनञ्भ्यां नानाञौ नसह । विनञ्भ्याम् ५/२ नानाञौ १/२ नसह ०/०
52028 3300 1829 Sktdocs-5.2.28; AVG-5.2.28 वेः शालच्छङ्कटचौ । वेः ५/१ शालच्छङ्कटचौ १/२
52029 3663 1830 Sktdocs-5.2.29; AVG-5.2.29 सम्प्रोदश्च कटच् । सम्प्रोदः ५/१ च ०/० कटच् १/१
52030 387 1831 Sktdocs-5.2.30; AVG-5.2.30 अवात्‌ कुटारच्च । अवात् ५/१ कुटारच् १/१ च ०/०
52031 2101 1832 Sktdocs-5.2.31; AVG-5.2.31 नते नासिकायाः संज्ञायां टीटञ्नाटज्भ्राटचः । नते ७/१ नासिकायाः ६/१ संज्ञायाम् ७/१ टीटञ्नाटज्भ्राटचः १/३
52032 2235 1833 Sktdocs-5.2.32; AVG-5.2.32 नेर्बिडज्बिरीसचौ । नेः ५/१ बिडज्बिरीसचौ १/२
52033 654 1834 Sktdocs-5.2.33; AVG-5.2.33 इनच्पिटच्चिकचि च । इनच्पिटच् १/१ चिकचि (लुप्तप्रथमान्तनिर्देशः) च ०/०
52034 803 1835 Sktdocs-5.2.34; AVG-5.2.34 उपाधिभ्यां त्यकन्नासन्नारूढयोः । उपाधिभ्याम् ५/२ त्यकन् १/१ आसन्नारूढयोः ७/२
52035 1010 1836 Sktdocs-5.2.35; AVG-5.2.35 कर्मणि घटोऽठच् । कर्मणि ७/१ घटः १/१ अठच् १/१
52036 1639 1837 Sktdocs-5.2.36; AVG-5.2.36 तदस्य संजातं तारकाऽऽदिभ्य इतच् । तत् १/१ अस्य ६/१ संजातम् १/१ तारकाऽऽदिभ्यः ५/३ इतच् १/१
52037 2495 1838 Sktdocs-5.2.37; AVG-5.2.37 प्रमाणे द्वयसज्दघ्नञ्मात्रचः । प्रमाणे ७/१ द्वयसज्दघ्नञ्मात्रचः १/३
52038 2394 1839 Sktdocs-5.2.38; AVG-5.2.38 पुरुषहस्तिभ्यामण् च । पुरुषहस्तिभ्याम् ५/२ अण् १/१ च ०/०
52039 2834 1840 Sktdocs-5.2.39; AVG-5.2.39 यद्तदेतेभ्यः परिमाणे वतुप्‌ । यत्तदेतेभ्यः ५/३ परिमाणे ७/१ वतुप् १/१
52040 1091 1841 Sktdocs-5.2.40; AVG-5.2.40 किमिदंभ्यां वो घः । किमिदम्भ्याम् ५/२ वः ६/१ घः १/१
52041 1089 1842 Sktdocs-5.2.41; AVG-5.2.41 किमः संख्यापरिमाणे डति च । किमः ५/१ संख्यापरिमाणे ७/१ डति (लुप्तप्रथमान्तनिर्देशः) च ०/०
52042 3512 1843 Sktdocs-5.2.42; AVG-5.2.42 संख्याया अवयवे तयप्‌ । संख्यायाः ५/१ अवयवे ७/१ तयप् १/१
52043 1962 1844 Sktdocs-5.2.43; AVG-5.2.43 द्वित्रिभ्यां तयस्यायज्वा । द्वित्रिभ्याम् ५/२ तयस्य ६/१ अयच् १/१ वा ०/०
52044 812 1845 Sktdocs-5.2.44; AVG-5.2.44 उभादुदात्तो नित्यम् । उभात् ५/१ उदात्तः १/१ नित्यम् १/१
52045 1631 1846 Sktdocs-5.2.45; AVG-5.2.45 तदस्मिन्नधिकमिति दशान्ताड्डः । तद् १/१ अस्मिन् ७/१ अधिकम् १/१ इति ०/० दशान्तात् ५/१ डः १/१
52046 3355 1847 Sktdocs-5.2.46; AVG-5.2.46 शदन्तविंशतेश्च । शदन्तविंशतेः ५/१ च ०/०
52047 3513 1848 Sktdocs-5.2.47; AVG-5.2.47 संख्याया गुणस्य निमाने मयट् । संख्यायाः ५/१ गुणस्य ६/१ निमाने ७/१ मयट् १/१
52048 1699 1849 Sktdocs-5.2.48; AVG-5.2.48 तस्य पूरणे डट् । तस्य ६/१ पूरणे ७/१ डट् १/१
52049 2152 1850 Sktdocs-5.2.49; AVG-5.2.49 नान्तादसंख्याऽऽदेर्मट् । नान्तात् ५/१ असङ्‍ख्यादेः ५/१ मट् १/१
52050 1815 3497 Sktdocs-5.2.50; AVG-5.2.50 थट् च च्छन्दसि । थट् १/१ च ०/० छन्दसि ७/१
52051 3472 1851 Sktdocs-5.2.51; AVG-5.2.51 षट्कतिकतिपयचतुरां थुक् । षट्कतिकतिपयचतुराम् ६/३ थुक् १/१
52052 2584 1852 Sktdocs-5.2.52; AVG-5.2.52 बहुपूगगणसंघस्य तिथुक् । बहुपूगगणसङ्‍घस्य ६/१ तिथुक् १/१
52053 3048 1853 Sktdocs-5.2.53; AVG-5.2.53 वतोरिथुक् । वतोः ६/१ इथुक् १/१
52054 1976 1854 Sktdocs-5.2.54; AVG-5.2.54 द्वेस्तीयः । द्वेः ५/१ तीयः १/१
52055 1808 1855 Sktdocs-5.2.55; AVG-5.2.55 त्रेः सम्प्रसारणम् च । त्रेः १/१ सम्प्रसारणम् १/१ च ०/०
52056 3153 1856 Sktdocs-5.2.56; AVG-5.2.56 विंशत्यादिभ्यस्तमडन्यतरस्याम् । विंशत्यादिभ्यः ५/३ तमट् १/१ अन्यतरस्याम् ७/१
52057 2179 1857 Sktdocs-5.2.57; AVG-5.2.57 नित्यं शतादिमासार्धमाससंवत्सराच्च । नित्यम् १/१ शतादिमासार्धमाससंवत्सरात् ५/१ च ०/०
52058 3481 1858 Sktdocs-5.2.58; AVG-5.2.58 षष्ट्यादेश्चासंख्याऽऽदेः । षष्ट्‍यादेः ५/१ च ०/० आसङ्‍ख्याऽऽदेः ५/१
52059 2719 1859 Sktdocs-5.2.59; AVG-5.2.59 मतौ च्छः सूक्तसाम्नोः । मतौ ७/१ छः १/१ सूक्तसाम्नोः ७/२
52060 161 1860 Sktdocs-5.2.60; AVG-5.2.60 अध्यायानुवाकयोर्लुक् । अध्यायानुवाकयोः ७/२ लुक् १/१
52061 3259 1861 Sktdocs-5.2.61; AVG-5.2.61 विमुक्तादिभ्योऽण् । विमुक्तादिभ्यः ५/३ अण् १/१
52062 1330 1862 Sktdocs-5.2.62; AVG-5.2.62 गोषदादिभ्यो वुन् । गोषदादिभ्यः ५/३ वुन् १/१
52063 1612 1863 Sktdocs-5.2.63; AVG-5.2.63 तत्र कुशलः पथः । तत्र ०/० कुशलः १/१ पथः ५/१
52064 462 1864 Sktdocs-5.2.64; AVG-5.2.64 आकर्षादिभ्यः कन् । आकर्षादिभ्यः ५/१ कन् १/१
52065 1988 1865 Sktdocs-5.2.65; AVG-5.2.65 धनहिरण्यात्‌ कामे । धनहिरण्यात् ५/१ कामे ७/१
52066 3887 1866 Sktdocs-5.2.66; AVG-5.2.66 स्वाङ्गेभ्यः प्रसिते । स्वाङ्गेभ्यः ५/१ प्रसिते ७/१
52067 729 1867 Sktdocs-5.2.67; AVG-5.2.67 उदराट्ठगाद्यूने । उदरात् ५/१ ठक् १/१ आद्यूने ७/१
52068 3697 1868 Sktdocs-5.2.68; AVG-5.2.68 सस्येन परिजातः । सस्येन ३/१ परिजातः १/१
52069 5 1869 Sktdocs-5.2.69; AVG-5.2.69 अंशं हारी । अंशम् २/१ हारी १/१
52070 1663 1870 Sktdocs-5.2.70; AVG-5.2.70 तन्त्रादचिरापहृते । तन्त्रात् ५/१ अचिरापहृते ७/१
52071 2632 1871 Sktdocs-5.2.71; AVG-5.2.71 ब्राह्मणकोष्णिके संज्ञायाम् । ब्राह्मणकोष्णिके १/२ संज्ञायाम् ७/१
52072 3405 1872 Sktdocs-5.2.72; AVG-5.2.72 शीतोष्णाभ्यां कारिणि । शीतोष्णाभ्याम् ५/२ कारिणि ७/१
52073 142 1873 Sktdocs-5.2.73; AVG-5.2.73 अधिकम् । अधिकम् १/१
52074 187 1874 Sktdocs-5.2.74; AVG-5.2.74 अनुकाभिकाभीकः कमिता । अनुकाभिकाभीकः १/१ कमिता १/१
52075 2369 1875 Sktdocs-5.2.75; AVG-5.2.75 पार्श्वेनान्विच्छति । पार्श्वेन ३/१ अन्विच्छति (क्रियापदम्)
52076 338 1876 Sktdocs-5.2.76; AVG-5.2.76 अयःशूलदण्डाजिनाभ्यां ठक्ठञौ । अयःशूलदण्डाजिनाभ्याम् ३/२ ठक्ठञौ १/२
52077 1715 1877 Sktdocs-5.2.77; AVG-5.2.77 तावतिथं ग्रहणमिति लुग्वा । तावतिथम् १/१ ग्रहणम् १/१ इति ०/० लुक् १/१ वा ०/०
52078 3503 1878 Sktdocs-5.2.78; AVG-5.2.78 स एषां ग्रामणीः । सः १/१ एषाम् ६/३ ग्रामणीः १/१
52079 3419 1879 Sktdocs-5.2.79; AVG-5.2.79 शृङ्खलमस्य बन्धनं करभे । शृङ्‍खलम् १/१ अस्य ६/१ बन्धनम् १/१ करभे ७/१
52080 711 1880 Sktdocs-5.2.80; AVG-5.2.80 उत्क उन्मनाः । उत्कः १/१ उन्मनाः १/१
52081 1059 1881 Sktdocs-5.2.81; AVG-5.2.81 कालप्रयोजनाद्रोगे । कालप्रयोजनात् ५/१ रोगे ७/१
52082 1632 1882 Sktdocs-5.2.82; AVG-5.2.82 तदस्मिन्नन्नं प्राये संज्ञायाम्‌ । तत् १/१ अस्मिन् ७/१ अन्नम् १/१ प्राये ७/१ संज्ञायाम् ७/१
52083 1124 1883 Sktdocs-5.2.83; AVG-5.2.83 कुल्माषादञ् । कुल्माषात् ५/१ अञ् १/१
52084 3457 1884 Sktdocs-5.2.84; AVG-5.2.84 श्रोत्रियंश्छन्दोऽधीते । श्रोत्रियन् १/१ छन्दः २/१ अधीते (क्रियापदम्)
52085 3450 1885 Sktdocs-5.2.85; AVG-5.2.85 श्राद्धमनेन भुक्तमिनिठनौ । श्राद्धम् १/१ अनेन ३/१ भुक्तम् २/१ इनिठनौ १/२
52086 2425 1886 Sktdocs-5.2.86; AVG-5.2.86 पूर्वादिनिः । पूर्वात् ५/१ इनिः १/१
52087 3603 1887 Sktdocs-5.2.87; AVG-5.2.87 सपूर्वाच्च । सपूर्वात् ५/१ च ०/०
52088 666 1888 Sktdocs-5.2.88; AVG-5.2.88 इष्टादिभ्यश्च । इष्टादिभ्यः ५/३ च ०/०
52089 1448 1889 Sktdocs-5.2.89; AVG-5.2.89 छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि । छन्दसि ७/१ परिपन्थिपरिपरिणौ १/२ पर्यवस्थातरि ७/१
52090 208 1890 Sktdocs-5.2.90; AVG-5.2.90 अनुपद्यन्वेष्टा । अनुपदी १/१ अन्वेष्टा १/१
52091 3712 1891 Sktdocs-5.2.91; AVG-5.2.91 साक्षाद्द्रष्टरि संज्ञायाम् । साक्षात् ०/० द्रष्टरि ७/१ संज्ञायाम् ७/१
52092 1239 1892 Sktdocs-5.2.92; AVG-5.2.92 क्षेत्रियच् परक्षेत्रे चिकित्स्यः । क्षेत्रियच् १/१ परक्षेत्रे ७/१ चिकित्स्यः १/१
52093 658 1893 Sktdocs-5.2.93; AVG-5.2.93 'इन्द्रियमिन्द्रलिंगमिन्द्रदृष्टमिन्द्रसृष्टमिन्द्रजुष्टम्इन्द्रदत्तमिति वा । इन्द्रियम् १/१ इन्द्रलिङ्गम् १/१ इन्द्रदृष्टम् १/१ इन्द्रसृष्टम् १/१ इन्द्रजुष्टम् १/१ इन्द्रदत्तम् १/१ इति ०/० वा ०/०
52094 1642 1894 Sktdocs-5.2.94; AVG-5.2.94 तदस्यास्त्यस्मिन्निति मतुप्‌ । तत् १/१ अस्य १/१ अस्ति (क्रियापदम्) अस्मिन् ७/१ इति ०/० मतुप् १/१
52095 2914 1895 Sktdocs-5.2.95; AVG-5.2.95 रसादिभ्यश्च । रसादिभ्यः ५/३ च ०/०
52096 2538 1903 Sktdocs-5.2.96; AVG-5.2.96 प्राणिस्थादातो लजन्यतरस्याम् । प्राणिस्थात् ५/१ आतः ५/१ लच् १/१ अन्यतरस्याम् ७/१
52097 3736 1904 Sktdocs-5.2.97; AVG-5.2.97 सिध्मादिभ्यश्च । सिध्मादिभ्यः ५/३ च ०/०
52098 3051 1905 Sktdocs-5.2.98; AVG-5.2.98 वत्सांसाभ्यां कामबले । वत्सांसाभ्याम् ५/२ कामबले ७/१
52099 2575 1906 Sktdocs-5.2.99; AVG-5.2.99 फेनादिलच् च । फेनात् ५/१ इलच् १/१ च ०/०
52100 3034 1907 Sktdocs-5.2.100; AVG-5.2.100 लोमादिपामादिपिच्छादिभ्यः शनेलचः । लोमादिपामादिपिच्छादिभ्यः ५/३ शनेलचः १/३
52101 2457 1908 Sktdocs-5.2.101; AVG-5.2.101 प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यो णः । प्रज्ञाश्रद्धाऽर्चावृत्तिभ्यः ५/३ णः १/१
52102 1664 1909 Sktdocs-5.2.102; AVG-5.2.102 तपःसहस्राभ्यां विनीनी । तपःसहस्राभ्याम् ५/२ विनीनी १/२
52103 93 1910 Sktdocs-5.2.103; AVG-5.2.103 अण् च । अण् १/१ च ०/०
52104 3729 1911 Sktdocs-5.2.104; AVG-5.2.104 सिकताशर्कराभ्यां च । सिकताशर्कराभ्याम् ५/२ च ०/०
52105 1919 1912 Sktdocs-5.2.105; AVG-5.2.105 देशे लुबिलचौ च । देशे ७/१ लुबिलचौ १/२ च ०/०
52106 1832 1913 Sktdocs-5.2.106; AVG-5.2.106 दन्त उन्नत उरच् । दन्तः १/१ (पञ्चम्यर्थे प्रथमा) उन्नतः १/१ उरच् १/१
52107 845 1914 Sktdocs-5.2.107; AVG-5.2.107 ऊषसुषिमुष्कमधो रः । ऊषसुषिमुष्कमधः ५/१ रः १/१
52108 1927 1915 Sktdocs-5.2.108; AVG-5.2.108 द्युद्रुभ्यां मः । द्युद्रुभ्याम् ५/२ मः १/१
52109 1165 1916 Sktdocs-5.2.109; AVG-5.2.109 केशाद्वोऽन्यतरस्याम् । केशात् ५/१ वः १/१ अन्यतरस्याम् ७/१
52110 1287 1917 Sktdocs-5.2.110; AVG-5.2.110 गाण्ड्यजगात्‌ संज्ञायाम् । गाण्ड्यजगात् ५/१ संज्ञायाम् ७/१
52111 1046 1918 Sktdocs-5.2.111; AVG-5.2.111 काण्डाण्डादीरन्नीरचौ । काण्डाण्डात् ५/१ ईरन्नीरचौ १/२
52112 2903 1919 Sktdocs-5.2.112; AVG-5.2.112 रजःकृष्यासुतिपरिषदो वलच् । रजःकृष्यासुतिपरिषदः ५/१ वलच् १/१
52113 1833 1920 Sktdocs-5.2.113; AVG-5.2.113 दन्तशिखात्‌ संज्ञायाम् । दन्तशिखात् ५/१ संज्ञायाम् ७/१
52114 1537 1921 Sktdocs-5.2.114; AVG-5.2.114 ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः । ज्योत्स्नातमिस्राशृङ्गिणोजस्विन्नूर्जस्वलगोमिन्मलिनमलीमसाः १/३
52115 97 1922 Sktdocs-5.2.115; AVG-5.2.115 अत इनिठनौ । अतः ५/१ इनिठनौ १/२
52116 3342 1923 Sktdocs-5.2.116; AVG-5.2.116 व्रीह्यादिभ्यश्च । व्रीह्यादिभ्यः ५/३ च ०/०
52117 1749 1924 Sktdocs-5.2.117; AVG-5.2.117 तुन्दादिभ्य इलच् च । तुन्दादिभ्यः ५/३ इलच् १/१ च ०/०
52118 879 1925 Sktdocs-5.2.118; AVG-5.2.118 एकगोपूर्वाट्ठञ् नित्यम् । एकगोपूर्वात् ५/१ ठञ् १/१ नित्यम् १/१
52119 3352 1926 Sktdocs-5.2.119; AVG-5.2.119 शतसहस्रान्ताच्च निष्कात्‌ । शतसहस्रान्तात् ५/१ च ०/० निष्कात् ५/१
52120 2950 1927 Sktdocs-5.2.120; AVG-5.2.120 रूपादाहतप्रशंसयोरप्‌ । रूपात् ५/१ आहतप्रशंसयोः ७/२ यप् १/१
52121 442 1928 Sktdocs-5.2.121; AVG-5.2.121 अस्मायामेधास्रजो विनिः । अस्मायामेधास्रजः ५/१ विनिः १/१
52122 2590 3498 Sktdocs-5.2.122; AVG-5.2.122 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
52123 839 1929 Sktdocs-5.2.123; AVG-5.2.123 ऊर्णाया युस् । ऊर्णायाः ५/१ युस् १/१
52124 3139 1930 Sktdocs-5.2.124; AVG-5.2.124 वाचो ग्मिनिः । वाचः ५/१ ग्मिनिः १/१
52125 571 1931 Sktdocs-5.2.125; AVG-5.2.125 आलजाटचौ बहुभाषिणि । आलजाटचौ १/२ बहुभाषिणि ७/१
52126 3892 1932 Sktdocs-5.2.126; AVG-5.2.126 स्वामिन्नैश्वर्ये । स्वामिन् १/१ ऐश्वर्ये ७/१
52127 362 1933 Sktdocs-5.2.127; AVG-5.2.127 अर्शआदिभ्योऽच् । अर्शआदिभ्यः ५/३ अच् १/१
52128 1939 1934 Sktdocs-5.2.128; AVG-5.2.128 द्वंद्वोपतापगर्ह्यात्‌ प्राणिस्थादिनिः । द्वन्द्वोपतापगर्ह्यात् ५/१ प्राणिस्थात् ५/१ इनिः १/१
52129 3141 1935 Sktdocs-5.2.129; AVG-5.2.129 वातातिसाराभ्यां कुक् च । वातातिसाराभ्याम् ५/२ कुक् १/१ च ०/०
52130 3063 1936 Sktdocs-5.2.130; AVG-5.2.130 वयसि पूरणात्‌ । वयसि १/१ पूरणात् ५/१
52131 3748 1937 Sktdocs-5.2.131; AVG-5.2.131 सुखादिभ्यश्च । सुखादिभ्यः ५/३ च ०/०
52132 1993 1938 Sktdocs-5.2.132; AVG-5.2.132 धर्मशीलवर्णान्ताच्च । धर्मशीलवर्णान्तात् ५/१ च ०/०
52133 3932 1939 Sktdocs-5.2.133; AVG-5.2.133 हस्ताज्जातौ । हस्तात् ५/१ जातौ ७/१
52134 3073 1940 Sktdocs-5.2.134; AVG-5.2.134 वर्णाद्ब्रह्मचारिणि । वर्णात् ५/१ ब्रह्मचारिणि ७/१
52135 2401 1941 Sktdocs-5.2.135; AVG-5.2.135 पुष्करादिभ्यो देशे । पुष्करादिभ्यः ५/३ देशे ७/१
52136 2582 1942 Sktdocs-5.2.136; AVG-5.2.136 बलादिभ्यो मतुबन्यतरस्याम् । बलादिभ्यः ५/३ मतुप् १/१ अन्यतरस्याम् ७/१
52137 3538 1943 Sktdocs-5.2.137; AVG-5.2.137 संज्ञायां मन्माभ्याम्.ह् । संज्ञायाम् ७/१ मन्माभ्याम् ७/१
52138 952 1944 Sktdocs-5.2.138; AVG-5.2.138 कंशंभ्यां बभयुस्तितुतयसः । कंशंभ्याम् ५/२ बभयुस्तितुतयसः १/३
52139 1750 1945 Sktdocs-5.2.139; AVG-5.2.139 तुन्दिवलिवटेर्भः । तुन्दिवलिवटेः ५/१ भः १/१
52140 448 1946 Sktdocs-5.2.140; AVG-5.2.140 अहंशुभमोर्युस् । अहंशुभमोः ६/२ युस् १/१
53001 2524 1947 संज्ञा विभक्तिः Sktdocs-5.3.1; AVG-5.3.1 प्राग्दिशो विभक्तिः । प्राक् ०/० दिशः ५/१ विभक्तिः १/१
53002 1083 1948 अधिकारः 53002-53026 Sktdocs-5.3.2; AVG-5.3.2 किंसर्वनामबहुभ्योऽद्व्यादिभ्यः । किंसर्वनामबहुभ्यः ५/३ अद्‍व्यादिभ्यः ५/३
53003 640 1949 Sktdocs-5.3.3; AVG-5.3.3 इदम इश् । इदमः ६/१ इश् १/१
53004 914 1950 Sktdocs-5.3.4; AVG-5.3.4 एतेतौ रथोः । एतेतौ १/२ रथोः ७/२
53005 912 1951 Sktdocs-5.3.5; AVG-5.3.5 एतदोऽश् । एतदः ६/१ अन् १/१
53006 3689 1952 Sktdocs-5.3.6; AVG-5.3.6 सर्वस्य सोऽन्यतरस्यां दि । सर्वस्य ६/१ सः १/१ अन्यतरस्याम् ७/१ दि
53007 2266 1953 Sktdocs-5.3.7; AVG-5.3.7 पञ्चम्यास्तसिल् । पञ्चम्याः ५/१ तसिल् १/१
53008 1681 1955 Sktdocs-5.3.8; AVG-5.3.8 तसेश्च । तसेः ६/१ च ०/०
53009 2335 1956 Sktdocs-5.3.9; AVG-5.3.9 पर्यभिभ्यां च । पर्यभिभ्याम् ५/२ च ०/०
53010 3615 1957 Sktdocs-5.3.10; AVG-5.3.10 सप्तम्यास्त्रल् । सप्तम्याः ५/१ त्रल् १/१
53011 644 1958 Sktdocs-5.3.11; AVG-5.3.11 इदमो हः । इदमः ५/१ हः १/१
53012 1093 1959 Sktdocs-5.3.12; AVG-5.3.12 किमोऽत्‌ । किमः ५/१ अत् १/१
53013 3125 1961 Sktdocs-5.3.13; AVG-5.3.13 वा ह च च्छन्दसि । वा ०/० ह (लुप्तप्रथमान्तनिर्देशः) च ०/० च्छन्दसि ७/१
53014 629 1963 Sktdocs-5.3.14; AVG-5.3.14 इतराभ्योऽपि दृश्यन्ते । इतराभ्यः ५/३ अपि ०/० दृश्यन्ते (क्रियापदम्)
53015 3691 1964 Sktdocs-5.3.15; AVG-5.3.15 सर्वैकान्यकिंयत्तदः काले दा । सर्वैकान्यकिंयत्तदः ५/१ काले ७/१ दा १/१
53016 643 1965 Sktdocs-5.3.16; AVG-5.3.16 इदमो र्हिल् । इदमः ५/१ र्हिल् १/१
53017 155 1966 Sktdocs-5.3.17; AVG-5.3.17 अधुना । अधुना १/१
53018 1847 1967 Sktdocs-5.3.18; AVG-5.3.18 दानीं च । दानीम् १/१ च ०/०
53019 1643 1968 Sktdocs-5.3.19; AVG-5.3.19 तदो दा च । तदः ५/१ दा १/१ च ०/०
53020 1671 3499 Sktdocs-5.3.20; AVG-5.3.20 तयोर्दार्हिलौ च च्छन्दसि । तयोः ६/२ दार्हिलौ १/२ च ०/० च्छन्दसि ७/१
53021 172 1969 Sktdocs-5.3.21; AVG-5.3.21 अनद्यतने र्हिलन्यतरस्याम् । अनद्यतने ७/१ र्हिल् १/१ अन्यतरस्याम् ७/१
53022 3586 1970 Sktdocs-5.3.22; AVG-5.3.22 सद्यःपरुत्परार्यैषमःपरेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्युः । सद्यः ०/० परुत्परार्यैषमः ०/० परेद्यव्यद्यपूर्वेद्युः ०/० अन्येद्युः ०/० अन्यतरेद्युः ०/० इतरेद्युः ०/० अपरेद्युः ०/० अधरेद्युः ०/० उभयेद्युः ०/० उत्तरेद्युः ०/०
53023 2445 1971 Sktdocs-5.3.23; AVG-5.3.23 प्रकारवचने थाल् । प्रकारवचने ७/१ थाल् १/१
53024 641 1972 Sktdocs-5.3.24; AVG-5.3.24 इदमस्थमुः । इदमः ५/१ थमुः १/१
53025 1090 1973 Sktdocs-5.3.25; AVG-5.3.25 किमश्च । किमः ५/१ च ०/०
53026 1818 3500 Sktdocs-5.3.26; AVG-5.3.26 था हेतौ च च्छन्दसि । था १/१ हेतौ ७/१ च ०/० छन्दसि ७/१
53027 1858 1974 Sktdocs-5.3.27; AVG-5.3.27 दिक्‌शब्देभ्यः सप्तमीपञ्चमीप्रथमाभ्यो दिग्देशकालेष्वस्तातिः । दिक्‌शब्देभ्यः ५/३ सप्तमीपञ्चमीप्रथमाभ्यः ५/३ दिग्देशकालेषु ७/३ अस्तातिः १/१
53028 1825 1978 Sktdocs-5.3.28; AVG-5.3.28 दक्षिणोत्तराभ्यामतसुच् । दक्षिणोत्तराभ्याम् ५/२ अतसुच् १/१
53029 3210 1979 Sktdocs-5.3.29; AVG-5.3.29 विभाषा परावराभ्याम् । विभाषा १/१ परावराभ्याम् ५/२
53030 74 1980 Sktdocs-5.3.30; AVG-5.3.30 अञ्चेर्लुक् । अञ्चेः ५/१ लुक् १/१
53031 774 1981 Sktdocs-5.3.31; AVG-5.3.31 उपर्युपरिष्टात्‌ । उपर्युपरिष्टात् ५/१
53032 2343 1982 Sktdocs-5.3.32; AVG-5.3.32 पश्चात्‌ । पश्चात् १/१
53033 2342 3501 Sktdocs-5.3.33; AVG-5.3.33 पश्च पश्चा च च्छन्दसि । पश्च १/१ पश्चा १/१ च ०/० छन्दसि ७/१
53034 720 1983 Sktdocs-5.3.34; AVG-5.3.34 उत्तराधरदक्षिणादातिः । उत्तराधरदक्षिणात् ५/१ आतिः १/१
53035 919 1984 Sktdocs-5.3.35; AVG-5.3.35 एनबन्यतरस्यामदूरेऽपञ्चम्याः । एनप् १/१ अन्यतरस्याम् ७/१ अदूरे ७/१ अपञ्चम्याः ५/१
53036 1822 1985 Sktdocs-5.3.36; AVG-5.3.36 दक्षिणादाच् । दक्षिणात् ५/१ आच् १/१
53037 590 1986 Sktdocs-5.3.37; AVG-5.3.37 आहि च दूरे । आहि (लुप्तप्रथमान्तनिर्देशः) च ०/० दूरे ७/१
53038 719 1987 Sktdocs-5.3.38; AVG-5.3.38 उत्तराच्च । उत्तरात् ५/१ च ०/०
53039 2427 1975 Sktdocs-5.3.39; AVG-5.3.39 पूर्वाधरावराणामसि पुरधवश्चैषाम्‌ । पूर्वाधरावराणाम् ६/३ असि (लुप्तप्रथमान्तनिर्देशः) पुरधवः १/३ च ०/० एषाम् ६/३
53040 435 1976 Sktdocs-5.3.40; AVG-5.3.40 अस्ताति च । अस्ताति ७/१ च ०/०
53041 3247 1977 Sktdocs-5.3.41; AVG-5.3.41 विभाषाऽवरस्य । विभाषा १/१ अवरस्य ६/१
53042 3514 1988 Sktdocs-5.3.42; AVG-5.3.42 संख्याया विधाऽर्थे धा । संख्यायाः ५/१ विधाऽर्थे ७/१ धा १/१
53043 145 1989 Sktdocs-5.3.43; AVG-5.3.43 अधिकरणविचाले च । अधिकरणविचाले ७/१ च ०/०
53044 896 1990 Sktdocs-5.3.44; AVG-5.3.44 एकाद्धो ध्यमुञन्यारयाम् । एकात् ५/१ धः ६/१ ध्यमुञ् १/१ अन्यारयाम् ७/१
53045 1966 1991 Sktdocs-5.3.45; AVG-5.3.45 द्वित्र्योश्च धमुञ् । द्वित्र्योः ६/२ च ०/० धमुञ् १/१
53046 917 1992 Sktdocs-5.3.46; AVG-5.3.46 एधाच्च । एधाच् १/१ च ०/०
53047 2856 1993 Sktdocs-5.3.47; AVG-5.3.47 याप्ये पाशप्‌ । याप्ये ७/१ पाशप् १/१
53048 2413 1994 Sktdocs-5.3.48; AVG-5.3.48 पूरणाद्भागे तीयादन् । पूरणात् ५/१ भागे ७/१ तीयात् ५/१ अन् १/१
53049 2522 1995 Sktdocs-5.3.49; AVG-5.3.49 प्रागेकादशभ्योऽच्छन्दसि । प्राक् ०/० एकादशभ्यः ५/३ अच्छन्दसि ७/१
53050 3482 1996 Sktdocs-5.3.50; AVG-5.3.50 षष्ठाष्टमाभ्यां ञ च । षष्ठाष्टमाभ्याम् ५/२ ञ (लुप्तप्रथमान्तनिर्देशः) च ०/०
53051 2771 1997 Sktdocs-5.3.51; AVG-5.3.51 मानपश्वङ्गयोः कन्लुकौ च । मानपश्वङ्गयोः ७/२ कन्लुकौ १/२ च ०/०
53052 893 1998 Sktdocs-5.3.52; AVG-5.3.52 एकादाकिनिच्चासहाये । एकात् ५/१ आकिनिच् १/१ च ०/० असहाये ७/१
53053 2690 1999 Sktdocs-5.3.53; AVG-5.3.53 भूतपूर्वे चरट् । भूतपूर्वे ७/१ चरट् १/१
53054 3492 2000 Sktdocs-5.3.54; AVG-5.3.54 षष्ठ्या रूप्य च । षष्ठ्या ५/१ रूप्य (लुप्तप्रथमान्तनिर्देशः) च ०/०
53055 106 2001 Sktdocs-5.3.55; AVG-5.3.55 अतिशायने तमबिष्ठनौ । अतिशायने ७/१ तमबिष्ठनौ १/२
53056 1723 2002 Sktdocs-5.3.56; AVG-5.3.56 तिङश्च । तिङः ५/१ च ०/०
53057 1969 2005 Sktdocs-5.3.57; AVG-5.3.57 द्विवचनविभज्योपपदे तरबीयसुनौ । द्विवचनविभज्योपपदे ७/१ तरबीयसुनौ १/२
53058 63 2006 Sktdocs-5.3.58; AVG-5.3.58 अजादी गुणवचनादेव । अजादी १/२ गुणवचनात् ५/१ एव ०/०
53059 1760 2007 Sktdocs-5.3.59; AVG-5.3.59 तुश्छन्दसि । तुः ५/१ छन्दसि ७/१
53060 2505 2009 Sktdocs-5.3.60; AVG-5.3.60 प्रशस्यस्य श्रः । प्रशस्यस्य ६/१ श्रः १/१
53061 1532 2011 Sktdocs-5.3.61; AVG-5.3.61 ज्य च । ज्य (लुप्तप्रथमान्तनिर्देशः) च ०/०
53062 3281 2013 Sktdocs-5.3.62; AVG-5.3.62 वृद्धस्य च । वृद्धस्य ६/१ च ०/०
53063 252 2014 Sktdocs-5.3.63; AVG-5.3.63 अन्तिकबाढयोर्नेदसाधौ । अन्तिकबाढयोः ६/२ नेदसाधौ १/२
53064 2870 2019 Sktdocs-5.3.64; AVG-5.3.64 युवाल्पयोः कनन्यतरस्याम् । युवाल्पयोः ६/२ कन् १/१ अन्यतरस्याम् ७/१
53065 3174 2020 Sktdocs-5.3.65; AVG-5.3.65 विन्मतोर्लुक् । विन्मतोः ६/२ लुक् १/१
53066 2503 2021 Sktdocs-5.3.66; AVG-5.3.66 प्रशंसायां रूपप्‌ । प्रशंसायाम् ७/१ रूपप् १/१
53067 693 2022 Sktdocs-5.3.67; AVG-5.3.67 ईषदसमाप्तौ कल्पब्देश्यदेशीयरः । ईषदसमाप्तौ ७/१ कल्पब्देश्यदेशीयरः १/३
53068 3234 2023 Sktdocs-5.3.68; AVG-5.3.68 विभाषा सुपो बहुच् पुरस्तात्तु । विभाषा १/१ सुपः ५/१ बहुच् १/१ पुरस्तात् ०/० तु ०/०
53069 2444 2024 Sktdocs-5.3.69; AVG-5.3.69 प्रकारवचने जातीयर्। प्रकारवचने ७/१ जातीयर् १/१
53070 2521 2025 अधिकारः 53070-53095 Sktdocs-5.3.70; AVG-5.3.70 प्रागिवात्कः । प्राक् ०/० इवात् ५/१ कः १/१
53071 401 2026 Sktdocs-5.3.71; AVG-5.3.71 अव्ययसर्वनाम्नामकच् प्राक् टेः । अव्ययसर्वनाम्नाम् ६/३ अकच् १/१ प्राक् ०/० टेः ५/१
53072 1043 2027 Sktdocs-5.3.72; AVG-5.3.72 कस्य च दः । कस्य ६/१ च ०/० दः १/१
53073 72 2028 Sktdocs-5.3.73; AVG-5.3.73 अज्ञाते । अज्ञाते ७/१
53074 1105 2029 Sktdocs-5.3.74; AVG-5.3.74 कुत्सिते । कुत्सिते ७/१
53075 3529 2030 Sktdocs-5.3.75; AVG-5.3.75 संज्ञायां कन् । संज्ञायाम् ७/१ कन् १/१
53076 185 2031 Sktdocs-5.3.76; AVG-5.3.76 अनुकम्पायाम् । अनुकम्पायाम् ७/१
53077 2218 2032 Sktdocs-5.3.77; AVG-5.3.77 नीतौ च तद्युक्तात्‌ । नीतौ ७/१ च ०/० तद्युक्तात् ५/१
53078 2613 2033 Sktdocs-5.3.78; AVG-5.3.78 बह्वचो मनुष्यनाम्नष्ठज्वा । बह्वचः ५/१ मनुष्यनाम्नः ५/१ ठच् १/१ वा ०/०
53079 1359 2034 Sktdocs-5.3.79; AVG-5.3.79 घनिलचौ च । घनिलचौ १/२ च ०/०
53080 2535 2036 Sktdocs-5.3.80; AVG-5.3.80 प्राचामुपादेरडज्वुचौ च । प्राचाम् ६/३ उपादेः ५/१ अडज्वुचौ १/२ च ०/०
53081 1502 2037 Sktdocs-5.3.81; AVG-5.3.81 जातिनाम्नः कन् । जातिनाम्नः ५/१ कन् १/१
53082 68 2039 Sktdocs-5.3.82; AVG-5.3.82 अजिनान्तस्योत्तरपदलोपश्च । अजिनान्तस्य ६/१ उत्तरपदलोपः १/१ च ०/०
53083 1567 2035 Sktdocs-5.3.83; AVG-5.3.83 ठाजादावूर्ध्वं द्वितीयादचः । ठाजादौ ७/१ ऊर्ध्वम् १/१ द्वितीयात् ५/१ अचः ५/१
53084 3426 2038 Sktdocs-5.3.84; AVG-5.3.84 शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्‌ । शेवलसुपरिविशालवरुणार्यमादीनाम् ६/३ तृतीयात् ५/१
53085 373 2040 Sktdocs-5.3.85; AVG-5.3.85 अल्पे । अल्पे ७/१
53086 3977 2041 Sktdocs-5.3.86; AVG-5.3.86 ह्रस्वे । ह्रस्वे ७/१
53087 3530 2042 Sktdocs-5.3.87; AVG-5.3.87 संज्ञायां कन् । संज्ञायाम् ७/१ कन् १/१
53088 1100 2043 Sktdocs-5.3.88; AVG-5.3.88 कुटीशमीशुण्डाभ्यो रः । कुटीशमीशुण्डाभ्यः ५/३ रः १/१
53089 1102 2044 Sktdocs-5.3.89; AVG-5.3.89 कुत्वा डुपच् । कुत्वा ५/१ डुपच् १/१
53090 1074 2045 Sktdocs-5.3.90; AVG-5.3.90 कासूगोणीभ्यां ष्टरच् । कासूगोणीभ्याम् ५/२ ष्टरच् १/१
53091 3052 2046 Sktdocs-5.3.91; AVG-5.3.91 वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे । वत्सोक्षाश्वर्षभेभ्यः ५/३ च ०/० तनुत्वे ७/१
53092 1080 2047 Sktdocs-5.3.92; AVG-5.3.92 किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् । किंयत्तदः ५/१ निर्द्धारणे ७/१ द्वयोः ७/२ एकस्य ६/१ डतरच् १/१
53093 3113 2048 Sktdocs-5.3.93; AVG-5.3.93 वा बहूनां जातिपरिप्रश्ने डतमच् । वा ०/० बहूनाम् ६/३ जातिपरिप्रश्ने ७/१ डतमच् १/१
53094 891 2049 Sktdocs-5.3.94; AVG-5.3.94 एकाच्च प्राचाम् । एकात् ५/१ च ०/० प्राचाम् ६/३
53095 376 2050 Sktdocs-5.3.95; AVG-5.3.95 अवक्षेपणे कन् । अवक्षेपणे ७/१ कन् १/१
53096 663 2051 Sktdocs-5.3.96; AVG-5.3.96 इवे प्रतिकृतौ । इवे ७/१ प्रतिकृतौ ७/१
53097 3533 2052 Sktdocs-5.3.97; AVG-5.3.97 संज्ञायां च । संज्ञायाम् ७/१ च ०/०
53098 3018 2053 Sktdocs-5.3.98; AVG-5.3.98 लुम्मनुष्ये । लुप् १/१ मनुष्ये ७/१
53099 1520 2054 Sktdocs-5.3.99; AVG-5.3.99 जीविकाऽर्थे चापण्ये । जीविकाऽर्थे ७/१ च ०/० अपण्ये ७/१
53100 1912 2055 Sktdocs-5.3.100; AVG-5.3.100 देवपथादिभ्यश्च । देवपथादिभ्यः ५/३ च ०/०
53101 3093 2056 Sktdocs-5.3.101; AVG-5.3.101 वस्तेर्ढञ् । वस्तेः ५/१ ढञ् १/१
53102 3396 2057 Sktdocs-5.3.102; AVG-5.3.102 शिलाया ढः । शिलायाः ५/१ ढः १/१
53103 3382 2058 Sktdocs-5.3.103; AVG-5.3.103 शाखाऽऽदिभ्यो यत्‌ । शाखाऽऽदिभ्यः ५/३ यत् १/१
53104 1930 2059 Sktdocs-5.3.104; AVG-5.3.104 द्रव्यं च भव्ये । द्रव्यम् १/१ च ०/० भव्ये ७/१
53105 1125 2060 Sktdocs-5.3.105; AVG-5.3.105 कुशाग्राच्छः । कुशाग्रात् ५/१ छः १/१
53106 3641 2061 Sktdocs-5.3.106; AVG-5.3.106 समासाच्च तद्विषयात्‌ । समासात् ५/१ च ०/० तद्विषयात् ५/१
53107 3372 2062 Sktdocs-5.3.107; AVG-5.3.107 शर्कराऽऽदिभ्योऽण् । शर्कराऽऽदिभ्यः ५/३ अण् १/१
53108 39 2063 Sktdocs-5.3.108; AVG-5.3.108 अङ्गुल्यादिभ्यष्ठक् । अङ्‍गुल्यादिभ्यः ५/३ ठक् १/१
53109 884 2064 Sktdocs-5.3.109; AVG-5.3.109 एकशालायाष्ठजन्यतरस्याम् । एकशालायाः ५/१ ठच् १/१ अन्यतरस्याम् ७/१
53110 988 2065 Sktdocs-5.3.110; AVG-5.3.110 कर्कलोहितादीकक् । कर्कलोहितात् ५/१ ईकक् १/१
53111 2474 3502 Sktdocs-5.3.111; AVG-5.3.111 प्रत्नपूर्वविश्वेमात्थाल् छन्दसि । प्रत्नपूर्वविश्वेमात् ५/१ थाल् १/१ छन्दसि ७/१
53112 2404 2066 Sktdocs-5.3.112; AVG-5.3.112 पूगाञ्ञ्योऽग्रामणीपूर्वात्‌ । पूगात् ५/१ ञ्यः १/१ अग्रामणीपूर्वात् ५/१
53113 3338 1100 Sktdocs-5.3.113; AVG-5.3.113 व्रातच्फञोरस्त्रियाम् । व्रातच्फञोः ६/२ अस्त्रियाम् ७/१
53114 562 2067 Sktdocs-5.3.114; AVG-5.3.114 आयुधजीविसंघाञ्ञ्यड्वाहीकेष्वब्राह्मणराजन्यात्‌ । आयुधजीविसङ्‍घात् ५/१ ञ्यट् १/१ वाहीकेषु ७/३ अब्राह्मणराजन्यात् ५/१
53115 3277 2068 Sktdocs-5.3.115; AVG-5.3.115 वृकाट्टेण्यण् । वृकात् ५/१ टेण्यण् १/१
53116 1848 2069 Sktdocs-5.3.116; AVG-5.3.116 दामन्यादित्रिगर्तषष्ठाच्छः । दामन्यादित्रिगर्तषष्ठात् ५/१ छः १/१
53117 2339 2070 Sktdocs-5.3.117; AVG-5.3.117 पर्श्वादियौधेयादिभ्यामणञौ । पर्श्वादियौधेयादिभ्याम् ५/२ अणञौ १/२
53118 306 2071 Sktdocs-5.3.118; AVG-5.3.118 'अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणो यञ् । अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रुमदणः ५/१ यञ् १/१
53119 1555 2072 संज्ञा तद्राजः Sktdocs-5.3.119; AVG-5.3.119 ञ्य्आदयस्तद्राजाः । ञ्यादयः १/३ तद्राजाः १/१
54001 2356 2073 Sktdocs-5.4.1; AVG-5.4.1 पादशतस्य संख्याऽऽदेर्वीप्सायां वुन् लोपश्च । पादशतस्य ६/१ संख्याऽऽदेः ६/१ वीप्सायाम् ७/१ वुन् १/१ लोपः १/१ च ०/०
54002 1826 2074 Sktdocs-5.4.2; AVG-5.4.2 दण्डव्यवसर्गयोश्च । दण्डव्यवसर्गयोः ७/२ च ०/०
54003 3838 2075 Sktdocs-5.4.3; AVG-5.4.3 स्थूलादिभ्यः प्रकारवचने कन् । स्थूलादिभ्यः ५/३ प्रकारवचने ७/१ कन् १/१
54004 170 2076 Sktdocs-5.4.4; AVG-5.4.4 अनत्यन्तगतौ क्तात्‌ । अनत्यन्तगतौ ७/१ क्तात् ५/१
54005 2078 2077 Sktdocs-5.4.5; AVG-5.4.5 न सामिवचने । न ०/० सामिवचने ७/१
54006 2627 2078 Sktdocs-5.4.6; AVG-5.4.6 बृहत्या आच्छादने । बृहत्याः ५/१ आच्छादने ७/१
54007 422 2079 Sktdocs-5.4.7; AVG-5.4.7 अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात्‌ खः । अषडक्षाशितङ्‍ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् ५/१ खः १/१
54008 3183 2080 Sktdocs-5.4.8; AVG-5.4.8 विभाषा अञ्चेरदिक्स्त्रियाम् । विभाषा १/१ अञ्चेः ५/१ अदिक्स्त्रियाम् ७/१
54009 1507 2081 Sktdocs-5.4.9; AVG-5.4.9 जात्यन्ताच्छ बन्धुनि । जात्यन्तात् ५/१ छ (अविभक्त्यन्तनिर्देशः) बन्धुनि ७/१
54010 3833 2082 Sktdocs-5.4.10; AVG-5.4.10 स्थानान्ताद्विभाषा सस्थानेनेति चेत्‌ । स्थानान्तात् ५/१ विभाषा १/१ सस्थानेन् ३/१ इति ०/० चेत् ०/०
54011 1092 2004 Sktdocs-5.4.11; AVG-5.4.11 किमेत्तिङव्ययघादाम्वद्रव्यप्रकर्षे । किमेत्तिङव्ययघात् ५/१ आमु (लुप्तप्रथमान्तनिर्देशः) अद्रव्यप्रकर्षे ७/१
54012 330 3503 Sktdocs-5.4.12; AVG-5.4.12 अमु च च्छन्दसि । अमु (लुप्तप्रथमान्तनिर्देशः) च ०/० छन्दसि ७/१
54013 189 2083 Sktdocs-5.4.13; AVG-5.4.13 अनुगादिनष्ठक् । अनुगादिनः ५/१ ठक् १/१
54014 1578 3216 Sktdocs-5.4.14; AVG-5.4.14 णचः स्त्रियामञ् । णचः ५/१ स्त्रियाम् ७/१ अञ् १/१
54015 86 3219 Sktdocs-5.4.15; AVG-5.4.15 अणिनुणः । अण् १/१ इनुणः ५/१
54016 3272 2084 Sktdocs-5.4.16; AVG-5.4.16 विसारिणो मत्स्ये । विसारिणः ५/१ मत्स्ये ७/१
54017 3515 2085 Sktdocs-5.4.17; AVG-5.4.17 संख्यायाः क्रियाऽभ्यावृत्तिगणने कृत्वसुच् । संख्यायाः ५/१ क्रियाऽभ्यावृत्तिगणने ७/१ कृत्वसुच् १/१
54018 1959 2086 Sktdocs-5.4.18; AVG-5.4.18 द्वित्रिचतुर्भ्यः सुच् । द्वित्रिचतुर्भ्यः ५/३ सुच् १/१
54019 886 2087 Sktdocs-5.4.19; AVG-5.4.19 एकस्य सकृच्च । एकस्य ६/१ सकृत् १/१ च ०/०
54020 3216 2088 Sktdocs-5.4.20; AVG-5.4.20 विभाषा बहोर्धाऽविप्रकृष्टकाले । विभाषा १/१ बहोः ५/१ धा १/१ अविप्रकृष्टकाले ७/१
54021 1608 2089 Sktdocs-5.4.21; AVG-5.4.21 तत्प्रकृतवचने मयट् । तत् १/१ प्रकृतवचने ७/१ मयट् १/१
54022 3655 2090 अतिदेशः Sktdocs-5.4.22; AVG-5.4.22 समूहवच्च बहुषु । समूहवत् ०/० च ०/० बहुषु ७/३
54023 175 2091 Sktdocs-5.4.23; AVG-5.4.23 अनन्तावसथेतिहभेषजाञ्ञ्यः । अनन्तावसथेतिहभेषजात् ५/१ ञ्यः १/१
54024 1911 2092 Sktdocs-5.4.24; AVG-5.4.24 देवतान्तात्तादर्थ्ये यत्‌ । देवतान्तात् ५/१ तादर्थ्ये ७/१ यत् १/१
54025 2359 2093 Sktdocs-5.4.25; AVG-5.4.25 पादार्घाभ्यां च । पादार्घाभ्याम् ५/२ च ०/०
54026 104 2094 Sktdocs-5.4.26; AVG-5.4.26 अतिथेर्ञ्यः । अतिथेः ५/१ ञ्यः १/१
54027 1916 2095 Sktdocs-5.4.27; AVG-5.4.27 देवात्तल् । देवात् ५/१ तल् १/१
54028 395 2096 Sktdocs-5.4.28; AVG-5.4.28 अवेः कः । अवेः ५/१ कः १/१
54029 2861 2097 Sktdocs-5.4.29; AVG-5.4.29 यावादिभ्यः कन् । यावादिभ्यः ५/३ कन् १/१
54030 3036 2098 Sktdocs-5.4.30; AVG-5.4.30 लोहितान्मणौ । लोहितात् ५/१ मणौ ७/१
54031 3074 2099 Sktdocs-5.4.31; AVG-5.4.31 वर्णे चानित्ये । वर्णे ७/१ च ०/० अनित्ये ७/१
54032 2900 2100 Sktdocs-5.4.32; AVG-5.4.32 रक्ते । रक्ते ७/१
54033 1064 2101 Sktdocs-5.4.33; AVG-5.4.33 कालाच्च । कालात् ५/१ च ०/०
54034 3172 2102 Sktdocs-5.4.34; AVG-5.4.34 विनयादिभ्यष्ठक् । विनयादिभ्यः ५/३ ठक् १/१
54035 3140 2103 Sktdocs-5.4.35; AVG-5.4.35 वाचो व्याहृतार्थायाम् । वाचः ५/३ व्याहृतार्थायाम् ७/१
54036 1653 2104 Sktdocs-5.4.36; AVG-5.4.36 तद्युक्तात्‌ कर्मणोऽण् । तद्युक्तात् ५/१ कर्मणः ५/१ अण् १/१
54037 945 2105 Sktdocs-5.4.37; AVG-5.4.37 ओषधेरजातौ । ओषधेः ५/१ अजातौ ७/१
54038 2456 2106 Sktdocs-5.4.38; AVG-5.4.38 प्रज्ञादिभ्यश्च । प्रज्ञादिभ्यः ५/३ च ०/०
54039 2796 2107 Sktdocs-5.4.39; AVG-5.4.39 मृदस्तिकन् । मृदः ५/१ तिकन् १/१
54040 3696 2108 Sktdocs-5.4.40; AVG-5.4.40 सस्नौ प्रशंसायाम् । सस्नौ १/२ प्रशंसायाम् ७/१
54041 3276 3504 Sktdocs-5.4.41; AVG-5.4.41 वृकज्येष्ठाभ्यां तिल्तातिलौ च च्छन्दसि । वृकज्येष्ठाभ्याम् ५/२ तिल्तातिलौ १/२ च ०/० छन्दसि ७/१
54042 2617 2109 Sktdocs-5.4.42; AVG-5.4.42 बह्वल्पार्थाच्छस् कारकादन्यतरस्याम् । बह्वल्पार्थात् ५/१ शस् १/१ कारकात् ५/१ अन्यतरस्याम् ७/१
54043 3522 2110 Sktdocs-5.4.43; AVG-5.4.43 संख्यैकवचनाच्च वीप्सायाम् । सङ्‍ख्यैकवचनात् ५/१ च ०/० वीप्सायाम् ७/१
54044 2467 2111 Sktdocs-5.4.44; AVG-5.4.44 प्रतियोगे पञ्चम्यास्तसिः । प्रतियोगे ७/१ पञ्चम्याः ५/१ तसिः १/१
54045 289 2112 Sktdocs-5.4.45; AVG-5.4.45 अपादाने चाहीयरुहोः । अपादाने ७/१ च ०/० अहीयरुहोः ६/२
54046 103 2113 Sktdocs-5.4.46; AVG-5.4.46 अतिग्रहाव्यथनक्षेपेष्वकर्तरि तृतीयायाः । अतिग्रहाव्यथनक्षेपेषु ७/३ अकर्तरि ७/१ तृतीयायाः ५/१
54047 3944 2114 Sktdocs-5.4.47; AVG-5.4.47 हीयमानपापयोगाच्च । हीयमानपापयोगात् ५/१ च ०/०
54048 3493 2115 Sktdocs-5.4.48; AVG-5.4.48 षष्ठ्या व्याश्रये । षष्ठ्याः ५/१ व्याश्रये ७/१
54049 2958 2116 Sktdocs-5.4.49; AVG-5.4.49 रोगाच्चापनयने । रोगात् ५/१ च ०/० अपनयने ७/१
54050 315 2117 Sktdocs-5.4.50; AVG-5.4.50 अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः । अभूततद्भावे ७/१ कृभ्वस्तियोगे ७/१ सम्पद्यकर्तरि ७/१ च्विः १/१
54051 346 2121 Sktdocs-5.4.51; AVG-5.4.51 अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च । अरुर्मनश्चक्षुश्चेतोरहोरजसाम् ६/३ लोपः १/१ च ०/०
54052 3233 2122 Sktdocs-5.4.52; AVG-5.4.52 विभाषा साति कार्त्स्न्ये । विभाषा १/१ साति (लुप्तप्रथमान्तनिर्देशः) कार्त्स्न्ये ७/१
54053 314 2124 Sktdocs-5.4.53; AVG-5.4.53 अभिविधौ सम्पदा च । अभिविधौ ७/१ सम्पदा ३/१ च ०/०
54054 1626 2125 Sktdocs-5.4.54; AVG-5.4.54 तदधीनवचने । तदधीनवचने ७/१
54055 1907 2126 Sktdocs-5.4.55; AVG-5.4.55 देये त्रा च । देये ७/१ त्रा १/१ च ०/०
54056 1914 2127 Sktdocs-5.4.56; AVG-5.4.56 देवमनुष्यपुरुषमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् । देवमनुष्यपुरुषमर्त्येभ्यः ५/३ द्वितीयासप्तम्योः ६/२ बहुलम् १/१
54057 399 2128 Sktdocs-5.4.57; AVG-5.4.57 अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् । अव्यक्तानुकरणात् ५/१ द्‍व्यजवरार्धात् ५/१ अनितौ ७/१ डाच् १/१
54058 1137 2129 Sktdocs-5.4.58; AVG-5.4.58 कृञो द्वितीयतृतीयशम्बबीजात्‌ कृषौ । कृञः ५/३ द्वितीयतृतीयशम्बबीजात् ५/१ कृषौ ७/१
54059 3519 2130 Sktdocs-5.4.59; AVG-5.4.59 संख्यायाश्च गुणान्तायाः । सङ्‍ख्यायाः ५/१ च ०/० गुणान्तायाः ५/१
54060 3624 2131 Sktdocs-5.4.60; AVG-5.4.60 समयाच्च यापनायाम् । समयात् ५/१ च ०/० यापनायाम् ७/१
54061 3602 2132 Sktdocs-5.4.61; AVG-5.4.61 सपत्त्रनिष्पत्रादतिव्यथने । सपत्रनिष्पत्रात् ५/१ अतिव्यथने ७/१
54062 2204 2133 Sktdocs-5.4.62; AVG-5.4.62 निष्कुलान्निष्कोषणे । निष्कुलात् ५/१ निष्कोषणे ७/१
54063 3746 2134 Sktdocs-5.4.63; AVG-5.4.63 सुखप्रियादानुलोम्ये । सुखप्रियात् ५/१ आनुलोम्ये ७/१
54064 1889 2135 Sktdocs-5.4.64; AVG-5.4.64 दुःखात्‌ प्रातिलोम्ये । दुःखात् ५/१ प्रातिलोम्ये ७/१
54065 3417 2136 Sktdocs-5.4.65; AVG-5.4.65 शूलात्‌ पाके । शूलात् ५/१ पाके ७/१
54066 3580 2137 Sktdocs-5.4.66; AVG-5.4.66 सत्यादशपथे । सत्यात् ५/१ अशपथे ७/१
54067 2724 2138 Sktdocs-5.4.67; AVG-5.4.67 मद्रात्‌ परिवापणे । मद्रात् ५/१ परिवापणे ७/१
54068 3642 676 अधिकारः 54068-54160 Sktdocs-5.4.68; AVG-5.4.68 समासान्ताः । समासान्ताः १/३
54069 2043 954 Sktdocs-5.4.69; AVG-5.4.69 न पूजनात्‌ । न ०/० पूजनात् ५/१
54070 1088 955 Sktdocs-5.4.70; AVG-5.4.70 किमः क्षेपे । किमः १/१ क्षेपे ७/१
54071 2092 956 Sktdocs-5.4.71; AVG-5.4.71 नञस्तत्पुरुषात्‌ । नञः ५/१ तत्पुरुषात् ५/१
54072 2280 957 Sktdocs-5.4.72; AVG-5.4.72 पथो विभाषा । पथः ५/३ विभाषा १/१
54073 2606 851 Sktdocs-5.4.73; AVG-5.4.73 बहुव्रीहौ संख्येये डजबहुगणात्‌ । बहुव्रीहौ ७/१ संख्येये ७/१ डच् १/१ अबहुगणात् ५/१
54074 846 940 Sktdocs-5.4.74; AVG-5.4.74 ऋक्पूरप्धूःपथामानक्षे । ऋक्पूरप्धूःपथाम् ६/३ अ (लुप्तप्रथमान्तनिर्देशः) अनक्षे ७/१
54075 58 943 Sktdocs-5.4.75; AVG-5.4.75 अच्‌ प्रत्यन्ववपूर्वात्‌ सामलोम्नः । अच् १/१ प्रत्यन्ववपूर्वात् ५/१ सामलोम्नः ५/१
54076 21 944 Sktdocs-5.4.76; AVG-5.4.76 अक्ष्णोऽदर्शनात्‌ । अक्ष्णः ५/१ अदर्शनात् ५/१
54077 45 945 Sktdocs-5.4.77; AVG-5.4.77 अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः । अचतुरविचतुरसुचतुरस्त्रीपुंसधेन्वनडुहर्क्सामवाङ्मनसाक्षिभ्रुवदारगवोर्वष्ठीवपदष्ठीवनक्तंदिवरत्रिंदिवाहर्दिवसरजसनिःश्रेयसपुरुषायुषद्व्यायुषत्र्यायुषर्ग्यजुषजातोक्षमहोक्षवृद्धोक्षोपशुनगोष्ठश्वाः १/३
54078 2631 946 Sktdocs-5.4.78; AVG-5.4.78 ब्रह्महस्तिभ्याम् वर्च्चसः । ब्रह्महस्तिभ्याम् ५/२ वर्च्चसः ५/१
54079 385 947 Sktdocs-5.4.79; AVG-5.4.79 अवसमन्धेभ्यस्तमसः । अवसमन्धेभ्यः ५/३ तमसः ५/१
54080 3467 948 Sktdocs-5.4.80; AVG-5.4.80 श्वसो वसीयःश्रेयसः । श्वसः ५/१ वसीयःश्रेयसः ५/१
54081 268 949 Sktdocs-5.4.81; AVG-5.4.81 अन्ववतप्ताद्रहसः । अन्ववतप्तात् ५/१ रहसः ५/१
54082 2472 950 Sktdocs-5.4.82; AVG-5.4.82 प्रतेरुरसः सप्तमीस्थात्‌ । प्रतेः ५/१ उरसः ५/१ सप्तमीस्थात् ५/१
54083 188 951 Sktdocs-5.4.83; AVG-5.4.83 अनुगवमायामे । अनुगवम् १/१ आयामे ७/१
54084 1973 952 Sktdocs-5.4.84; AVG-5.4.84 द्विस्तावा त्रिस्तावा वेदिः । द्विस्तावा १/१ त्रिस्तावा १/१ वेदिः १/१
54085 786 953 Sktdocs-5.4.85; AVG-5.4.85 उपसर्गादध्वनः । उपसर्गात् ५/१ अध्वनः ५/१
54086 1603 786 Sktdocs-5.4.86; AVG-5.4.86 तत्पुरुषस्याङ्गुलेः संख्याऽव्ययादेः । तत्पुरुषस्य ६/१ अङ्‍गुलेः ६/१ सङ्‍ख्याऽव्ययादेः ६/१
54087 450 787 Sktdocs-5.4.87; AVG-5.4.87 अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः । अहस्सर्वैकदेशसंख्यातपुण्यात् ५/१ च ०/० रात्रेः ५/१
54088 456 790 Sktdocs-5.4.88; AVG-5.4.88 अह्नोऽह्न एतेभ्यः । अह्नः ६/१ अह्नः १/१ एतेभ्यः ५/३
54089 2074 793 Sktdocs-5.4.89; AVG-5.4.89 न संख्याऽऽदेः समाहारे । न ०/० सङ्‍ख्याऽऽदेः ६/१ समाहारे ७/१
54090 713 794 Sktdocs-5.4.90; AVG-5.4.90 उत्तमैकाभ्यां च । उत्तमैकाभ्याम् ५/२ च ०/०
54091 2924 788 Sktdocs-5.4.91; AVG-5.4.91 राजाऽहस्सखिभ्यष्टच्‌ । राजाऽहस्सखिभ्यः ५/३ टच् १/१
54092 1328 729 Sktdocs-5.4.92; AVG-5.4.92 गोरतद्धितलुकि । गौः ५/१ अतद्धितलुकि ७/१
54093 29 795 Sktdocs-5.4.93; AVG-5.4.93 अग्राख्यायामुरसः । अग्राख्यायाम् ७/१ उरसः ५/१
54094 230 796 Sktdocs-5.4.94; AVG-5.4.94 अनोऽश्मायस्सरसाम् जातिसंज्ञयोः । अनः अश्मायस्सरसाम् ६/३ जातिसंज्ञयोः ७/२
54095 1342 797 Sktdocs-5.4.95; AVG-5.4.95 ग्रामकौटाभ्यां च तक्ष्णः । ग्रामकौटाभ्याम् ५/२ च ०/० तक्ष्णः ५/१
54096 107 798 Sktdocs-5.4.96; AVG-5.4.96 अतेः शुनः । अतेः ५/१ शुनः ५/१
54097 767 799 Sktdocs-5.4.97; AVG-5.4.97 उपमानादप्राणिषु । उपमानात् ५/१ अप्राणिषु ७/३
54098 718 800 Sktdocs-5.4.98; AVG-5.4.98 उत्तरमृगपूर्वाच्च सक्थ्नः । उत्तरमृगपूर्वात् ५/१ च ०/० सक्थ्‍नः ५/१
54099 2160 801 Sktdocs-5.4.99; AVG-5.4.99 नावो द्विगोः । नावः ५/१ द्विगोः ५/१
54100 356 802 Sktdocs-5.4.100; AVG-5.4.100 अर्धाच्च । अर्धात् ५/१ च ०/०
54101 1255 803 Sktdocs-5.4.101; AVG-5.4.101 खार्याः प्राचाम् । खार्याः ५/१ प्राचाम् ६/३
54102 1965 804 Sktdocs-5.4.102; AVG-5.4.102 द्वित्रिभ्यामञ्जलेः । द्वित्रिभ्याम् ५/२ अञ्जलेः ५/१
54103 180 3505 Sktdocs-5.4.103; AVG-5.4.103 अनसन्तान्नपुंसकाच्छन्दसि । अनसन्तात् ५/१ नपुंसकात् ५/१ छन्दसि ७/१
54104 2629 805 Sktdocs-5.4.104; AVG-5.4.104 ब्रह्मणो जानपदाख्यायाम् । ब्रह्मणः ५/१ जानपदाख्यायाम् ७/१
54105 1108 806 Sktdocs-5.4.105; AVG-5.4.105 कुमहद्भ्यामन्यतरस्याम्‌ । कुमहद्‍भ्याम् ५/२ अन्यतरस्याम् ७/१
54106 1935 930 Sktdocs-5.4.106; AVG-5.4.106 द्वंद्वाच्चुदषहान्तात् समाहारे । द्वन्द्वात् ५/१ चुदषहान्तात् ५/१ समाहारे ७/१
54107 409 677 Sktdocs-5.4.107; AVG-5.4.107 अव्ययीभावे शरत्प्रभृतिभ्यः । अव्ययीभावे ७/१ शरत्प्रभृतिभ्यः ५/३
54108 179 678 Sktdocs-5.4.108; AVG-5.4.108 अनश्च । अनः ५/१ च ०/०
54109 2117 680 Sktdocs-5.4.109; AVG-5.4.109 नपुंसकादन्यतर्अस्याम् । नपुंसकात् ५/१ अन्यतरस्याम् ७/१
54110 2103 681 Sktdocs-5.4.110; AVG-5.4.110 नदीपौर्णमास्याग्रहायणीभ्यः । नदीपौर्णमास्याग्रहायणीभ्यः ५/३
54111 1540 682 Sktdocs-5.4.111; AVG-5.4.111 झयः । झयः ५/१
54112 1292 683 Sktdocs-5.4.112; AVG-5.4.112 गिरेश्च सेनकस्य । गिरेः ५/१ च ०/० सेनकस्य ६/१
54113 2607 852 Sktdocs-5.4.113; AVG-5.4.113 बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्‌ षच् । बहुव्रीहौ ७/१ सक्थ्यक्ष्णोः ६/२ स्वाङ्गात् ५/१ षच् १/१
54114 38 853 Sktdocs-5.4.114; AVG-5.4.114 अङ्गुलेर्दारुणि । अङ्‍गुलेः ५/१ दारुणि ७/१
54115 1964 854 Sktdocs-5.4.115; AVG-5.4.115 द्वित्रिभ्यां ष मूर्ध्नः । द्वित्रिभ्याम् ५/२ ष (लुप्तप्रथमान्तनिर्देशः) मूर्ध्नः ५/१
54116 301 832 Sktdocs-5.4.116; AVG-5.4.116 अप् पूरणीप्रमाण्योः । अप् १/१ पूरणीप्रमाण्योः ६/२
54117 246 855 Sktdocs-5.4.117; AVG-5.4.117 अन्तर्बहिर्भ्यां च लोम्नः । अन्तर्बहिर्भ्याम् ५/२ च ०/० लोम्नः ५/१
54118 78 856 Sktdocs-5.4.118; AVG-5.4.118 अञ्नासिकायाः संज्ञायां नसं चास्थूलात्‌ । अच् १/१ नासिकायाः ६/१ संज्ञायाम् ७/१ नसम् १/१ च ०/० अस्थूलात् ५/१
54119 781 858 Sktdocs-5.4.119; AVG-5.4.119 उपसर्गाच्च । उपसर्गात् ५/१ च ०/०
54120 3766 860 Sktdocs-5.4.120; AVG-5.4.120 सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः । सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः १/३
54121 2096 861 Sktdocs-5.4.121; AVG-5.4.121 नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् । नञ्दुःसुभ्यः ५/३ हलिसक्थ्योः ६/२ अन्यतरस्याम् ७/१
54122 2185 862 Sktdocs-5.4.122; AVG-5.4.122 नित्यमसिच् प्रजामेधयोः । नित्यम् १/१ असिच् १/१ प्रजामेधयोः ६/२
54123 2585 3506 Sktdocs-5.4.123; AVG-5.4.123 बहुप्रजाश्छन्दसि । बहुप्रजाः १/१ छन्दसि ७/१
54124 1994 863 Sktdocs-5.4.124; AVG-5.4.124 धर्मादनिच् केवलात्‌ । धर्मात् ५/१ अनिच् १/१ केवलात् ५/१
54125 1489 864 Sktdocs-5.4.125; AVG-5.4.125 जम्भा सुहरिततृणसोमेभ्यः । जम्भा १/१ सुहरिततृणसोमेभ्यः ५/३
54126 1824 865 Sktdocs-5.4.126; AVG-5.4.126 दक्षिणेर्मा लुब्धयोगे । दक्षिणेर्मा १/१ लुब्धयोगे ७/१
54127 609 866 Sktdocs-5.4.127; AVG-5.4.127 इच् कर्मव्यतिहारे । इच् १/१ कर्मव्यतिहारे ७/१
54128 1967 867 Sktdocs-5.4.128; AVG-5.4.128 द्विदण्ड्यादिभ्यश्च । द्विदण्ड्यादिभ्यः ५/३ च ०/०
54129 2509 868 Sktdocs-5.4.129; AVG-5.4.129 प्रसम्भ्यां जानुनोर्ज्ञुः । प्रसम्भ्याम् ५/२ जानुनोः ६/२ ज्ञुः १/१
54130 842 869 Sktdocs-5.4.130; AVG-5.4.130 ऊर्ध्वाद्विभाषा । ऊर्ध्वाद् ५/१ विभाषा १/१
54131 836 483 Sktdocs-5.4.131; AVG-5.4.131 ऊधसोऽनङ् । ऊधसः ६/१ अनङ् १/१
54132 1989 870 Sktdocs-5.4.132; AVG-5.4.132 धनुषश्च । धनुषः ६/१ च ०/०
54133 3123 871 Sktdocs-5.4.133; AVG-5.4.133 वा संज्ञायाम् । वा ०/० संज्ञायाम् ७/१
54134 1512 872 Sktdocs-5.4.134; AVG-5.4.134 जायाया निङ् । जायायाः ६/१ निङ् १/१
54135 1271 874 Sktdocs-5.4.135; AVG-5.4.135 गन्धस्येदुत्पूतिसुसुरभिभ्यः । गन्धस्य ६/१ इत् १/१ उत्पूतिसुसुरभिभ्यः ५/३
54136 371 875 Sktdocs-5.4.136; AVG-5.4.136 अल्पाख्यायाम् । अल्पाख्यायाम् ७/१
54137 766 876 Sktdocs-5.4.137; AVG-5.4.137 उपमानाच्च । उपमानात् ५/१ च ०/०
54138 2358 877 Sktdocs-5.4.138; AVG-5.4.138 पादस्य लोपोऽहस्त्यादिभ्यः । पादस्य ६/१ लोपः ६/१ अहस्त्यादिभ्यः ५/३
54139 1114 878 Sktdocs-5.4.139; AVG-5.4.139 कुम्भपदीषु च । कुम्भपदीषु ७/३ च ०/०
54140 3521 879 Sktdocs-5.4.140; AVG-5.4.140 संख्यासुपूर्वस्य । सङ्‍ख्यासुपूर्वस्य ६/१
54141 3062 880 Sktdocs-5.4.141; AVG-5.4.141 वयसि दन्तस्य दतृ । वयसि ७/१ दन्तस्य ६/१ दतृ (लुप्तप्रथमान्तनिर्देशः)
54142 1444 3507 Sktdocs-5.4.142; AVG-5.4.142 छन्दसि च । छन्दसि ७/१ च ०/०
54143 3818 881 Sktdocs-5.4.143; AVG-5.4.143 स्त्रियां संज्ञायाम् । स्त्रियाम् ७/१ संज्ञायाम् ७/१
54144 3228 882 Sktdocs-5.4.144; AVG-5.4.144 विभाषा श्यावारोकाभ्याम् । विभाषा १/१ श्यावारोकाभ्याम् ५/२
54145 31 883 Sktdocs-5.4.145; AVG-5.4.145 अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च । अग्रान्तशुद्धशुभ्रवृषवराहेभ्यः ५/३ च ०/०
54146 957 884 Sktdocs-5.4.146; AVG-5.4.146 ककुदस्यावस्थायां लोपः । ककुदस्य ६/१ अवस्थायाम् ७/१ लोपः १/१
54147 1805 885 Sktdocs-5.4.147; AVG-5.4.147 त्रिककुत् पर्वते । त्रिककुत् १/१ पर्वते ७/१
54148 750 886 Sktdocs-5.4.148; AVG-5.4.148 उद्विभ्यां काकुदस्य । उद्विभ्याम् ५/२ काकुदस्य ६/१
54149 2415 887 Sktdocs-5.4.149; AVG-5.4.149 पूर्णाद्विभाषा । पूर्णात् ५/१ विभाषा १/१
54150 3773 888 Sktdocs-5.4.150; AVG-5.4.150 सुहृद्दुर्हृदौ मित्रामित्रयोः । सुहृद्दुर्हृदौ १/२ मित्रामित्रयोः ७/२
54151 817 889 Sktdocs-5.4.151; AVG-5.4.151 उरःप्रभृतिभ्यः कप्‌ । उरःप्रभृतिभ्यः ५/३ कप् १/१
54152 653 890 Sktdocs-5.4.152; AVG-5.4.152 इनः स्त्रियाम् । इनः १/१ स्त्रियाम् ७/१
54153 2108 833 Sktdocs-5.4.153; AVG-5.4.153 नद्यृतश्च । नद्यृतः ५/१ च ०/०
54154 3429 891 Sktdocs-5.4.154; AVG-5.4.154 शेषाद्विभाषा । शेषात् ५/१ विभाषा १/१
54155 2075 893 Sktdocs-5.4.155; AVG-5.4.155 न संज्ञायाम् । न ०/० संज्ञायाम् ७/१
54156 686 894 Sktdocs-5.4.156; AVG-5.4.156 ईयसश्च । ईयसः ५/१ च ०/०
54157 3059 895 Sktdocs-5.4.157; AVG-5.4.157 वन्दिते भ्रातुः । वन्दिते ७/१ भ्रातुः ५/१
54158 855 3508 Sktdocs-5.4.158; AVG-5.4.158 ऋतश्छन्दसि । ऋतः ५/१ छन्दसि ७/१
54159 2143 896 Sktdocs-5.4.159; AVG-5.4.159 नाडीतन्त्र्योः स्वाङ्गे । नाडीतन्त्र्योः ६/२ स्वाङ्गे ७/१
54160 2213 897 Sktdocs-5.4.160; AVG-5.4.160 निष्प्रवाणिश्च । निष्प्रवाणिः १/१ च ०/०
61001 889 2175 Sktdocs-6.1.1; AVG-6.1.1 एकाचो द्वे प्रथमस्य । एकाचः ६/१ द्वे ७/१ प्रथमस्य ६/१
61002 64 2176 Sktdocs-6.1.2; AVG-6.1.2 अजादेर्द्वितीयस्य । अजादेः ६/१ द्वितीयस्य ६/१
61003 2039 2446 Sktdocs-6.1.3; AVG-6.1.3 न न्द्राः संयोगादयः । न ०/० न्द्राः १/३ संयोगादयः १/३
61004 2434 2178 संज्ञा अभ्यासः Sktdocs-6.1.4; AVG-6.1.4 पूर्वोऽभ्यासः । पूर्वः १/१ अभ्यासः १/१
61005 813 426 संज्ञा अभ्यस्तम्‌ Sktdocs-6.1.5; AVG-6.1.5 उभे अभ्यस्तम् । उभे १/२ अभ्यस्तम् १/१
61006 1476 428 Sktdocs-6.1.6; AVG-6.1.6 जक्षित्यादयः षट् । जक्ष् (अविभक्तिकनिर्देशः) इत्यादयः १/३ षट् १/३
61007 1746 3509 Sktdocs-6.1.7; AVG-6.1.7 तुजादीनां दीर्घोऽभ्यासस्य । तुजादीनाम् ६/३ दीर्घः १/१ अभ्यासस्य ६/१
61008 2992 2177 Sktdocs-6.1.8; AVG-6.1.8 लिटि धातोरनभ्यासस्य । लिटि ७/१ धातोः ६/१ अनभ्यासस्य ६/१
61009 3598 2395 Sktdocs-6.1.9; AVG-6.1.9 सन्यङोः । सन्यङोः ६/२
61010 3461 2490 Sktdocs-6.1.10; AVG-6.1.10 श्लौ । श्लौ ७/१
61011 1382 2315 Sktdocs-6.1.11; AVG-6.1.11 चङि । चङि ७/१
61012 1853 3629 Sktdocs-6.1.12; AVG-6.1.12 दाश्वान् साह्वान् मीढ्वांश्च । दाश्वान् १/१ साह्वान् १/१ मीढ्-वान् १/१ च ०/०
61013 3501 1003 Sktdocs-6.1.13; AVG-6.1.13 ष्यङः सम्प्रसारणं पुत्रपत्योस्तत्पुरुषे । ष्यङः ६/१ सम्प्रसारणम् १/१ पुत्रपत्योः ७/२ तत्पुरुषे ७/१
61014 2578 1004 Sktdocs-6.1.14; AVG-6.1.14 बन्धुनि बहुव्रीहौ । बन्धुनि ७/१ बहुव्रीहौ ७/१
61015 3042 2409 Sktdocs-6.1.15; AVG-6.1.15 वचिस्वपियजादीनां किति । वचिस्वपियजादीनाम् ६/३ किति ७/१
61016 1339 2412 Sktdocs-6.1.16; AVG-6.1.16 ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च । ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनाम् ६/३ ङिति ७/१ च ०/०
61017 2996 2408 Sktdocs-6.1.17; AVG-6.1.17 लिट्यभ्यासस्योभयेषाम् । लिटि ७/१ अभ्यासस्य ६/१ उभयेषाम् ६/३
61018 3891 2584 Sktdocs-6.1.18; AVG-6.1.18 स्वापेश्चङि । स्वापेः ६/१ चङि ७/१
61019 3869 2645 Sktdocs-6.1.19; AVG-6.1.19 स्वपिस्यमिव्येञां यङि । स्वपिस्यमिव्येञाम् ६/३ यङि ७/१
61020 2066 2646 Sktdocs-6.1.20; AVG-6.1.20 न वशः । न ०/० वशः ६/१
61021 1408 2647 Sktdocs-6.1.21; AVG-6.1.21 चायः की । चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)
61022 3848 3044 Sktdocs-6.1.22; AVG-6.1.22 स्फायः स्फी निष्ठायाम् । स्फायः ६/१ स्फी (लुप्तप्रथमान्तनिर्देशः) निष्ठायाम् ७/१
61023 3815 3033 Sktdocs-6.1.23; AVG-6.1.23 स्त्यः प्रपूर्वस्य । स्त्यः ६/१ प्रपूर्वस्य ६/१
61024 1929 3020 Sktdocs-6.1.24; AVG-6.1.24 द्रवमूर्तिस्पर्शयोः श्यः । द्रवमूर्तिस्पर्शयोः ७/२ श्यः ६/१
61025 2473 3022 Sktdocs-6.1.25; AVG-6.1.25 प्रतेश्च । प्रतेः ५/१ च ०/०
61026 3245 3023 Sktdocs-6.1.26; AVG-6.1.26 विभाषाऽभ्यवपूर्वस्य । विभाषा १/१ अभ्यवपूर्वस्य ६/१
61027 3421 3067 Sktdocs-6.1.27; AVG-6.1.27 शृतं पाके । शृतम् १/१ पाके ७/१
61028 2443 3072 Sktdocs-6.1.28; AVG-6.1.28 प्यायः पी । प्यायः ६/१ पी (लुप्तप्रथमान्तनिर्देशः)
61029 2997 2327 Sktdocs-6.1.29; AVG-6.1.29 लिड्यङोश्च । लिड्यङोः ७/२ च ०/०
61030 3229 2420 Sktdocs-6.1.30; AVG-6.1.30 विभाषा श्वेः । विभाषा १/१ श्वेः ६/१
61031 1591 2601 Sktdocs-6.1.31; AVG-6.1.31 णौ च संश्चङोः । णौ ७/१ च ०/० संश्चङोः ७/२
61032 3982 2586 Sktdocs-6.1.32; AVG-6.1.32 ह्वः सम्प्रसारणम् । ह्वः ६/१ सम्प्रसारणम् १/१
61033 319 2417 Sktdocs-6.1.33; AVG-6.1.33 अभ्यस्तस्य च । अभ्यस्तस्य ६/१ च ०/०
61034 2591 3510 Sktdocs-6.1.34; AVG-6.1.34 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
61035 1409 3511 Sktdocs-6.1.35; AVG-6.1.35 चायः की । चायः ६/१ की (लुप्तप्रथमान्तनिर्देशः)
61036 285 3512 Sktdocs-6.1.36; AVG-6.1.36 अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताःश्रितमाशीराशीर्त्तः । अपस्पृधेथाम् (तिङ्) आनृचुः (तिङ्) आनृहुः (तिङ्) चिच्युषे (तिङ्) तित्याज (तिङ्) श्राताः १/३ श्रितम् १/१ आशीर् १/१ आशीर्त्ताः १/३
61037 2077 363 Sktdocs-6.1.37; AVG-6.1.37 न सम्प्रसारणे सम्प्रसारणम् । न ०/० सम्प्रसारणे ७/१ सम्प्रसारणम् १/१
61038 2993 2413 Sktdocs-6.1.38; AVG-6.1.38 लिटि वयो यः । लिटि ७/१ वयः ६/१ यः ६/१
61039 3086 2414 Sktdocs-6.1.39; AVG-6.1.39 वश्चास्यान्यतरस्याम् किति । वः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ किति ७/१
61040 3303 2415 Sktdocs-6.1.40; AVG-6.1.40 वेञः । वेञः ६/१
61041 3037 3339 Sktdocs-6.1.41; AVG-6.1.41 ल्यपि च । ल्यपि ७/१ च ०/०
61042 1533 3340 Sktdocs-6.1.42; AVG-6.1.42 ज्यश्च । ज्यः ६/१ च ०/०
61043 3329 3341 Sktdocs-6.1.43; AVG-6.1.43 व्यश्च । व्यः ६/१ च ०/०
61044 3211 3342 Sktdocs-6.1.44; AVG-6.1.44 विभाषा परेः । विभाषा १/१ परेः ५/१
61045 529 2370 Sktdocs-6.1.45; AVG-6.1.45 आदेच उपदेशेऽशिति । आत् १/१ एचः ६/१ उपदेशे ७/१ अशिति ७/१
61046 2070 2416 Sktdocs-6.1.46; AVG-6.1.46 न व्यो लिटि । न ०/० व्यः ६/१ लिटि ७/१
61047 3851 3185 Sktdocs-6.1.47; AVG-6.1.47 स्फुरतिस्फुलत्योर्घञि । स्फुरतिस्फुलत्योः ६/२ घञि ७/१
61048 1209 2600 Sktdocs-6.1.48; AVG-6.1.48 क्रीङ्जीनां णौ । क्रीङ्जीनाम् ६/३ णौ ७/१
61049 3737 2602 Sktdocs-6.1.49; AVG-6.1.49 सिध्यतेरपारलौकिके । सिध्यतेः ६/१ अपारलौकिके ७/१
61050 2784 2508 Sktdocs-6.1.50; AVG-6.1.50 मीनातिमिनोतिदीङां ल्यपि च । मीनातिमिनोतिदीङाम् ६/३ ल्यपि ७/१ च ०/०
61051 3220 2509 Sktdocs-6.1.51; AVG-6.1.51 विभाषा लीयतेः । विभाषा १/१ लीयतेः ६/१
61052 1257 3513 Sktdocs-6.1.52; AVG-6.1.52 खिदेश्छन्दसि । खिदेः ६/१ छन्दसि ७/१
61053 269 3375 Sktdocs-6.1.53; AVG-6.1.53 अपगुरो णमुलि । अपगुरः ६/१ णमुलि ७/१
61054 1423 2569 Sktdocs-6.1.54; AVG-6.1.54 चिस्फुरोर्णौ । चिस्फुरोः ६/२ णौ ७/१
61055 2453 2603 Sktdocs-6.1.55; AVG-6.1.55 प्रजने वीयतेः । प्रजने ७/१ वीयतेः ६/१
61056 2622 2593 Sktdocs-6.1.56; AVG-6.1.56 बिभेतेर्हेतुभये । बिभेतेः ६/१ हेतुभये ७/१
61057 2183 2569 Sktdocs-6.1.57; AVG-6.1.57 नित्यं स्मयतेः । नित्यम् १/१ स्मयतेः ६/१
61058 3781 2405 Sktdocs-6.1.58; AVG-6.1.58 सृजिदृशोर्झल्यमकिति । सृजिदृशोः ६/२ झलि ७/१ अम् १/१ अकिति ७/१
61059 198 2402 Sktdocs-6.1.59; AVG-6.1.59 अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् । अनुदात्तस्य ६/१ च ०/० ऋदुपधस्य ६/१ अन्यतरस्याम् ७/१
61060 3406 3514 Sktdocs-6.1.60; AVG-6.1.60 शीर्षंश्छन्दसि । शीर्षन् १/१ छन्दसि ७/१
61061 2886 1667 Sktdocs-6.1.61; AVG-6.1.61 ये च तद्धिते । ये ७/१ च ०/० तद्धिते ७/१
61062 50 Sktdocs-6.1.62; AVG-6.1.62 अचि शीर्षः । अचि ६/१ शीर्षः १/१
61063 2294 228 Sktdocs-6.1.63; AVG-6.1.63 पद्दन्नोमास्हृन्निशसन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु । पद्‍दत्-नस्-मास्-हृत्-निश्-असन्-यूषन्-दोषन्-यकन्-शकन्-उदन्-आसन् (सर्वे पृथक् पृथक् लुप्तप्रथमान्तनिर्द्दिष्टाः) शस्प्रभृतिषु ७/३
61064 2001 2264 Sktdocs-6.1.64; AVG-6.1.64 धात्वादेः षः सः । धात्वादेः ६/१ षः ६/१ सः १/१
61065 1588 2268 Sktdocs-6.1.65; AVG-6.1.65 णो नः । णः ६/१ नः १/१
61066 3033 873 Sktdocs-6.1.66; AVG-6.1.66 लोपो व्योर्वलि । लोपः १/१ व्योः ६/२ वलि ७/१
61067 3307 375 Sktdocs-6.1.67; AVG-6.1.67 वेरपृक्तस्य । वेः ६/१ अपृक्तस्य ६/१
61068 3927 252 Sktdocs-6.1.68; AVG-6.1.68 हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् । हल्ङ्याब्भ्यः ५/३ दीर्घात् ५/१ सुतिसि १/१ अपृक्तम् १/१ हल् १/१
61069 902 193 Sktdocs-6.1.69; AVG-6.1.69 एङ्ह्रस्वात्‌ सम्बुद्धेः । एङ्ह्रस्वात् ५/१ सम्बुद्धेः ६/१
61070 3427 3516 Sktdocs-6.1.70; AVG-6.1.70 शेश्छन्दसि बहुलम् । शेः ६/१ छन्दसि ७/१ बहुलम् १/१
61071 3972 2858 अधिकारः 61071-61154 Sktdocs-6.1.71; AVG-6.1.71 ह्रस्वस्य पिति कृति तुक् । ह्रस्वस्य ६/१ पिति ७/१ कृति ७/१ तुक् १/१
61072 3569 145 Sktdocs-6.1.72; AVG-6.1.72 संहितायाम् । संहितायाम् ७/१
61073 1474 146 Sktdocs-6.1.73; AVG-6.1.73 छे च । छे ७/१ च ०/०
61074 484 147 Sktdocs-6.1.74; AVG-6.1.74 आङ्माङोश्च । आङ्माङोः ६/२ च ०/०
61075 1884 148 Sktdocs-6.1.75; AVG-6.1.75 दीर्घात्‌ । दीर्घात् ५/१
61076 2289 149 Sktdocs-6.1.76; AVG-6.1.76 पदान्ताद्वा । पदान्तात् ५/१ वा ०/०
61077 597 47 Sktdocs-6.1.77; AVG-6.1.77 इको यणचि । इकः ६/१ यण् १/१ अचि ७/१
61078 905 61 Sktdocs-6.1.78; AVG-6.1.78 एचोऽयवायावः । एचः ६/१ अयवायावः १/३
61079 3142 63 Sktdocs-6.1.79; AVG-6.1.79 वान्तो यि प्रत्यये । वान्तः १/१ यि ७/१ प्रत्यये ७/१
61080 2000 64 Sktdocs-6.1.80; AVG-6.1.80 धातोस्तन्निमित्तस्यैव । धातोः ६/१ तन्निमित्तस्य ६/१ एव ०/०
61081 1226 65 Sktdocs-6.1.81; AVG-6.1.81 क्षय्यजय्यौ शक्यार्थे । क्षय्यजय्यौ १/२ शक्यार्थे ७/१
61082 1205 66 Sktdocs-6.1.82; AVG-6.1.82 क्रय्यस्तदर्थे । क्रय्यः १/१ तदर्थे ७/१
61083 2647 3517 अधिकारः 61083-61109 Sktdocs-6.1.83; AVG-6.1.83 भय्यप्रवय्ये च च्छन्दसि । भय्यप्रवय्ये १/२ च ०/० छन्दसि ७/१
61084 878 68 Sktdocs-6.1.84; AVG-6.1.84 एकः पूर्वपरयोः । एकः १/१ पूर्वपरयोः ६/२
61085 251 75 अतिदेशः Sktdocs-6.1.85; AVG-6.1.85 अन्तादिवच्च । अन्तादिवत् ०/० च ०/०
61086 3478 3333 अतिदेशः Sktdocs-6.1.86; AVG-6.1.86 षत्वतुकोरसिद्धः । षत्वतुकोः ७/२ असिद्धः १/१
61087 531 69 Sktdocs-6.1.87; AVG-6.1.87 आद्गुणः । आत् ५/१ गुणः १/१
61088 3289 72 Sktdocs-6.1.88; AVG-6.1.88 वृद्धिरेचि । वृद्धिः १/१ एचि ७/१
61089 916 73 Sktdocs-6.1.89; AVG-6.1.89 एत्येधत्यूठ्सु । एत्येधत्यूठ्सु ७/३
61090 490 269 Sktdocs-6.1.90; AVG-6.1.90 आटश्च । आटः ५/१ च ०/०
61091 788 74 Sktdocs-6.1.91; AVG-6.1.91 उपसर्गादृति धातौ । उपसर्गात् ५/१ ऋति ७/१ धातौ ७/१
61092 3124 77 Sktdocs-6.1.92; AVG-6.1.92 वा सुप्यापिशलेः । वा ०/० सुपि ७/१ आपिशलेः ६/१
61093 950 285 Sktdocs-6.1.93; AVG-6.1.93 औतोऽम्शसोः । आ (लुप्तप्रथमान्तनिर्देशः) ओतः ५/१ अम्शसोः ७/१
61094 900 78 Sktdocs-6.1.94; AVG-6.1.94 एङि पररूपम् । एङि ७/१ पररूपम् १/१
61095 939 80 Sktdocs-6.1.95; AVG-6.1.95 ओमाङोश्च । ओमाङोः ७/२ च ०/०
61096 828 2214 Sktdocs-6.1.96; AVG-6.1.96 उस्यपदान्तात्‌ । उसि ७/१ अपदान्तात् ५/१
61097 109 191 Sktdocs-6.1.97; AVG-6.1.97 अतो गुणे । अतः ५/१ गुणे ७/१
61098 398 81 Sktdocs-6.1.98; AVG-6.1.98 अव्यक्तानुकरणस्यात इतौ । अव्यक्तानुकरणस्य ६/१ अतः ५/१ इतौ ७/१
61099 2159 82 Sktdocs-6.1.99; AVG-6.1.99 नाम्रेडितस्यान्त्यस्य तु वा । न ०/० आम्रेडितस्य ६/१ अन्त्यस्य ६/१ तु ०/० वा ०/०
61100 2186 Sktdocs-6.1.100; AVG-6.1.100 नित्यमाम्रेडिते डाचि । नित्यमाम्रेडिते ७/१ डाचि ६/१
61101 6 85 Sktdocs-6.1.101; AVG-6.1.101 अकः सवर्णे दीर्घः । अकः ५/१ सवर्णे ७/१ दीर्घः १/१
61102 2485 164 Sktdocs-6.1.102; AVG-6.1.102 प्रथमयोः पूर्वसवर्णः । प्रथमयोः ७/२ पूर्वसवर्णः १/१
61103 1684 196 Sktdocs-6.1.103; AVG-6.1.103 तस्माच्छसो नः पुंसि । तस्मात् ५/१ शसः ६/१ नः १/१ पुंसि ७/१
61104 2146 165 Sktdocs-6.1.104; AVG-6.1.104 नादिचि । न ०/० आत् ५/१ इचि ७/१
61105 1883 239 Sktdocs-6.1.105; AVG-6.1.105 दीर्घाज्जसि च । दीर्घात् ५/१ जसि ७/१ च ०/०
61106 3105 3515 Sktdocs-6.1.106; AVG-6.1.106 वा छन्दसि । वा ०/० छन्दसि ७/१
61107 329 194 Sktdocs-6.1.107; AVG-6.1.107 अमि पूर्वः । अमि ७/१ पूर्वः १/१
61108 3662 330 Sktdocs-6.1.108; AVG-6.1.108 सम्प्रसारणाच्च । सम्प्रसारणात् ५/१ च ०/०
61109 899 86 Sktdocs-6.1.109; AVG-6.1.109 एङः पदान्तादति । एङः ५/१ पदान्तात् ५/१ अति ७/१
61110 1370 246 Sktdocs-6.1.110; AVG-6.1.110 ङसिङसोश्च । ङसिङसोः ६/२ च ०/०
61111 851 279 Sktdocs-6.1.111; AVG-6.1.111 ऋत उत्‌ । ऋतः ५/१ उत् १/१
61112 1258 255 Sktdocs-6.1.112; AVG-6.1.112 ख्यत्यात्‌ परस्य । ख्यत्यात् ५/१ परस्य ६/१
61113 113 163 Sktdocs-6.1.113; AVG-6.1.113 अतो रोरप्लुतादप्लुते । अतः ५/१ रोः ६/१ अप्लुतात् ५/१ अप्लुते ७/१
61114 3930 166 Sktdocs-6.1.114; AVG-6.1.114 हशि च । हशि ७/१ च ०/०
61115 2450 3518 Sktdocs-6.1.115; AVG-6.1.115 प्रकृत्याऽन्तःपादमव्यपरे । प्रकृत्या ३/१ अन्तःपादम् ०/० अव्यपरे ७/१
61116 411 3519 Sktdocs-6.1.116; AVG-6.1.116 अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च । अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु ७/३ च ०/०
61117 2816 3520 Sktdocs-6.1.117; AVG-6.1.117 यजुष्युरः । यजुषि ७/१ उरः १/१
61118 544 3521 Sktdocs-6.1.118; AVG-6.1.118 आपोजुषाणोवृष्णोवर्षिष्ठेऽम्बेऽम्बालेऽम्बिकेपूर्वे । आपो-जुषाणो-वृष्णो-वर्षिष्ठे-अम्बे-अम्बाले (इत्येतान्यनुकरणपदान्यविभक्त्यन्तानि) अम्बिकेपूर्वे १/२
61119 33 3522 Sktdocs-6.1.119; AVG-6.1.119 अङ्ग इत्यादौ च । अङ्गे ७/१ इत्यादौ ७/१ च ०/०
61120 202 3523 Sktdocs-6.1.120; AVG-6.1.120 अनुदात्ते च कुधपरे । अनुदात्ते ७/१ च ०/० कुधपरे ७/१
61121 380 3524 Sktdocs-6.1.121; AVG-6.1.121 अवपथासि च । अवपथासि ७/१ च ०/०
61122 3677 87 Sktdocs-6.1.122; AVG-6.1.122 सर्वत्र विभाषा गोः । सर्वत्र ०/० विभाषा १/१ गोः ६/१
61123 377 88 Sktdocs-6.1.123; AVG-6.1.123 अवङ् स्फोटायनस्य । अवङ् १/१ स्फोटायनस्य ६/१
61124 659 89 Sktdocs-6.1.124; AVG-6.1.124 इन्द्रे च (नित्यम्) । इन्द्रे ७/१ च ०/० (नित्यम् १/१/१)
61125 2566 90 Sktdocs-6.1.125; AVG-6.1.125 प्लुतप्रगृह्या अचि नित्यम् । प्लुतप्रगृह्या १/३ अचि ७/१ नित्यम् १/१
61126 481 3525 Sktdocs-6.1.126; AVG-6.1.126 आङोऽनुनासिकश्छन्दसि । आङः ६/१ अनुनासिकः १/१ छन्दसि ७/१
61127 600 91 Sktdocs-6.1.127; AVG-6.1.127 इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च । इकः १/३ असवर्णे ७/१ शाकल्यस्य ६/१ ह्रस्वः १/१ च ०/०
61128 863 92 Sktdocs-6.1.128; AVG-6.1.128 ऋत्यकः । ऋति ७/१ अकः १/३
61129 303 98 अतिदेशः Sktdocs-6.1.129; AVG-6.1.129 अप्लुतवदुपस्थिते । अप्लुतवत् ०/० उपस्थिते ७/१
61130 677 99 Sktdocs-6.1.130; AVG-6.1.130 ई३ चाक्रवर्मणस्य । ई३ (लुप्तप्रथमान्तनिर्देशः) चाक्रवर्मणस्य ६/१
61131 1863 337 Sktdocs-6.1.131; AVG-6.1.131 दिव उत्‌ । दिवः ६/१ उत् १/१
61132 910 176 Sktdocs-6.1.132; AVG-6.1.132 एतत्तदोः सुलोपोऽकोरनञ्समासे हलि । एतत्तदोः ६/२ सुलोपः १/१ अकोः ६/२ अनञ्समासे ७/१ हलि ७/१
61133 3858 3526 अधिकारः 61133-61154 Sktdocs-6.1.133; AVG-6.1.133 स्यश्छन्दसि बहुलम् । स्यः (षष्ठ्यर्थे प्रथमा) छन्दसि ७/१ बहुलम् १/१
61134 3788 177 Sktdocs-6.1.134; AVG-6.1.134 सोऽचि लोपे चेत्‌ पादपूरणम् । सः (षष्ठ्यर्थे प्रथमा) अचि ७/१ लोपे ७/१ चेत् ०/० पादपूरणम् १/१
61135 3751 2553 Sktdocs-6.1.135; AVG-6.1.135 सुट् कात्‌ पूर्वः । सुट् १/१ कात् ५/१ पूर्वः १/१
61136 80 2539 Sktdocs-6.1.136; AVG-6.1.136 अडभ्यासव्यवायेऽपि । अडभ्यासव्यवाये अपि ०/०
61137 3658 2550 Sktdocs-6.1.137; AVG-6.1.137 सम्पर्युपेभ्यः करोतौ भूषणे । सम्पर्युपेभ्यः ५/२ करोतौ ७/१ भूषणे ७/१
61138 3629 2551 Sktdocs-6.1.138; AVG-6.1.138 समवाये च । समवाये ७/१ च ०/०
61139 799 2552 Sktdocs-6.1.139; AVG-6.1.139 उपात्‌ प्रतियत्नवैकृतवाक्याध्याहारेषु । उपात् ५/१ प्रतियत्नवैकृतवाक्याध्याहारेषु ७/३
61140 1095 2539 Sktdocs-6.1.140; AVG-6.1.140 किरतौ लवने । किरतौ ७/१ लवने ७/१
61141 3937 2540 Sktdocs-6.1.141; AVG-6.1.141 हिंसायां प्रतेश्च । हिंसायाम् ७/१ प्रतेः ५/१ च ०/०
61142 288 2688 Sktdocs-6.1.142; AVG-6.1.142 अपाच्चतुष्पाच्छकुनिष्वालेखने । अपात् ५/१ चतुष्पाच्छकुनिषु ७/३ आलेखने ७/१
61143 1129 1058 Sktdocs-6.1.143; AVG-6.1.143 कुस्तुम्बुरूणि जातिः । कुस्तुम्बुरूणि १/३ जातिः १/१
61144 279 1059 Sktdocs-6.1.144; AVG-6.1.144 अपरस्पराः क्रियासातत्ये । अपरस्पराः १/३ क्रियासातत्ये ७/१
61145 1332 1060 Sktdocs-6.1.145; AVG-6.1.145 गोष्पदं सेवितासेवितप्रमाणेषु । गोष्पदम् १/१ सेवितासेवितप्रमाणेषु ७/३
61146 588 1061 Sktdocs-6.1.146; AVG-6.1.146 आस्पदं प्रतिष्ठायाम्‌ । आस्पदम् १/१ प्रतिष्ठायाम् ७/१
61147 584 1062 Sktdocs-6.1.147; AVG-6.1.147 आश्चर्यमनित्ये । आश्चर्यम् १/१ १/१ अनित्ये ७/१
61148 3069 1063 Sktdocs-6.1.148; AVG-6.1.148 वर्चस्केऽवस्करः । वर्चस्के ७/१ अवस्करः १/१
61149 284 1064 Sktdocs-6.1.149; AVG-6.1.149 अपस्करो रथाङ्गम् । अपस्करः १/१ रथाङ्गम् १/१
61150 3269 1065 Sktdocs-6.1.150; AVG-6.1.150 विष्किरः शकुनिर्विकरो वा । विष्किरः १/१ शकुनौ ७/१ वा ०/०
61151 3973 3527 Sktdocs-6.1.151; AVG-6.1.151 ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे । ह्रस्वात् ५/१ चन्द्रोत्तरपदे ७/१ मन्त्रे ७/१
61152 2469 1066 Sktdocs-6.1.152; AVG-6.1.152 प्रतिष्कशश्च कशेः । प्रतिष्कशः १/१ च ०/० कशेः ६/१
61153 2511 1067 Sktdocs-6.1.153; AVG-6.1.153 प्रस्कण्वहरिश्चन्द्रावृषी । प्रस्कण्वहरिश्चन्द्रौ १/२ ऋषी १/२
61154 2754 1068 Sktdocs-6.1.154; AVG-6.1.154 मस्करमस्करिणौ वेणुपरिव्राजकयोः । मस्करमस्करिणौ १/२ वेणुपरिव्राजकयोः ७/२
61155 1075 1069 Sktdocs-6.1.155; AVG-6.1.155 कास्तीराजस्तुन्दे नगरे । कास्तीराजस्तुन्दे १/२ नगरे ७/१
61156 1055 1070 Sktdocs-6.1.156; AVG-6.1.156 कारस्करो वृक्षः । कारस्करः १/१ वृक्षः १/१
61157 2365 1071 Sktdocs-6.1.157; AVG-6.1.157 पारस्करप्रभृतीनि च संज्ञायाम् । पारस्करप्रभृतीनि १/३ च ०/० संज्ञायाम् ७/१
61158 193 3650 परिभाषा Sktdocs-6.1.158; AVG-6.1.158 अनुदात्तं पदमेकवर्जम्‌ । अनुदात्तम् १/१ पदम् १/१ एकवर्जम् १/१
61159 1031 3680 Sktdocs-6.1.159; AVG-6.1.159 कर्षात्वतो घञोऽन्त उदात्तः । कर्षात्वतः ६/१ घञः ६/१ अन्तः १/१ उदात्तः १/१
61160 705 3681 Sktdocs-6.1.160; AVG-6.1.160 उञ्छादीनां च । उञ्छादीनाम् ६/३ च ०/०
61161 197 3651 Sktdocs-6.1.161; AVG-6.1.161 अनुदात्तस्य च यत्रोदात्तलोपः । अनुदात्तस्य ६/१ च ०/० यत्र ०/० उदात्तलोपः १/१
61162 1997 3671 Sktdocs-6.1.162; AVG-6.1.162 धातोः । धातोः ६/१
61163 1416 3710 Sktdocs-6.1.163; AVG-6.1.163 चितः । चितः (षष्ठ्यर्थे प्रथमा)
61164 1649 3711 Sktdocs-6.1.164; AVG-6.1.164 तद्धितस्य । तद्धितस्य ६/१
61165 1084 3712 Sktdocs-6.1.165; AVG-6.1.165 कितः । कितः ६/१
61166 1741 3713 Sktdocs-6.1.166; AVG-6.1.166 तिसृभ्यो जसः । तिसृभ्यः ६/३ जसः ६/१
61167 1386 3682 Sktdocs-6.1.167; AVG-6.1.167 चतुरः शसि । चतुरः ६/१ शसि ७/१
61168 3728 3714 Sktdocs-6.1.168; AVG-6.1.168 सावेकाचस्तृतीयाऽऽदिविभक्तिः । सौ ७/१ एकाचः ५/१ तृतीयादिः १/१ विभक्तिः १/१
61169 254 3715 Sktdocs-6.1.169; AVG-6.1.169 अन्तोदत्तादुत्तरपदादन्यतरस्यामनित्यसमासे । अन्तोदत्तात् ५/१ उत्तरपदात् ५/१ अन्यतरस्याम् ७/१ अनित्यसमासे ७/१
61170 75 3716 Sktdocs-6.1.170; AVG-6.1.170 अञ्चेश्छन्दस्यसर्वनामस्थानम् । अञ्चेः ५/१ छन्दसि ७/१ असर्वनामस्थानम् १/१
61171 832 3717 Sktdocs-6.1.171; AVG-6.1.171 ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः । ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः ५/३
61172 426 3718 Sktdocs-6.1.172; AVG-6.1.172 अष्टनो दीर्घात्‌ । अष्टनः ५/१ दीर्घात् ५/१
61173 3354 3719 Sktdocs-6.1.173; AVG-6.1.173 शतुरनुमो नद्यजादी । शतुः ५/१ अनुमः ५/१ नद्यजादी १/२
61174 733 3720 Sktdocs-6.1.174; AVG-6.1.174 उदात्तयणो हल्पूर्वात्‌ । उदात्तयणः ५/१ हल्पूर्वात् ५/१
61175 2237 3721 Sktdocs-6.1.175; AVG-6.1.175 नोङ्धात्वोः । नः ०/० ऊङ्धात्वोः ६/२
61176 3970 3722 Sktdocs-6.1.176; AVG-6.1.176 ह्रस्वनुड्भ्यां मतुप्‌ । ह्रस्वनुड्-भ्याम् ५/२ मतुप् १/१
61177 2156 3723 Sktdocs-6.1.177; AVG-6.1.177 नामन्यतरस्याम्‌ । नाम् १/१ अन्यतरस्याम् ७/१
61178 1380 3724 Sktdocs-6.1.178; AVG-6.1.178 ङ्याश्छन्दसि बहुलम् । ङ्याः ५/१ छन्दसि ७/१ बहुलम् १/१
61179 3474 3725 Sktdocs-6.1.179; AVG-6.1.179 षट्त्रिचतुर्भ्यो हलादिः । षट्-त्रिचतुर्भ्यः ५/३ हलादिः १/१
61180 1547 3683 Sktdocs-6.1.180; AVG-6.1.180 झल्युपोत्तमम् । झलि ७/१ उपोत्तमम् ०/०
61181 3218 3684 Sktdocs-6.1.181; AVG-6.1.181 विभाषा भाषायाम् । विभाषा १/१ भाषायाम् ७/१
61182 2023 3726 Sktdocs-6.1.182; AVG-6.1.182 न गोश्वन्त्साववर्णराडङ्क्रुङ्कृद्भ्यः । न ०/० गोश्वन्साववर्णराडङ्-क्रुङ्-कृद्‍भ्यः ५/३
61183 1870 3727 Sktdocs-6.1.183; AVG-6.1.183 दिवो झल् । दिवः ५/१ झल् १/१
61184 2223 3728 Sktdocs-6.1.184; AVG-6.1.184 नृ चान्यतरस्याम् । नृ (लुप्तपञ्चम्यन्तनिर्देशः) च ०/० अन्यतरस्याम् ७/१
61185 1731 3729 Sktdocs-6.1.185; AVG-6.1.185 तित्स्वरितम् । तित् १/१ स्वरितम् १/१
61186 1718 3730 Sktdocs-6.1.186; AVG-6.1.186 तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमहन्विङोः । तास्यनुदात्तेन्ङिददुपदेशात् ५/१ लसार्वधातुकम् १/१ अनुदात्तम् १/१ अह्-न्विङोः ६/२
61187 520 3731 Sktdocs-6.1.187; AVG-6.1.187 आदिः सिचोऽन्यतरस्याम् । आदिः १/१ सिचः ६/१ अन्यतरस्याम् ७/१
61188 3867 3672 Sktdocs-6.1.188; AVG-6.1.188 स्वपादिर्हिंसामच्यनिटि । स्वपादिर्हिंसाम् ६/३ अचि ७/१ अनिटि ७/१
61189 320 3673 Sktdocs-6.1.189; AVG-6.1.189 अभ्यस्तानामादिः । अभ्यस्तानाम् ६/३ आदिः १/१
61190 201 3674 Sktdocs-6.1.190; AVG-6.1.190 अनुदात्ते च । अनुदात्ते ७/१ च ०/०
61191 3688 3685 Sktdocs-6.1.191; AVG-6.1.191 सर्वस्य सुपि । सर्वस्य ६/१ सुपि ७/१
61192 2679 3675 Sktdocs-6.1.192; AVG-6.1.192 भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात् पूर्वम् पिति । भीह्रीभृहुमदजनधनदरिद्राजागराम् ६/३ प्रत्ययात् ५/१ पूर्वम् १/१ पिति ७/१
61193 2998 3676 Sktdocs-6.1.193; AVG-6.1.193 लिति । लिति ७/१
61194 525 3677 Sktdocs-6.1.194; AVG-6.1.194 आदिर्णमुल्यन्यतरस्याम् । आदिः १/१ णमुलि ७/१ अन्यतरस्याम् ७/१
61195 42 3678 Sktdocs-6.1.195; AVG-6.1.195 अचः कर्तृयकि । अचः ६/१ कर्तृयकि ७/१
61196 1817 3732 Sktdocs-6.1.196; AVG-6.1.196 थलि च सेटीडन्तो वा । थलि ७/१ च ०/० सेटि ७/१ इट् १/१ अन्तः १/१ वा ०/०
61197 1554 3686 Sktdocs-6.1.197; AVG-6.1.197 ञ्णित्यादिर्नित्यम् । ञ्णिति ७/१ आदिः १/१ नित्यम् १/१
61198 552 3653 Sktdocs-6.1.198; AVG-6.1.198 आमन्त्रितस्य च । आमन्त्रितस्य ६/१ च ०/०
61199 2278 3687 Sktdocs-6.1.199; AVG-6.1.199 पथिमथोः सर्वनामस्थाने । पथिमथोः ६/२ सर्वनामस्थाने ७/१
61200 249 3688 Sktdocs-6.1.200; AVG-6.1.200 अन्तश्च तवै युगपत्‌ । अन्तः १/१ च ०/० तवै (लुप्तप्रथमान्तनिर्देशः) युगपत् ०/०
61201 1225 3689 Sktdocs-6.1.201; AVG-6.1.201 क्षयो निवासे । क्षयः १/१ निवासे ७/१
61202 1490 3690 Sktdocs-6.1.202; AVG-6.1.202 जयः करणम् । जयः १/१ करणम् १/१
61203 3296 3691 Sktdocs-6.1.203; AVG-6.1.203 वृषादीनां च । वृषादीनाम् ६/३ च ०/०
61204 3545 3692 Sktdocs-6.1.204; AVG-6.1.204 संज्ञायामुपमानम्‌ । संज्ञायाम् ७/१ उपमानम् १/१
61205 2207 3693 Sktdocs-6.1.205; AVG-6.1.205 निष्ठा च द्व्यजनात्‌ । निष्ठा १/१ च ०/० द्व्-यच् १/१ अनात् १/१
61206 3414 3694 Sktdocs-6.1.206; AVG-6.1.206 शुष्कधृष्टौ । शुष्कधृष्टौ १/२
61207 578 3695 Sktdocs-6.1.207; AVG-6.1.207 आशितः कर्ता । आशितः १/१ कर्ता १/१
61208 2937 3696 Sktdocs-6.1.208; AVG-6.1.208 रिक्ते विभाषा । रिक्ते ७/१ विभाषा १/१
61209 1523 3697 Sktdocs-6.1.209; AVG-6.1.209 जुष्टार्पिते च छन्दसि । जुष्टार्पिते १/२ च ०/० छन्दसि ७/१
61210 2177 3698 Sktdocs-6.1.210; AVG-6.1.210 नित्यं मन्त्रे । नित्यम् १/१ मन्त्रे ७/१
61211 2877 3699 Sktdocs-6.1.211; AVG-6.1.211 युष्मदस्मदोर्ङसि । युष्मदस्मदोः ६/२ ङसि ७/१
61212 1369 3700 Sktdocs-6.1.212; AVG-6.1.212 ङयि च । ङयि ७/१ च ०/०
61213 2826 3701 Sktdocs-6.1.213; AVG-6.1.213 यतोऽनावः । यतः ६/१ अनावः ५/१
61214 679 3702 Sktdocs-6.1.214; AVG-6.1.214 ईडवन्दवृशंसदुहां ण्यतः । ईडवन्दवृशंसदुहाम् ६/३ ण्यतः ६/१
61215 3226 3703 Sktdocs-6.1.215; AVG-6.1.215 विभाषा वेण्विन्धानयोः । विभाषा १/१ वेण्विन्धानयोः ६/२
61216 1801 3704 Sktdocs-6.1.216; AVG-6.1.216 त्यागरागहासकुहश्वठक्रथानाम् । त्यागरागहासकुहश्वठक्रथानाम् ६/३
61217 808 3733 Sktdocs-6.1.217; AVG-6.1.217 उपोत्तमं रिति । उपोत्तमम् ०/० रिति ७/१
61218 1383 3679 Sktdocs-6.1.218; AVG-6.1.218 चङ्यन्यतरस्याम् । चङि ७/१ अन्यतरस्याम् ७/१
61219 2716 3705 Sktdocs-6.1.219; AVG-6.1.219 मतोः पूर्वमात्‌ संज्ञायां स्त्रियाम्‌ । मतोः ५/१ पूर्वम् १/१ आत् १/१ संज्ञायाम् ७/१ स्त्रियाम् ७/१
61220 253 3706 Sktdocs-6.1.220; AVG-6.1.220 अन्तोऽवत्याः । अन्तः १/१ अवत्याः ६/१
61221 687 3707 Sktdocs-6.1.221; AVG-6.1.221 ईवत्याः । ईवत्याः ६/१
61222 1431 3652 Sktdocs-6.1.222; AVG-6.1.222 चौ । चौ ७/१
61223 3640 3734 Sktdocs-6.1.223; AVG-6.1.223 समासस्य । समासस्य ६/१
62001 2604 3735 Sktdocs-6.2.1; AVG-6.2.1 बहुव्रीहौ प्रकृत्या पूर्वपदम् । बहुव्रीहौ ७/१ प्रकृत्या ३/१ पूर्वपदम् १/१
62002 1605 3736 Sktdocs-6.2.2; AVG-6.2.2 तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः । तत्पुरुषे ७/१ तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः १/३
62003 3070 3737 Sktdocs-6.2.3; AVG-6.2.3 वर्णः वर्णेष्वनेते । वर्णः १/१ वर्णेषु ७/३ अनेते ७/१
62004 1290 3738 Sktdocs-6.2.4; AVG-6.2.4 गाधलवणयोः प्रमाणे । गाधलवणयोः ७/२ प्रमाणे ७/१
62005 1851 3739 Sktdocs-6.2.5; AVG-6.2.5 दायाद्यं दायादे । दायाद्यम् १/१ दायादे ७/१
62006 2466 3740 Sktdocs-6.2.6; AVG-6.2.6 प्रतिबन्धि चिरकृच्छ्रयोः । प्रतिबन्धि १/१ चिरकृच्छ्रयोः ७/२
62007 2291 3741 Sktdocs-6.2.7; AVG-6.2.7 पदेऽपदेशे । पदे ७/१ अपदेशे ७/१
62008 2200 3742 Sktdocs-6.2.8; AVG-6.2.8 निवाते वातत्राणे । निवाते ७/१ वातत्राणे ७/१
62009 3387 3743 Sktdocs-6.2.9; AVG-6.2.9 शारदेअनार्तवे । शारदे ७/१ अनार्तवे ७/१
62010 165 3744 Sktdocs-6.2.10; AVG-6.2.10 अध्वर्युकषाययोर्जातौ । अध्वर्युकषाययोः ७/२ जातौ ७/१
62011 3585 3745 Sktdocs-6.2.11; AVG-6.2.11 सदृशप्रतिरूपयोः सादृश्ये । सदृशप्रतिरूपयोः ७/२ सादृश्ये ७/१
62012 1951 3746 Sktdocs-6.2.12; AVG-6.2.12 द्विगौ प्रमाणे । द्विगौ ७/१ प्रमाणे ७/१
62013 1269 3747 Sktdocs-6.2.13; AVG-6.2.13 गन्तव्यपण्यं वाणिजे । गन्तव्यपण्यम् १/१ वाणिजे ७/१
62014 2768 3748 Sktdocs-6.2.14; AVG-6.2.14 मात्रोपज्ञोपक्रमच्छाये नपुंसके । मात्रोपज्ञोपक्रमच्छाये ७/१ नपुंसके ७/१
62015 3745 3749 Sktdocs-6.2.15; AVG-6.2.15 सुखप्रिययोर्हिते । सुखप्रिययोः ७/२ हिते ७/१
62016 2552 3750 Sktdocs-6.2.16; AVG-6.2.16 प्रीतौ च । प्रीतौ ७/१ च ०/०
62017 3863 3751 Sktdocs-6.2.17; AVG-6.2.17 स्वं स्वामिनि । स्वम् १/१ स्वामिनि ७/१
62018 2273 3752 Sktdocs-6.2.18; AVG-6.2.18 पत्यावैश्वर्ये । पत्यौ ७/१ ऐश्वर्ये ७/१
62019 2049 3753 Sktdocs-6.2.19; AVG-6.2.19 न भूवाक्चिद्दिधिषु । न ०/० भूवाक्-चिद्दिधिषु १/१
62020 3115 3754 Sktdocs-6.2.20; AVG-6.2.20 वा भुवनम् । वा ०/० भुवनम् १/१
62021 577 3755 Sktdocs-6.2.21; AVG-6.2.21 आशङ्काबाधनेदीयस्सु संभावने । आशङ्काबाधनेदीयस्सु ७/३ संभावने ७/१
62022 2432 3756 Sktdocs-6.2.22; AVG-6.2.22 पूर्वे भूतपूर्वे । पूर्वे ७/१ भूतपूर्वे ७/१
62023 3693 3757 Sktdocs-6.2.23; AVG-6.2.23 सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये । सविधसनीडसमर्यादसवेशसदेशेषु ७/३ सामीप्ये ७/१
62024 3273 3758 Sktdocs-6.2.24; AVG-6.2.24 विस्पष्टादीनि गुणवचनेषु । विस्पष्टादीनि १/३ गुणवचनेषु ७/३
62025 3447 3759 Sktdocs-6.2.25; AVG-6.2.25 श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये । श्रज्याऽवमकन्पापवत्सु ७/३ भावे ७/१ कर्मधारये ७/१
62026 1111 3760 Sktdocs-6.2.26; AVG-6.2.26 कुमारश्च । कुमारः १/१ च ०/०
62027 519 3761 Sktdocs-6.2.27; AVG-6.2.27 आदिः प्रत्येनसि । आदिः १/१ प्रत्येनसि ७/१
62028 2405 3762 Sktdocs-6.2.28; AVG-6.2.28 पूगेष्वन्यतरस्याम् । पूगेषु ७/३ अन्यतरस्याम् ७/१
62029 601 3763 Sktdocs-6.2.29; AVG-6.2.29 इगन्तकालकपालभगालशरावेषु द्विगौ । इगन्तकालकपालभगालशरावेषु ७/३ द्विगौ ७/१
62030 2616 3764 Sktdocs-6.2.30; AVG-6.2.30 बह्वन्यतरस्याम् । बहु १/१ अन्यतरस्याम् ७/१
62031 1874 3765 Sktdocs-6.2.31; AVG-6.2.31 दिष्टिवितस्त्योश्च । दिष्टिवितस्त्योः ७/२ च ०/०
62032 3607 3766 Sktdocs-6.2.32; AVG-6.2.32 सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात्‌ । सप्तमी ७/१ सिद्धशुष्कपक्वबन्धेषु ७/३ अकालात् ५/१
62033 2314 3767 Sktdocs-6.2.33; AVG-6.2.33 परिप्रत्युपापा वर्ज्यमानाहोरात्रावयवेषु । परिप्रत्युपापा १/३ वर्ज्यमानाहोरात्रावयवेषु ७/३
62034 2917 3768 Sktdocs-6.2.34; AVG-6.2.34 राजन्यबहुवचनद्वंद्वेऽन्धकवृष्णिषु । राजन्यबहुवचनद्वन्द्वे ७/१ अन्धकवृष्णिषु ७/३
62035 3507 3769 Sktdocs-6.2.35; AVG-6.2.35 संख्या । संख्या १/१
62036 486 3770 Sktdocs-6.2.36; AVG-6.2.36 आचार्योपसर्जनश्चान्तेवासी । आचार्योपसर्जनः १/१ च ०/० अन्तेवासी १/१
62037 1057 3771 Sktdocs-6.2.37; AVG-6.2.37 कार्तकौजपादयश्च । कार्त्तकौजपादयः १/३ च ०/०
62038 2757 3772 Sktdocs-6.2.38; AVG-6.2.38 महान् व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु । महान् १/१ व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु ७/३
62039 1238 3773 Sktdocs-6.2.39; AVG-6.2.39 क्षुल्लकश्च वैश्वदेवे । क्षुल्लकः १/१ च ०/० वैश्वदेवे ७/१
62040 826 3774 Sktdocs-6.2.40; AVG-6.2.40 उष्ट्रः सादिवाम्योः । उष्ट्रः १/१ सादिवाम्योः ७/२
62041 1334 3775 Sktdocs-6.2.41; AVG-6.2.41 गौः सादसादिसारथिषु । गौः १/१ सादसादिसारथिषु ७/३
62042 1115 3776 Sktdocs-6.2.42; AVG-6.2.42 कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूःपण्यकम्बलो दासीभाराणां च । कुरुगार्हपत (लुप्तप्रथमान्तनिर्देशः) रिक्तगुरु (लुप्तप्रथमान्तनिर्देशः) असूतजरति १/१ यश्लीलदृढरूपा १/१ पारेवडवा १/१ तैतिलकद्रूः १/१ पण्यकम्बलः १/१ (सर्वत्र सुब्व्यत्ययेन षष्ठीस्थाने प्रथमा वेदितया) दासीभाराणाम् ६/३ च ०/०
62043 1390 3777 Sktdocs-6.2.43; AVG-6.2.43 चतुर्थी तदर्थे । चतुर्थी १/१ तदर्थे ७/१
62044 351 3778 Sktdocs-6.2.44; AVG-6.2.44 अर्थे । अर्थे ७/१
62045 1181 3779 Sktdocs-6.2.45; AVG-6.2.45 क्ते च । क्ते ७/१ च ०/०
62046 1022 3780 Sktdocs-6.2.46; AVG-6.2.46 कर्मधारयेऽनिष्ठा । कर्मधारये ७/१ अनिष्ठा १/१
62047 451 3781 Sktdocs-6.2.47; AVG-6.2.47 अहीने द्वितीया । अहीने ७/१ द्वितीया १/१
62048 1768 3782 Sktdocs-6.2.48; AVG-6.2.48 तृतीया कर्मणि । तृतीया १/१ कर्मणि ७/१
62049 1261 3783 Sktdocs-6.2.49; AVG-6.2.49 गतिरनन्तरः । गतिः १/१ अनन्तरः १/१
62050 1711 3784 Sktdocs-6.2.50; AVG-6.2.50 तादौ च निति कृत्यतौ । तादौ ७/१ च ०/० निति ७/१ कृति ७/१ अतौ ७/१
62051 1677 3785 Sktdocs-6.2.51; AVG-6.2.51 तवै चान्तश्च युगपत्‌ । तवै (लुप्तप्रथमान्तनिर्देशः) च ०/० अन्तः १/१ च ०/० युगपत् ०/०
62052 182 3786 Sktdocs-6.2.52; AVG-6.2.52 अनिगन्तोऽञ्चतौ वप्रत्यये । अनिगन्तः १/१ अञ्चतौ ७/१ वप्रत्यये ७/१
62053 2252 3787 Sktdocs-6.2.53; AVG-6.2.53 न्यधी च । न्यधी १/२ च ०/०
62054 691 3788 Sktdocs-6.2.54; AVG-6.2.54 ईषदन्यतरस्याम् । ईषत् ०/० अन्यतरस्याम् ७/१
62055 3942 3789 Sktdocs-6.2.55; AVG-6.2.55 हिरण्यपरिमाणं धने । हिरण्यपरिमाणम् १/१ धने ७/१
62056 2488 3790 Sktdocs-6.2.56; AVG-6.2.56 प्रथमोऽचिरोपसम्पत्तौ । प्रथमः १/१ अचिरोपसम्पत्तौ ७/१
62057 967 3791 Sktdocs-6.2.57; AVG-6.2.57 कतरकतमौ कर्मधारये । कतरकतमौ १/२ कर्मधारये ७/१
62058 569 3792 Sktdocs-6.2.58; AVG-6.2.58 आर्यो ब्राह्मणकुमारयोः । आर्यः १/१ ब्राह्मणकुमारयोः ७/२
62059 2922 3793 Sktdocs-6.2.59; AVG-6.2.59 राजा च । राजा १/१ च ०/०
62060 3485 3794 Sktdocs-6.2.60; AVG-6.2.60 षष्ठी प्रत्येनसि । षष्ठी १/१ प्रत्येनसि ७/१
62061 1182 3795 Sktdocs-6.2.61; AVG-6.2.61 क्ते नित्यार्थे । क्ते ७/१ नित्यार्थे ७/१
62062 1341 3796 Sktdocs-6.2.62; AVG-6.2.62 ग्रामः शिल्पिनि । ग्रामः १/१ शिल्पिनि ७/१
62063 2923 3797 Sktdocs-6.2.63; AVG-6.2.63 राजा च प्रशंसायाम् । राजा १/१ च ०/० प्रशंसायाम् ७/१
62064 523 3798 अधिकारः 62064-62091 Sktdocs-6.2.64; AVG-6.2.64 आदिरुदात्तः । आदिः १/१ उदात्तः १/१
62065 3610 3799 Sktdocs-6.2.65; AVG-6.2.65 सप्तमीहारिणौ धर्म्येऽहरणे । सप्तमीहारिणौ १/२ धर्म्ये ७/१ अहरणे ७/१
62066 2865 3800 Sktdocs-6.2.66; AVG-6.2.66 युक्ते च । युक्ते ७/१ च ०/०
62067 3244 3801 Sktdocs-6.2.67; AVG-6.2.67 विभाषाऽध्यक्षे । विभाषा ७/१ अध्यक्षे ७/१
62068 2362 3802 Sktdocs-6.2.68; AVG-6.2.68 पापं च शिल्पिनि । पापम् १/१ च ०/० शिल्पिनि ७/१
62069 1317 3803 Sktdocs-6.2.69; AVG-6.2.69 गोत्रान्तेवासिमाणवब्राह्मणेषु क्षेपे । गोत्रान्तेवासिमाणवब्राह्मणेषु ७/३ क्षेपे ७/१
62070 36 3804 Sktdocs-6.2.70; AVG-6.2.70 अङ्गानि मैरेये । अङ्गानि १/३ मैरेये ७/१
62071 2639 3805 Sktdocs-6.2.71; AVG-6.2.71 भक्ताख्यास्तदर्थेषु । भक्ताख्याः १/३ तदर्थेषु ७/३
62072 1326 3806 Sktdocs-6.2.72; AVG-6.2.72 गोबिडालसिंहसैन्धवेषूपमाने । गोबिडालसिंहसैन्धवेषु ७/३ उपमाने ७/१
62073 16 3807 Sktdocs-6.2.73; AVG-6.2.73 अके जीविकाऽर्थे । अके ७/१ जीविकाऽर्थे ७/१
62074 2530 3808 Sktdocs-6.2.74; AVG-6.2.74 प्राचां क्रीडायाम् । प्राचाम् ६/३ क्रीडायाम् ७/१
62075 84 3809 Sktdocs-6.2.75; AVG-6.2.75 अणि नियुक्ते । अणि ७/१ नियुक्ते ७/१
62076 3398 3810 Sktdocs-6.2.76; AVG-6.2.76 शिल्पिनि चाकृञः । शिल्पिनि ७/१ च ०/० अकृञः ५/१
62077 3534 3811 Sktdocs-6.2.77; AVG-6.2.77 संज्ञायां च । संज्ञायाम् ७/१ च ०/०
62078 1309 3812 Sktdocs-6.2.78; AVG-6.2.78 गोतन्तियवं पाले । गोतन्तियवम् १/१ पाले ७/१
62079 1581 3813 Sktdocs-6.2.79; AVG-6.2.79 णिनि । णिनि ७/१
62080 765 3814 Sktdocs-6.2.80; AVG-6.2.80 उपमानं शब्दार्थप्रकृतावेव । उपमानम् १/१ शब्दार्थप्रकृतौ ७/१ एव ०/०
62081 2864 3815 Sktdocs-6.2.81; AVG-6.2.81 युक्तारोह्यादयश्च । युक्तारोह्यादयः १/३ च ०/०
62082 1880 3816 Sktdocs-6.2.82; AVG-6.2.82 दीर्घकाशतुषभ्राष्ट्रवटं जे । दीर्घकाशतुषभ्राष्ट्रवटम् १/१ जे ७/१
62083 255 3817 Sktdocs-6.2.83; AVG-6.2.83 अन्त्यात्‌ पूर्वं बह्वचः । अन्त्यात् ५/१ पूर्वम् १/१ बह्वचः ६/१
62084 1347 3818 Sktdocs-6.2.84; AVG-6.2.84 ग्रामेऽनिवसन्तः । ग्रामे ७/१ अनिवसन्तः १/१
62085 1366 3819 Sktdocs-6.2.85; AVG-6.2.85 घोषादिषु । घोषादिषु ७/३ शालायाम् ७/१
62086 1471 3820 Sktdocs-6.2.86; AVG-6.2.86 छात्र्यादयः शालायाम् । छात्र्यादयः १/३ शालायाम् ७/१
62087 2514 3821 Sktdocs-6.2.87; AVG-6.2.87 प्रस्थेऽवृद्धमकर्क्यादीनाम्‌ । प्रस्थे ७/१ अवृद्धम् १/१ अकर्क्यादीनाम् ६/३
62088 2775 3822 Sktdocs-6.2.88; AVG-6.2.88 मालाऽऽदीनां च । मालाऽऽदीनाम् ६/३ च ०/०
62089 326 3823 Sktdocs-6.2.89; AVG-6.2.89 अमहन्नवं नगरेऽनुदीचाम् । अमहन्नवम् १/१ नगरे ७/१ अनुदीचाम् ६/३
62090 359 3824 Sktdocs-6.2.90; AVG-6.2.90 अर्मे चावर्णं द्व्यच्त्र्यच् । अर्मे ७/१ च ०/० अवर्णम् १/१ द्व्यच् १/१ त्र्यच् १/१
62091 2048 3825 Sktdocs-6.2.91; AVG-6.2.91 न भूताधिकसंजीवमद्राश्मकज्जलम् । न ०/० भूताधिकसंजीवमद्राश्मकज्जलम् १/१
62092 235 3826 अधिकारः 62092-62110 Sktdocs-6.2.92; AVG-6.2.92 अन्तः । अन्तः १/१
62093 3673 3827 Sktdocs-6.2.93; AVG-6.2.93 सर्वं गुणकार्त्स्न्ये । सर्वम् १/१ गुणकार्त्स्न्ये ७/१
62094 3532 3828 Sktdocs-6.2.94; AVG-6.2.94 संज्ञायां गिरिनिकाययोः । संज्ञायाम् ७/१ गिरिनिकाययोः ७/२
62095 1112 3829 Sktdocs-6.2.95; AVG-6.2.95 कुमार्यां वयसि । कुमार्याम् ७/१ वयसि ७/१
62096 725 3830 Sktdocs-6.2.96; AVG-6.2.96 उदकेऽकेवले । उदके ७/१ अकेवले ७/१
62097 1950 3831 Sktdocs-6.2.97; AVG-6.2.97 द्विगौ क्रतौ । द्विगौ ७/१ क्रतौ ७/१
62098 3618 3832 Sktdocs-6.2.98; AVG-6.2.98 सभायां नपुंसके । सभायाम् ७/१ नपुंसके ७/१
62099 2396 3833 Sktdocs-6.2.99; AVG-6.2.99 पुरे प्राचाम् । पुरे ७/१ प्राचाम् ६/३
62100 344 3834 Sktdocs-6.2.100; AVG-6.2.100 अरिष्टगौडपूर्वे च । अरिष्टगौडपूर्वे ७/१ च ०/०
62101 2081 3835 Sktdocs-6.2.101; AVG-6.2.101 न हास्तिनफलकमार्देयाः । न ०/० हास्तिनफलकमार्देयाः १/३
62102 1128 3836 Sktdocs-6.2.102; AVG-6.2.102 कुसूलकूपकुम्भशालं बिले । कुसूलकूपकुम्भशालम् १/१ बिले ७/१
62103 1857 3837 Sktdocs-6.2.103; AVG-6.2.103 दिक्‌शब्दा ग्रामजनपदाख्यानचानराटेषु । दिक्‌शब्दाः १/३ ग्रामजनपदाख्यानचानराटेषु ७/३
62104 485 3838 Sktdocs-6.2.104; AVG-6.2.104 आचार्योपसर्जनश्चान्तेवासिनि । "आचार्योपसर्जनः १/१ (सुपां स्थाने सुर्भवतीति --७.१.३९
62105 715 3839 Sktdocs-6.2.105; AVG-6.2.105 उत्तरपदवृद्धौ सर्वं च । उत्तरपदवृद्धौ ७/१ सर्वम् १/१ च ०/०
62106 2605 3840 Sktdocs-6.2.106; AVG-6.2.106 बहुव्रीहौ विश्वं संज्ञयाम् । बहुव्रीहौ ७/१ विश्वम् १/१ संज्ञयाम् ७/१
62107 730 3841 Sktdocs-6.2.107; AVG-6.2.107 उदराश्वेषुषु । उदराश्वेषुषु ७/३
62108 1241 3842 Sktdocs-6.2.108; AVG-6.2.108 क्षेपे । क्षेपे ७/१
62109 2102 3843 Sktdocs-6.2.109; AVG-6.2.109 नदी बन्धुनि । नदी १/१ बन्धुनि ७/१
62110 2212 3844 Sktdocs-6.2.110; AVG-6.2.110 निष्ठोपसर्गपूर्वमन्यतरस्याम्‌ । निष्ठा १/१ उपसर्गपूर्वम् १/१ अन्यतरस्याम् ७/१
62111 717 3845 अधिकारः 62111-62142 Sktdocs-6.2.111; AVG-6.2.111 उत्तरपदादिः । उत्तरपदादिः १/१
62112 991 3846 Sktdocs-6.2.112; AVG-6.2.112 कर्णो वर्णलक्षणात्‌ । कर्णः १/१ वर्णलक्षणात् ५/१
62113 3554 3847 Sktdocs-6.2.113; AVG-6.2.113 संज्ञौपम्ययोश्च । संज्ञौपम्ययोः ७/२ च ०/०
62114 964 3848 Sktdocs-6.2.114; AVG-6.2.114 कण्ठपृष्ठग्रीवाजंघं च । कण्ठपृष्ठग्रीवाजंघम् १/१ च ०/०
62115 3420 3849 Sktdocs-6.2.115; AVG-6.2.115 शृङ्गमवस्थायां च । शृङ्गम् १/१ अवस्थायाम् ७/१ च ०/०
62116 2094 3850 Sktdocs-6.2.116; AVG-6.2.116 नञो जरमरमित्रमृताः । नञः ५/१ जरमरमित्रमृताः १/३
62117 3800 3851 Sktdocs-6.2.117; AVG-6.2.117 सोर्मनसी अलोमोषसी । सोः ५/१ मनसी १/२ अलोमोषसी १/२
62118 1201 3852 Sktdocs-6.2.118; AVG-6.2.118 क्रत्वादयश्च । क्रत्वादयः १/३ च ०/०
62119 534 3853 Sktdocs-6.2.119; AVG-6.2.119 आद्युदात्तं द्व्यच् छन्दसि । आद्युदात्तम् १/१ द्व्यच् १/१ छन्दसि ७/१
62120 3274 3854 Sktdocs-6.2.120; AVG-6.2.120 वीरवीर्यौ च । वीरवीर्यौ १/२ च ०/०
62121 1131 3855 Sktdocs-6.2.121; AVG-6.2.121 कूलतीरतूलमूलशालाऽक्षसममव्ययीभावे । कूलतीरतूलमूलशालाऽक्षसमम् १/१ अव्ययीभावे ७/१
62122 953 3856 Sktdocs-6.2.122; AVG-6.2.122 कंसमन्थशूर्पपाय्यकाण्डं द्विगौ । कंसमन्थशूर्पपाय्यकाण्डम् १/१ द्विगौ ७/१
62123 1606 3857 Sktdocs-6.2.123; AVG-6.2.123 तत्पुरुषे शालायां नपुंसके । तत्पुरुषे ७/१ शालायाम् ७/१ नपुंसके ७/१
62124 972 3858 Sktdocs-6.2.124; AVG-6.2.124 कन्था च । कन्था १/१ च ०/०
62125 526 3859 Sktdocs-6.2.125; AVG-6.2.125 आदिश्चिहणादीनाम् । आदिः १/१ चिहणादीनाम् ६/३
62126 1428 3860 Sktdocs-6.2.126; AVG-6.2.126 चेलखेटकटुककाण्डं गर्हायाम् । चेलखेटकटुककाण्डम् १/१ गर्हायाम् ७/१
62127 1424 3861 Sktdocs-6.2.127; AVG-6.2.127 चीरमुपमानम्‌ । चीरम् १/१ उपमानम् १/१
62128 2340 3862 Sktdocs-6.2.128; AVG-6.2.128 पललसूपशाकं मिश्रे । पललसूपशाकम् १/१ मिश्रे ७/१
62129 1132 3863 Sktdocs-6.2.129; AVG-6.2.129 कूलसूदस्थलकर्षाः संज्ञायाम् । कूलसूदस्थलकर्षाः १/३ संज्ञायाम् ७/१
62130 13 3864 Sktdocs-6.2.130; AVG-6.2.130 अकर्मधारये राज्यम् । अकर्मधारये ७/१ राज्यम् १/१
62131 3068 3865 Sktdocs-6.2.131; AVG-6.2.131 वर्ग्यादयश्च । वर्ग्यादयः १/३ च ०/०
62132 2384 3866 Sktdocs-6.2.132; AVG-6.2.132 पुत्रः पुंभ्यः । पुत्रः १/१ पुम्भ्यः ५/३
62133 2140 3867 Sktdocs-6.2.133; AVG-6.2.133 नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः । न ०/० आचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः ५/३
62134 1427 3868 Sktdocs-6.2.134; AVG-6.2.134 चूर्णादीन्यप्राणिषष्ठ्याः । चूर्णादीनि १/३ अप्राणिषष्ठ्याः ५/१
62135 3471 3869 Sktdocs-6.2.135; AVG-6.2.135 षट् च काण्डादीनि । षट् १/३ च ०/० काण्डादीनि १/३
62136 1101 3870 Sktdocs-6.2.136; AVG-6.2.136 कुण्डं वनम् । कुण्डम् १/१ वनम् १/१
62137 2448 3871 Sktdocs-6.2.137; AVG-6.2.137 प्रकृत्या भगालम् । प्रकृत्या ३/१ भगालम् १/१
62138 3395 3872 Sktdocs-6.2.138; AVG-6.2.138 शितेर्नित्याबह्वज्बहुव्रीहावभसत्‌ । शितेः ५/१ नित्याबह्वव्च् १/१ बहुव्रीहौ ७/१ अभसत् १/१
62139 1259 3873 Sktdocs-6.2.139; AVG-6.2.139 गतिकारकोपपदात्‌ कृत्‌ । गतिकारकोपपदात् ५/१ कृत् १/१
62140 814 3874 Sktdocs-6.2.140; AVG-6.2.140 उभे वनस्पत्यादिषु युगपत्‌ । उभे १/२ वनस्पत्यादिषु ७/३ युगपत् १/१
62141 1908 3875 Sktdocs-6.2.141; AVG-6.2.141 देवताद्वंद्वे च । देवताद्वन्द्वे ७/१ च ०/०
62142 2238 3876 Sktdocs-6.2.142; AVG-6.2.142 नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु । न ०/० उत्तरपदे ७/१ अनुदात्तादौ ७/१ अपृथिवीरुद्रपूषमन्थिषु ७/३
62143 236 3877 अधिकारः 62143-62199 Sktdocs-6.2.143; AVG-6.2.143 अन्तः । अन्तः १/१
62144 1819 3878 Sktdocs-6.2.144; AVG-6.2.144 थाथघञ्क्ताजबित्रकाणाम् । थाथघञ्क्ताजबित्रकाणाम् ६/३
62145 3777 3879 Sktdocs-6.2.145; AVG-6.2.145 सूपमानात्‌ क्तः । सूपमानात् ५/१ क्तः १/१
62146 3544 3880 Sktdocs-6.2.146; AVG-6.2.146 संज्ञायामनाचितादीनाम्‌ । संज्ञायाम् ७/१ अनाचितादीनाम् ६/३
62147 2502 3881 Sktdocs-6.2.147; AVG-6.2.147 प्रवृद्धादीनां च । प्रवृद्धादीनाम् ६/३ च ०/०
62148 1052 3882 Sktdocs-6.2.148; AVG-6.2.148 कारकाद्दत्तश्रुतयोरेवाशिषि । कारकात् ५/१ दत्तश्रुतयोः ६/२ एव ०/० आशिषि ७/१
62149 637 3883 Sktdocs-6.2.149; AVG-6.2.149 इत्थम्भूतेन कृतमिति च । इत्थम्भूतेन ३/१ कृतम् १/१ इति ०/० च ०/०
62150 229 3884 Sktdocs-6.2.150; AVG-6.2.150 अनो भावकर्मवचनः । अनः १/१ भावकर्मवचनः १/१
62151 2739 3885 Sktdocs-6.2.151; AVG-6.2.151 मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः । मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः १/३
62152 3614 3886 Sktdocs-6.2.152; AVG-6.2.152 सप्तम्याः पुण्यम् । सप्तम्याः ५/१ पुण्यम् १/१
62153 837 3887 Sktdocs-6.2.153; AVG-6.2.153 ऊनार्थकलहं तृतीयायाः । ऊनार्थकलहम् १/१ तृतीयायाः ५/१
62154 2783 3888 Sktdocs-6.2.154; AVG-6.2.154 मिश्रं चानुपसर्गमसंधौ । मिश्रम् १/१ च ०/० अनुपसर्गम् १/१ असन्धौ ७/१
62155 2093 3889 Sktdocs-6.2.155; AVG-6.2.155 नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः । नञः ५/१ गुणप्रतिषेधे ७/१ सम्पाद्यर्हहितालमर्थाः १/३ तद्धिताः १/३
62156 2840 3890 Sktdocs-6.2.156; AVG-6.2.156 ययतोश्चातदर्थे । ययतोः ६/२ च ०/० अतदर्थे ७/१
62157 59 3891 Sktdocs-6.2.157; AVG-6.2.157 अच्कावशक्तौ । अच्कौ १/२ अशक्तौ ७/१
62158 465 3892 Sktdocs-6.2.158; AVG-6.2.158 आक्रोशे च । आक्रोशे ७/१ च ०/०
62159 3551 3893 Sktdocs-6.2.159; AVG-6.2.159 संज्ञायाम् । संज्ञायाम् ७/१
62160 1152 3894 Sktdocs-6.2.160; AVG-6.2.160 कृत्योकेष्णुच्चार्वादयश्च । कृत्योकेष्णुच्चार्वादयः १/३ च ०/०
62161 3205 3895 Sktdocs-6.2.161; AVG-6.2.161 विभाषा तृन्नन्नतीक्ष्णशुचिषु । विभाषा १/१ तृन्नन्नतीक्ष्णशुचिषु ७/३
62162 2601 3896 Sktdocs-6.2.162; AVG-6.2.162 बहुव्रीहाविदमेतत्तद्भ्यः प्रथमपूरणयोः क्रियागणने । बहुव्रीहौ ७/१ इदमेतत्तद्‍भ्यः ५/३ प्रथमपूरणयोः ६/२ क्रियागणने ७/१
62163 3518 3897 Sktdocs-6.2.163; AVG-6.2.163 संख्यायाः स्तनः । संख्यायाः ६/१ स्तनः १/१
62164 3200 3898 Sktdocs-6.2.164; AVG-6.2.164 विभाषा छन्दसि । विभाषा १/१ छन्दसि ७/१
62165 3539 3899 Sktdocs-6.2.165; AVG-6.2.165 संज्ञायां मित्राजिनयोः । संज्ञायाम् ७/१ मित्राजिनयोः ६/२
62166 3328 3900 Sktdocs-6.2.166; AVG-6.2.166 व्यवायिनोऽन्तरम् । व्यवायिनः ५/१ अन्तरम् १/१
62167 2786 3901 Sktdocs-6.2.167; AVG-6.2.167 मुखं स्वाङ्गम् । मुखम् १/१ स्वाङ्गम् १/१
62168 2161 3902 Sktdocs-6.2.168; AVG-6.2.168 नाव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः । न ०/० अव्ययदिक्‌शब्दगोमहत्स्थूलमुष्टिपृथुवत्सेभ्यः ५/३
62169 2211 3903 Sktdocs-6.2.169; AVG-6.2.169 निष्ठोपमानादन्यतरस्याम् । निष्ठोपमानात् ५/१ अन्यतरस्याम् ७/१
62170 1501 3904 Sktdocs-6.2.170; AVG-6.2.170 जातिकालसुखादिभ्योऽनाच्छादनात्‌ क्तोऽकृतमितप्रतिपन्नाः । जातिकालसुखादिभ्यः ५/३ अनाच्छादनात् ५/१ क्तः १/१ अकृतमितप्रतिपन्नाः १/३
62171 3106 3905 Sktdocs-6.2.171; AVG-6.2.171 वा जाते । वा ०/० जाते ७/१
62172 2097 3906 Sktdocs-6.2.172; AVG-6.2.172 नञ्सुभ्याम् । नञ्सुभ्याम् ५/२
62173 976 3907 Sktdocs-6.2.173; AVG-6.2.173 कपि पूर्वम् । कपि ७/१ पूर्वम् १/१
62174 3976 3908 Sktdocs-6.2.174; AVG-6.2.174 ह्रस्वान्तेऽन्त्यात्‌ पूर्वम् । ह्रस्वान्ते ७/१ अन्त्यात् ५/१ पूर्वम् १/१
62175 2609 3909 Sktdocs-6.2.175; AVG-6.2.175 बहोर्नञ्वदुत्तरपदभूम्नि । बहोः ५/१ नञ्वत् ०/० उत्तरपदभूम्नि ७/१
62176 2021 3910 Sktdocs-6.2.176; AVG-6.2.176 न गुणादयोऽवयवाः । न ०/० गुणादयः १/३ अवयवाः १/३
62177 785 3911 Sktdocs-6.2.177; AVG-6.2.177 उपसर्गात्‌ स्वाङ्गं ध्रुवमपर्शु । उपसर्गात् ५/१ स्वाङ्गम् १/१ ध्रुवम् १/१ अपर्शु १/१
62178 3056 3912 Sktdocs-6.2.178; AVG-6.2.178 वनं समासे । वनम् १/१ समासे ७/१
62179 237 3913 Sktdocs-6.2.179; AVG-6.2.179 अन्तः । अन्तः ०/०
62180 248 3914 Sktdocs-6.2.180; AVG-6.2.180 अन्तश्च । अन्तः १/१ च ०/०
62181 2038 3915 Sktdocs-6.2.181; AVG-6.2.181 न निविभ्याम् । न ०/० निविभ्याम् ५/२
62182 2324 3916 Sktdocs-6.2.182; AVG-6.2.182 परेरभितोभाविमण्डलम् । परेः ५/१ अभितोभावि १/१ मण्डलम् १/१
62183 2542 3917 Sktdocs-6.2.183; AVG-6.2.183 प्रादस्वाङ्गं संज्ञायाम् । प्रात् ५/१ अस्वाङ्गम् १/१ संज्ञायाम् ७/१
62184 2197 3918 Sktdocs-6.2.184; AVG-6.2.184 निरुदकादीनि च । निरुदकादीनि १/३ च ०/०
62185 316 3919 Sktdocs-6.2.185; AVG-6.2.185 अभेर्मुखम् । अभेः ५/१ मुखम् १/१
62186 287 3920 Sktdocs-6.2.186; AVG-6.2.186 अपाच्च । अपात् ५/१ च ०/०
62187 3850 3921 Sktdocs-6.2.187; AVG-6.2.187 स्फिगपूतवीणाऽञ्जोऽध्वकुक्षिसीरनामनाम च । स्फिगपूतवीणाऽञ्जोध्वकुक्षिसीरनामनाम १/१ च ०/०
62188 157 3922 Sktdocs-6.2.188; AVG-6.2.188 अधेरुपरिस्थम् । अधेः ५/१ उपरिस्थम् १/१
62189 232 3923 Sktdocs-6.2.189; AVG-6.2.189 अनोरप्रधानकनीयसी । अनोः ५/१ अप्रधानकनीयसी १/२
62190 2393 3924 Sktdocs-6.2.190; AVG-6.2.190 पुरुषश्चान्वादिष्टः । पुरुषः १/१ च ०/० अन्वादिष्टः १/१
62191 108 3925 Sktdocs-6.2.191; AVG-6.2.191 अतेरकृत्पदे । अतेः ५/१ अकृत्पदे १/२
62192 2233 3926 Sktdocs-6.2.192; AVG-6.2.192 नेरनिधाने । नेः ५/१ अनिधाने ७/१
62193 2471 3927 Sktdocs-6.2.193; AVG-6.2.193 प्रतेरंश्वादयस्तत्पुरुषे । प्रतेः ५/१ अंश्वादयः १/३ तत्पुरुषे ७/१
62194 801 3928 Sktdocs-6.2.194; AVG-6.2.194 उपाद् द्व्यजजिनमगौरादयः । उपात् ५/१ द्‍व्यजजिनम् १/१ अगौरादयः १/३
62195 3799 3929 Sktdocs-6.2.195; AVG-6.2.195 सोरवक्षेपणे । सोः ५/१ अवक्षेपणे ७/१
62196 3251 3930 Sktdocs-6.2.196; AVG-6.2.196 विभाषोत्पुच्छे । विभाषा १/१ उत्पुच्छे ७/१
62197 1963 3931 Sktdocs-6.2.197; AVG-6.2.197 द्वित्रिभ्यां पाद्दन्मूर्धसु बहुव्रीहौ । द्वित्रिभ्याम् ५/२ पाद्दन्मूर्धसु ७/३ बहुव्रीहौ ७/१
62198 3573 3932 Sktdocs-6.2.198; AVG-6.2.198 सक्थं चाक्रान्तात्‌ । सक्थम् १/१ च ०/० अक्रान्तात् ५/१
62199 2304 3933 Sktdocs-6.2.199; AVG-6.2.199 परादिश्छन्दसि बहुलम् । परादिः १/१ छन्दसि ७/१ बहुलम् १/१
63001 368 958 Sktdocs-6.3.1; AVG-6.3.1 अलुगुत्तरपदे । अलुक् १/१ उत्तरपदे ७/१
63002 2264 959 Sktdocs-6.3.2; AVG-6.3.2 पञ्चम्याः स्तोकादिभ्यः । पञ्चम्याः ६/१ स्तोकादिभ्यः ५/३
63003 931 960 Sktdocs-6.3.3; AVG-6.3.3 ओजःसहोऽम्भस्तमसः तृतीयायाः । ओजःसहोम्भस्तमसः ५/१ तृतीयायाः ६/१
63004 2735 961 Sktdocs-6.3.4; AVG-6.3.4 मनसः संज्ञायाम् । मनसः ५/१ संज्ञायाम् ७/१
63005 489 962 Sktdocs-6.3.5; AVG-6.3.5 आज्ञायिनि च । आज्ञायिनि ७/१ च ०/०
63006 509 963 Sktdocs-6.3.6; AVG-6.3.6 आत्मनश्च पूरणे । आत्मनः ५/१ च ०/० पूरणे ७/१
63007 3312 964 Sktdocs-6.3.7; AVG-6.3.7 वैयाकरणाख्यायां चतुर्थ्याः । वैयाकरणाख्यायाम् ७/१ चतुर्थ्याः ६/१
63008 2302 965 Sktdocs-6.3.8; AVG-6.3.8 परस्य च । परस्य ६/१ च ०/०
63009 3912 966 Sktdocs-6.3.9; AVG-6.3.9 हलदन्तात्‌ सप्तम्याः संज्ञायाम् । हलदन्तात् ५/१ सप्तम्याः ६/१ संज्ञायाम् ७/१
63010 1054 968 Sktdocs-6.3.10; AVG-6.3.10 कारनाम्नि च प्राचां हलादौ । कारनाम्नि ७/१ च ०/० प्राचाम् ६/३ हलादौ ७/१
63011 2729 969 Sktdocs-6.3.11; AVG-6.3.11 मध्याद्गुरौ । मध्यात् ५/१ गुरौ ७/१
63012 331 970 Sktdocs-6.3.12; AVG-6.3.12 अमूर्धमस्तकात्‌ स्वाङ्गादकामे । अमूर्धमस्तकात् ५/१ स्वाङ्गात् ५/१ अकामे ७/१
63013 2579 971 Sktdocs-6.3.13; AVG-6.3.13 बन्धे च विभाषा । बन्धे ७/१ च ०/० विभाषा १/१
63014 1604 972 Sktdocs-6.3.14; AVG-6.3.14 तत्पुरुषे कृति बहुलम् । तत्पुरुषे ७/१ कृति ७/१ बहुलम् १/१
63015 2547 973 Sktdocs-6.3.15; AVG-6.3.15 प्रावृट्शरत्कालदिवां जे । प्रावृट्शरत्कालदिवाम् ६/३ जे ७/१
63016 3222 974 Sktdocs-6.3.16; AVG-6.3.16 विभाषा वर्षक्षरशरवरात्‌ । विभाषा १/१ वर्षक्षरशरवरात् ५/१
63017 1354 975 Sktdocs-6.3.17; AVG-6.3.17 घकालतनेषु कालनाम्नः । घकालतनेषु ७/३ कालनाम्नः ५/१
63018 3366 976 Sktdocs-6.3.18; AVG-6.3.18 शयवासवासिषु अकालात्‌ । शयवासवासिषु ७/३ अकालात् ५/१
63019 2231 977 Sktdocs-6.3.19; AVG-6.3.19 नेन्सिद्धबध्नातिषु । न ०/० इन्सिद्धबध्नातिषु ७/३
63020 3839 978 Sktdocs-6.3.20; AVG-6.3.20 स्थे च भाषायाम् । स्थे ७/१ च ०/० भाषायाम् ७/१
63021 3491 979 Sktdocs-6.3.21; AVG-6.3.21 षष्ठ्या आक्रोशे । षष्ठ्या ६/१ आक्रोशे ७/१
63022 2387 980 Sktdocs-6.3.22; AVG-6.3.22 पुत्रेऽन्यतरस्याम् । पुत्रे ७/१ अन्यतरस्याम् ७/१
63023 860 981 Sktdocs-6.3.23; AVG-6.3.23 ऋतो विद्यायोनिसम्बन्धेभ्यः । ऋतः ५/१ विद्यायोनिसम्बन्धेभ्यः ५/३
63024 3237 982 Sktdocs-6.3.24; AVG-6.3.24 विभाषा स्वसृपत्योः । विभाषा १/१ स्वसृपत्योः ७/२
63025 537 921 Sktdocs-6.3.25; AVG-6.3.25 आनङ् ऋतो द्वंद्वे । आनङ् १/१ ऋतः ६/१ द्वन्द्वे ७/१
63026 1909 922 Sktdocs-6.3.26; AVG-6.3.26 देवताद्वंद्वे च । देवताद्वन्द्वे ७/१ च ०/०
63027 680 923 Sktdocs-6.3.27; AVG-6.3.27 ईदग्नेः सोमवरुणयोः । ईत् १/१ अग्नेः ६/१ सोमवरुणयोः ७/२
63028 652 925 Sktdocs-6.3.28; AVG-6.3.28 इद्वृद्धौ । इत् १/१ वृद्धौ ७/१
63029 1871 926 Sktdocs-6.3.29; AVG-6.3.29 दिवो द्यावा । दिवः ६/१ द्यावा १/१
63030 1866 927 Sktdocs-6.3.30; AVG-6.3.30 दिवसश्च पृथिव्याम् । दिवसः १/१ च ०/० पृथिव्याम् ७/१
63031 825 928 Sktdocs-6.3.31; AVG-6.3.31 उषासोषसः । उषासा १/१ उषसः ६/१
63032 2763 929 Sktdocs-6.3.32; AVG-6.3.32 मातरपितरावुदीचाम् । मातरपितरौ १/२ उदीचाम् ६/३
63033 2371 3528 Sktdocs-6.3.33; AVG-6.3.33 पितरामातरा च च्छन्दसि । पितरामातरा १/२ च ०/० छन्दसि ७/१
63034 3820 831 अतिदेशः Sktdocs-6.3.34; AVG-6.3.34 स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु । स्त्रियाः ६/१ पुंवत् ०/० भाषितपुंस्कादनूङ् (लुप्तषष्ठीकम्) समानाधिकरणे ७/१ स्त्रियाम् ७/१ अपूरणीप्रियाऽऽदिषु ७/३
63035 1679 836 अतिदेशः Sktdocs-6.3.35; AVG-6.3.35 तसिलादिषु आकृत्वसुचः । तसिलादिषु ७/३ आ ०/० कृत्वसुचः ५/१
63036 1193 837 अतिदेशः Sktdocs-6.3.36; AVG-6.3.36 क्यङ्मानिनोश्च । क्यङ्मानिनोः ७/२ च ०/०
63037 2015 838 अतिदेशः Sktdocs-6.3.37; AVG-6.3.37 न कोपधायाः । न ०/० कोपधायाः ६/१
63038 3527 839 अतिदेशः Sktdocs-6.3.38; AVG-6.3.38 संज्ञापूरण्योश्च । संज्ञापूरण्योः ६/२ च ०/०
63039 3287 840 अतिदेशः Sktdocs-6.3.39; AVG-6.3.39 वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे । वृद्धिनिमित्तस्य ६/१ च ०/० तद्धितस्य ६/१ अरक्तविकारे ७/१
63040 3883 841 अतिदेशः Sktdocs-6.3.40; AVG-6.3.40 स्वाङ्गाच्चेतोऽमानिनि । स्वाङ्गात् ५/१ च ०/० ईतः ६/१ अमानिनि
63041 1506 842 अतिदेशः Sktdocs-6.3.41; AVG-6.3.41 जातेश्च । जातेः ६/१ च ०/०
63042 2379 746 अतिदेशः Sktdocs-6.3.42; AVG-6.3.42 पुंवत्‌ कर्मधारयजातीयदेशीयेषु । पुंवत् ०/० कर्मधारयजातीयदेशीयेषु ७/३
63043 1360 985 Sktdocs-6.3.43; AVG-6.3.43 घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः । घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ७/३ ङ्यः ६/१ अनेकाचः ६/१ ह्रस्वः १/१
63044 2106 986 Sktdocs-6.3.44; AVG-6.3.44 नद्याः शेषस्यान्यतरस्याम् । नद्याः ६/१ शेषस्य ६/१ अन्यतरस्याम् ७/१
63045 697 987 Sktdocs-6.3.45; AVG-6.3.45 उगितश्च । उगितः ५/१ च ०/०
63046 541 807 Sktdocs-6.3.46; AVG-6.3.46 आन्महतः समानाधिकरणजातीययोः । आत् १/१ महतः ६/१ समानाधिकरणजातीययोः ७/२
63047 1984 808 Sktdocs-6.3.47; AVG-6.3.47 द्व्यष्टनः संख्यायामबहुव्रीह्यशीत्योः । द्‍व्यष्टनः ६/१ संख्यायाम् ७/१ अबहुव्रीह्यशीत्योः ७/२
63048 1809 809 Sktdocs-6.3.48; AVG-6.3.48 त्रेस्त्रयः । त्रेः ६/१ त्रयः १/१
63049 3196 810 Sktdocs-6.3.49; AVG-6.3.49 विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । विभाषा १/१ चत्वारिंशत्प्रभृतौ ७/१ सर्वेषाम् ६/३
63050 3949 988 Sktdocs-6.3.50; AVG-6.3.50 हृदयस्य हृल्लेखयदण्लासेषु । हृदयस्य ६/१ हृत् १/१ लेखयदण्लासेषु ७/३
63051 3121 989 Sktdocs-6.3.51; AVG-6.3.51 वा शोकष्यञ्रोगेषु । वा ०/० शोकष्यञ्-रोगेषु ७/३
63052 2357 990 Sktdocs-6.3.52; AVG-6.3.52 पादस्य पदाज्यातिगोपहतेषु । पादस्य ६/१ पद (लुप्तप्रथमान्तनिर्देशः) आज्यातिगोपहतेषु ७/३
63053 2293 991 Sktdocs-6.3.53; AVG-6.3.53 पद् यत्यतदर्थे । पद् १/१ यति ७/१ अतदर्थे ७/१
63054 3941 992 Sktdocs-6.3.54; AVG-6.3.54 हिमकाषिहतिषु च । हिमकाषिहतिषु ७/३ च ०/०
63055 847 993 Sktdocs-6.3.55; AVG-6.3.55 ऋचः शे । ऋचः ६/१ शे ७/१
63056 3102 994 Sktdocs-6.3.56; AVG-6.3.56 वा घोषमिश्रशब्देषु । वा ०/० घोषमिश्रशब्देषु ७/३
63057 724 995 Sktdocs-6.3.57; AVG-6.3.57 उदकस्योदः संज्ञायाम् । उदकस्य ६/१ उदः १/१ संज्ञायाम् ७/१
63058 2438 996 Sktdocs-6.3.58; AVG-6.3.58 पेषंवासवाहनधिषु च । पेषंवासवाहनधिषु ७/३ च ०/०
63059 887 997 Sktdocs-6.3.59; AVG-6.3.59 एकहलादौ पूरयितव्येऽन्यतरस्याम् । एकहलादौ ७/१ पूरयितव्ये ७/१ अन्यतरस्याम् ७/१
63060 2745 998 Sktdocs-6.3.60; AVG-6.3.60 मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च । मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु ७/३ च ०/०
63061 598 999 Sktdocs-6.3.61; AVG-6.3.61 इको ह्रस्वोऽङ्यो गालवस्य । इकः ६/१ ह्रस्वः १/१ अङ्यः ६/१ गालवस्य ६/१
63062 876 1000 Sktdocs-6.3.62; AVG-6.3.62 एक तद्धिते च । एक (लुप्तषष्ठ्यन्तनिर्देशः) तद्धिते ७/१ च ०/०
63063 1378 1001 Sktdocs-6.3.63; AVG-6.3.63 ङ्यापोः संज्ञाछन्दसोर्बहुलम् । ङ्यापोः ६/२ संज्ञाछन्दसोः ७/२ बहुलम् १/१
63064 1814 1002 Sktdocs-6.3.64; AVG-6.3.64 त्वे च । त्वे ७/१ च ०/०
63065 665 1006 Sktdocs-6.3.65; AVG-6.3.65 इष्टकेषीकामालानां चिततूलभारिषु । इष्टकेषीकामालानाम् ६/३ चिततूलभारिषु ७/३
63066 1256 2943 Sktdocs-6.3.66; AVG-6.3.66 खित्यनव्ययस्य । खिति ७/१ अनव्ययस्य ६/१
63067 345 2942 Sktdocs-6.3.67; AVG-6.3.67 अरुर्द्विषदजन्तस्य मुम् । अरुर्द्विषदजन्तस्य ६/१ मुम् १/१
63068 608 2994 अतिदेशः Sktdocs-6.3.68; AVG-6.3.68 इच एकाचोऽम्प्रत्ययवच्च । इचः ६/१ एकाचः ६/१ अम् १/१ प्रत्ययवत् ०/० च ०/०
63069 3137 2957 Sktdocs-6.3.69; AVG-6.3.69 वाचंयमपुरंदरौ च । वाचंयमपुरंदरौ १/२ च ०/०
63070 1056 1007 Sktdocs-6.3.70; AVG-6.3.70 कारे सत्यागदस्य । कारे ७/१ सत्यागदस्य ६/१
63071 3445 1268 Sktdocs-6.3.71; AVG-6.3.71 श्येनतिलस्य पाते ञे । श्येनतिलस्य ६/१ पाते ७/१ ञे ७/१
63072 2928 1008 Sktdocs-6.3.72; AVG-6.3.72 रात्रेः कृति विभाषा । रात्रेः ६/१ कृति ७/१ विभाषा १/१
63073 2127 757 Sktdocs-6.3.73; AVG-6.3.73 नलोपो नञः । नलोपः १/१ नञः ६/१
63074 1686 758 Sktdocs-6.3.74; AVG-6.3.74 तस्मान्नुडचि । तस्मात् ५/१ नुट् १/१ अचि ७/१
63075 2119 759 Sktdocs-6.3.75; AVG-6.3.75 नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु प्रकृत्या । नभ्राण्नपान्नवेदानासत्यानमुचिनकुलनखनपुंसकनक्षत्रनक्रनाकेषु ७/३ प्रकृत्या ३/१
63076 894 811 Sktdocs-6.3.76; AVG-6.3.76 एकादिश्चैकस्य चादुक् । एकादिः १/१ च ०/० एकस्य ६/१ च ०/० आदुक् १/१
63077 2090 760 Sktdocs-6.3.77; AVG-6.3.77 नगोऽप्राणिष्वन्यतरस्याम् । नगः १/१ अप्राणिषु ७/३ अन्यतरस्याम् ७/१
63078 3701 1009 Sktdocs-6.3.78; AVG-6.3.78 सहस्य सः संज्ञायाम् । सहस्य ६/१ सः १/१ संज्ञायाम् ७/१
63079 1336 1010 Sktdocs-6.3.79; AVG-6.3.79 ग्रन्थान्ताधिके च । ग्रन्थान्ताधिके ७/१ च ०/०
63080 1958 1011 Sktdocs-6.3.80; AVG-6.3.80 द्वितीये चानुपाख्ये । द्वितीये ७/१ च ०/० अनुपाख्ये ७/१
63081 408 660 Sktdocs-6.3.81; AVG-6.3.81 अव्ययीभावे चाकाले । अव्ययीभावे ७/१ च ०/० अकाले ७/१
63082 3317 849 Sktdocs-6.3.82; AVG-6.3.82 वोपसर्जनस्य । वा ०/० उपसर्जनस्य ६/१
63083 2449 850 Sktdocs-6.3.83; AVG-6.3.83 प्रकृत्याऽऽशिष्यगोवत्सहलेषु । प्रकृत्या ३/१ आशिषि ७/१ अगोवत्सहलेषु ७/३
63084 3635 1012 Sktdocs-6.3.84; AVG-6.3.84 समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु । समानस्य ६/१ छन्दसि ७/१ अमूर्धप्रभृत्युदर्केषु ७/३
63085 1536 1013 Sktdocs-6.3.85; AVG-6.3.85 ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु । ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्णवयोवचनबन्धुषु ७/३
63086 1396 1014 Sktdocs-6.3.86; AVG-6.3.86 चरणे ब्रह्मचारिणि । चरणे ७/१ ब्रह्मचारिणि ७/१
63087 1743 1015 Sktdocs-6.3.87; AVG-6.3.87 तीर्थे ये । तीर्थे ७/१ ये ७/१
63088 3252 1016 Sktdocs-6.3.88; AVG-6.3.88 विभाषोदरे । विभाषा १/१ उदरे ७/१
63089 1900 1017 Sktdocs-6.3.89; AVG-6.3.89 दृग्दृशवतुषु । दृग्दृशवतुषु ७/३
63090 638 1018 Sktdocs-6.3.90; AVG-6.3.90 इदङ्किमोरीश्की । इदङ्किमोः ६/२ ईश्की (लुप्तप्रथमान्तनिर्देशः)
63091 460 430 Sktdocs-6.3.91; AVG-6.3.91 आ सर्वनाम्नः । आ (लुप्तप्रथमान्तनिर्देशः) सर्वनाम्नः ६/१
63092 3270 418 Sktdocs-6.3.92; AVG-6.3.92 विष्वग्देवयोश्च टेरद्र्यञ्चतौ वप्रत्यये । विष्वग्देवयोः ६/२ च ०/० टेः ६/१ अद्रि (लुप्तप्रथमान्तनिर्देशः) अञ्चतौ ७/१ वप्रत्यये ७/१
63093 3621 421 Sktdocs-6.3.93; AVG-6.3.93 समः समि । समः ६/१ समि (लुप्तप्रथमान्तनिर्देशः)
63094 1734 423 Sktdocs-6.3.94; AVG-6.3.94 तिरसस्तिर्यलोपे । तिरसः ६/१ तिरि (लुप्तप्रथमान्तनिर्देशः) अलोपे ७/१
63095 3702 422 Sktdocs-6.3.95; AVG-6.3.95 सहस्य सध्रिः । सहस्य ६/१ सध्रिः १/१
63096 3587 3529 Sktdocs-6.3.96; AVG-6.3.96 सध मादस्थयोश्छन्दसि । सध (लुप्तप्रथमान्तनिर्देशः) मादस्थयोः ७/२ छन्दसि ७/१
63097 1983 941 Sktdocs-6.3.97; AVG-6.3.97 द्व्यन्तरुपसर्गेभ्योऽप ईत्‌ । द्‍व्यन्तरुपसर्गेभ्यः ६/३ अपः ६/१ ईत् १/१
63098 834 942 Sktdocs-6.3.98; AVG-6.3.98 ऊदनोर्देशे । ऊत् १/१ अनोः ५/१ देशे ७/१
63099 423 1025 Sktdocs-6.3.99; AVG-6.3.99 अषष्ठ्यतृतीयास्थस्यान्यस्य दुगाशिराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु । अषष्ठ्यतृतीयास्थस्य ६/१ अन्यस्य ६/१ दुक् १/१ आशीराशाऽऽस्थाऽऽस्थितोत्सुकोतिकारकरागच्छेषु ७/३
63100 352 1026 Sktdocs-6.3.100; AVG-6.3.100 अर्थे विभाषा । अर्थे ७/१ विभाषा १/१
63101 1167 1027 Sktdocs-6.3.101; AVG-6.3.101 कोः कत्‌ तत्पुरुषेऽचि । कोः ६/१ कत् १/१ तत्पुरुषे ७/१ अचि ७/१
63102 2905 1028 Sktdocs-6.3.102; AVG-6.3.102 रथवदयोश्च । रथवदयोः ७/२ च ०/०
63103 1767 1029 Sktdocs-6.3.103; AVG-6.3.103 तृणे च जातौ । तृणे ७/१ च ०/० जातौ ७/१
63104 1045 1030 Sktdocs-6.3.104; AVG-6.3.104 का पथ्यक्षयोः । का (लुप्तप्रथमान्तनिर्देशः) पथ्यक्षयोः ७/२
63105 692 1031 Sktdocs-6.3.105; AVG-6.3.105 ईषदर्थे । ईषदर्थे ७/१
63106 3212 1032 Sktdocs-6.3.106; AVG-6.3.106 विभाषा पुरुषे । विभाषा १/१ पुरुषे ७/१
63107 1037 1033 Sktdocs-6.3.107; AVG-6.3.107 कवं चोष्णे । कवम् १/१ च ०/० उष्णे ७/१
63108 2277 3550 Sktdocs-6.3.108; AVG-6.3.108 पथि च च्छन्दसि । पथि ७/१ च ०/० छन्दसि ७/१
63109 2437 1034 Sktdocs-6.3.109; AVG-6.3.109 पृषोदरादीनि यथोपदिष्टम् । पृषोदरादीनि १/३ यथोपदिष्टम् ०/०
63110 3520 238 Sktdocs-6.3.110; AVG-6.3.110 संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ । संख्याविसायपूर्वस्य ६/१ अह्नस्य ६/१ अहन् १/१ अन्यतरस्याम् ७/१ ङौ ७/१
63111 1577 174 Sktdocs-6.3.111; AVG-6.3.111 ढ्रलोपे पूर्वस्य दीर्घोऽणः । ढ्रलोपे ७/१ पूर्वस्य ६/१ दीर्घः १/१ अणः ६/१
63112 3704 2357 Sktdocs-6.3.112; AVG-6.3.112 सहिवहोरोदवर्णस्य । सहिवहोः ६/२ ओत् १/१ अवर्णस्य ६/१
63113 3713 3531 Sktdocs-6.3.113; AVG-6.3.113 साढ्यै साढ्वा साढेति निगमे । साढ्यै ०/० साढ्वा ०/० साढा १/१ इति ०/० निगमे ७/१
63114 3570 1035 अधिकारः 63114-63139 Sktdocs-6.3.114; AVG-6.3.114 संहितायाम् । संहितायाम् ७/१
63115 990 1036 Sktdocs-6.3.115; AVG-6.3.115 कर्णे लक्षणस्याविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य । कर्णे ७/१ लक्षणस्य ६/१ अविष्टाष्टपञ्चमणिभिन्नछिन्नछिद्रस्रुवस्वस्तिकस्य ६/१
63116 2137 1037 Sktdocs-6.3.116; AVG-6.3.116 नहिवृतिवृषिव्यधिरुचिसहितनिषु क्वौ । नहिवृतिवृषिव्यधिरुचिसहितनिषु ७/३ क्वौ ७/१
63117 3057 1038 Sktdocs-6.3.117; AVG-6.3.117 वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् । वनगिर्योः ७/२ संज्ञायाम् ७/१ कोटरकिंशुलकादीनाम् ६/३
63118 3084 1040 Sktdocs-6.3.118; AVG-6.3.118 वले । वले ७/१
63119 2720 1041 Sktdocs-6.3.119; AVG-6.3.119 मतौ बह्वचोऽनजिरादीनाम् । मतौ ७/१ बह्वचः ६/१ अनजिरादीनाम् ६/३
63120 3368 1042 Sktdocs-6.3.120; AVG-6.3.120 शरादीनां च । शरादीनाम् ६/३ च ०/०
63121 593 1043 Sktdocs-6.3.121; AVG-6.3.121 इकः वहे अपीलोः । इकः ६/१ वहे ७/१ अपीलोः ६/१
63122 778 1044 Sktdocs-6.3.122; AVG-6.3.122 उपसर्गस्य घञ्यमनुष्ये बहुलम् । उपसर्गस्य ६/१ घञि ७/१ अमनुष्ये ७/१ बहुलम् १/१
63123 592 1045 Sktdocs-6.3.123; AVG-6.3.123 इकः काशे । इकः ६/१ काशे ७/१
63124 1840 3079 Sktdocs-6.3.124; AVG-6.3.124 दस्ति । दः ६/१ ति ७/१
63125 425 1046 Sktdocs-6.3.125; AVG-6.3.125 अष्टनः संज्ञायाम् । अष्टनः ६/१ संज्ञायाम् ७/१
63126 1445 3532 Sktdocs-6.3.126; AVG-6.3.126 छन्दसि च । छन्दसि ७/१ च ०/०
63127 1417 1047 Sktdocs-6.3.127; AVG-6.3.127 चितेः कपि । चितेः ६/१ कपि ७/१
63128 3267 379 Sktdocs-6.3.128; AVG-6.3.128 विश्वस्य वसुराटोः । विश्वस्य ६/१ वसुराटोः ७/२
63129 2124 1048 Sktdocs-6.3.129; AVG-6.3.129 नरे संज्ञायाम् । नरे ७/१ संज्ञायाम् ७/१
63130 2779 1049 Sktdocs-6.3.130; AVG-6.3.130 मित्रे चर्षौ । मित्रे ७/१ च ०/० ऋषौ ७/१
63131 2743 3533 Sktdocs-6.3.131; AVG-6.3.131 मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ । मन्त्रे ७/१ सोमाश्वेन्द्रियविश्वदेव्यस्य ६/१ मतौ ७/१
63132 946 3534 Sktdocs-6.3.132; AVG-6.3.132 ओषधेश्च विभक्तावप्रथमायाम् । ओषधेः ६/१ च ०/० विभक्तौ ७/१ अप्रथमायाम् ७/१
63133 848 3535 Sktdocs-6.3.133; AVG-6.3.133 ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् । ऋचि ७/१ तुनुघमक्षुतङ्कुत्रोरुष्याणाम् ६/३
63134 594 3536 Sktdocs-6.3.134; AVG-6.3.134 इकः सुञि । इकः ६/१ सुञि ७/१
63135 1980 3537 Sktdocs-6.3.135; AVG-6.3.135 द्व्यचोऽतस्तिङः । द्‍व्यचः ६/१ अतः ६/१ तिङः ६/१
63136 2191 3538 Sktdocs-6.3.136; AVG-6.3.136 निपातस्य च । निपातस्य ६/१ च ०/०
63137 265 3539 Sktdocs-6.3.137; AVG-6.3.137 अन्येषामपि दृश्यते । अन्येषाम् ६/३ अपि ०/० दृश्यते (क्रियापदम्)
63138 1432 417 Sktdocs-6.3.138; AVG-6.3.138 चौ । चौ ७/१
63139 3661 1004 Sktdocs-6.3.139; AVG-6.3.139 सम्प्रसारणस्य । सम्प्रसारणस्य ६/१
64001 35 200 अधिकारः 64001-74097 Sktdocs-6.4.1; AVG-6.4.1 अङ्गस्य । अङ्गस्य ६/१
64002 3910 2559 Sktdocs-6.4.2; AVG-6.4.2 हलः । हलः ५/१
64003 2157 209 Sktdocs-6.4.3; AVG-6.4.3 नामि । नामि ७/१
64004 2027 300 Sktdocs-6.4.4; AVG-6.4.4 न तिसृचतसृ । न ०/० तिसृचतसृ (लुप्तषष्ठ्यन्तनिर्देशः)
64005 1464 3540 Sktdocs-6.4.5; AVG-6.4.5 छन्दस्युभयथा । छन्दसि ७/१ उभयथा ०/०
64006 2222 283 Sktdocs-6.4.6; AVG-6.4.6 नृ च । नृ (लुप्तषष्ठ्यन्तनिर्देशः) च ०/०
64007 2244 370 Sktdocs-6.4.7; AVG-6.4.7 नोपधायाः । न (अविभक्त्यन्तं पदम्) उपधायाः ६/१
64008 3681 250 Sktdocs-6.4.8; AVG-6.4.8 सर्वनामस्थाने चासम्बुद्धौ । सर्वनामस्थाने ७/१ च ०/० असम्बुद्धौ ७/१
64009 3122 3541 Sktdocs-6.4.9; AVG-6.4.9 वा षपूर्वस्य निगमे । वा ०/० षपूर्वस्य ६/१ निगमे ७/१
64010 3717 317 Sktdocs-6.4.10; AVG-6.4.10 सान्तमहतः संयोगस्य । सान्त (लुप्तषष्ठ्यन्तनिर्देशः) महतः ६/१ संयोगस्य ६/१
64011 302 277 Sktdocs-6.4.11; AVG-6.4.11 अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतृप्रशास्तॄणाम् । अप्तृन्तृच्स्वसृनप्तृनेष्टृत्वष्टृक्षत्तृहोतृपोतॄप्रशास्तॄणाम् ६/३
64012 660 356 Sktdocs-6.4.12; AVG-6.4.12 इन्हन्पूषार्यम्णां शौ । इन्हन्पूषार्यम्णाम् ६/३ शौ ७/१
64013 3801 357 Sktdocs-6.4.13; AVG-6.4.13 सौ च । सौ ७/१ च ०/०
64014 124 425 Sktdocs-6.4.14; AVG-6.4.14 अत्वसन्तस्य चाधातोः । अत्वसन्तस्य ६/१ च ०/० अधातोः ६/१
64015 205 2666 Sktdocs-6.4.15; AVG-6.4.15 अनुनासिकस्य क्विझलोः क्ङिति । अनुनासिकस्य ६/१ क्विझलोः ७/२ क्ङिति ७/१
64016 71 2614 Sktdocs-6.4.16; AVG-6.4.16 अज्झनगमां सनि । अज्झनगमाम् ६/३ सनि ७/१
64017 1662 2622 Sktdocs-6.4.17; AVG-6.4.17 तनोतेर्विभाषा । तनोतेः ६/१ विभाषा १/१
64018 1203 2329 Sktdocs-6.4.18; AVG-6.4.18 क्रमश्च क्त्वि । क्रमः ६/१ च ०/० क्त्वि ७/१
64019 1433 2561 Sktdocs-6.4.19; AVG-6.4.19 च्छ्वोः शूडनुनासिके च । च्छ्वोः ६/२ शूठ् १/१ अनुनासिके ७/१ च ०/०
64020 1538 2654 Sktdocs-6.4.20; AVG-6.4.20 ज्वरत्वरश्रिव्यविमवामुपधायाश्च । ज्वरत्वरस्रिव्यविमवाम् ६/३ उपधायाः ६/१ च ०/०
64021 2934 2655 Sktdocs-6.4.21; AVG-6.4.21 राल्लोपः । रात् ५/१ लोपः १/१
64022 431 2183 अतिदेशः; अधिकारः 64022-64175? 64022-64175 Sktdocs-6.4.22; AVG-6.4.22 असिद्धवदत्राभात्‌ । असिद्धवत् ०/० अत्र ०/० आ ०/० भात् ५/१
64023 3443 2544 अतिदेशः Sktdocs-6.4.23; AVG-6.4.23 श्नान्नलोपः । श्नात् ५/१ नलोपः १/१
64024 184 415 अतिदेशः Sktdocs-6.4.24; AVG-6.4.24 अनिदितां हल उपधायाः क्ङिति । अनिदिताम् ६/३ हलः ६/१ उपधायाः ६/१ क्ङिति ७/१
64025 1834 2396 अतिदेशः Sktdocs-6.4.25; AVG-6.4.25 दन्शसञ्जस्वञ्जां शपि । दन्शसञ्जस्वञ्जाम् ६/३ शपि ७/१
64026 2904 2397 अतिदेशः Sktdocs-6.4.26; AVG-6.4.26 रञ्जेश्च । रञ्जेः ६/१ च ०/०
64027 1358 3187 अतिदेशः Sktdocs-6.4.27; AVG-6.4.27 घञि च भावकरणयोः । घञि ७/१ च ०/० भावकरणयोः ७/२
64028 3857 3188 अतिदेशः Sktdocs-6.4.28; AVG-6.4.28 स्यदो जवे । स्यदः १/१ जवे ७/१
64029 396 3189 अतिदेशः Sktdocs-6.4.29; AVG-6.4.29 अवोदैधौद्मप्रश्रथहिमश्रथाः । अवोदैधौद्मप्रश्रथहिमश्रथाः १/३
64030 2142 424 अतिदेशः Sktdocs-6.4.30; AVG-6.4.30 नाञ्चेः पूजायाम् । न ०/० अञ्चेः ६/१ पूजायाम् ७/१
64031 1191 3321 अतिदेशः Sktdocs-6.4.31; AVG-6.4.31 क्त्वि स्कन्दिस्यन्दोः । क्त्वि ७/१ स्कन्दिस्यन्दोः ६/२
64032 1511 3330 अतिदेशः Sktdocs-6.4.32; AVG-6.4.32 जान्तनशां विभाषा । जान्तनशाम् ६/३ विभाषा १/१
64033 2646 2764 अतिदेशः Sktdocs-6.4.33; AVG-6.4.33 भञ्जेश्च चिणि । भञ्जेः ६/१ च ०/० चिणि ७/१
64034 3390 2486 अतिदेशः Sktdocs-6.4.34; AVG-6.4.34 शास इदङ्हलोः । शासः ६/१ इत् १/१ अङ्‍हलोः ७/२
64035 3380 2487 अतिदेशः Sktdocs-6.4.35; AVG-6.4.35 शा हौ । शा १/१ हौ ७/१
64036 3904 2431 अतिदेशः Sktdocs-6.4.36; AVG-6.4.36 हन्तेर्जः । हन्तेः ६/१ जः १/१
64037 204 2428 अतिदेशः Sktdocs-6.4.37; AVG-6.4.37 अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति । अनुदात्तोपदेशवनतितनोत्यादीनाम् ६/३ अनुनासिक (लुप्तषष्ठ्यन्तनिर्देशः) लोपः १/१ झलि ७/१ क्ङिति ७/१
64038 3119 3334 अतिदेशः Sktdocs-6.4.38; AVG-6.4.38 वा ल्यपि । वा ०/० ल्यपि ७/१
64039 2016 3314 अतिदेशः Sktdocs-6.4.39; AVG-6.4.39 न क्तिचि दीर्घश्च । न ०/० क्तिचि ७/१ दीर्घः १/१ च ०/०
64040 1272 2986 अतिदेशः Sktdocs-6.4.40; AVG-6.4.40 गमः क्वौ । गमः ६/१ क्वौ ७/१
64041 3160 2982 अतिदेशः Sktdocs-6.4.41; AVG-6.4.41 विड्वनोरनुनासिकस्यात्‌ । विड्‍वनोः ७/२ अनुनासिकस्य ६/१ आत् ५/१
64042 1483 2504 अतिदेशः Sktdocs-6.4.42; AVG-6.4.42 जनसनखनां सञ्झलोः । जनसनखनाम् ६/३ सञ्झलोः ७/२
64043 2889 2319 अतिदेशः Sktdocs-6.4.43; AVG-6.4.43 ये विभाषा । ये ७/१ विभाषा १/१
64044 1661 2759 अतिदेशः Sktdocs-6.4.44; AVG-6.4.44 तनोतेर्यकि । तनोतेः ६/१ यकि ७/१
64045 3588 3315 अतिदेशः Sktdocs-6.4.45; AVG-6.4.45 सनः क्तिचि लोपश्चास्यान्यतरस्याम् । सनः ६/१ क्तिचि ७/१ लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१
64046 568 3307 अतिदेशः; अधिकारः 64046-64070 Sktdocs-6.4.46; AVG-6.4.46 आर्धधातुके । आर्धधातुके ७/१
64047 2704 2535 अतिदेशः Sktdocs-6.4.47; AVG-6.4.47 भ्रस्जो रोपधयोः रमन्यतरस्याम्‌ । भ्रस्जः ६/१ रोपधयोः ६/२ रम् १/१ अन्यतरस्याम् ७/१
64048 115 2308 अतिदेशः Sktdocs-6.4.48; AVG-6.4.48 अतो लोपः । अतः ६/१ लोपः १/१
64049 2851 2631 अतिदेशः Sktdocs-6.4.49; AVG-6.4.49 यस्य हलः । यस्य ६/१ हलः ५/१
64050 1196 2660 अतिदेशः Sktdocs-6.4.50; AVG-6.4.50 क्यस्य विभाषा । क्यस्य ६/१ विभाषा १/१
64051 1585 2313 अतिदेशः Sktdocs-6.4.51; AVG-6.4.51 णेरनिटि । णेः ६/१ अनिटि ७/१
64052 2210 3057 अतिदेशः Sktdocs-6.4.52; AVG-6.4.52 निष्ठायां सेटि । निष्ठायाम् ७/१ सेटि ७/१
64053 1485 3542 अतिदेशः Sktdocs-6.4.53; AVG-6.4.53 जनिता मन्त्रे । जनिता १/१ मन्त्रे ७/१
64054 3363 3543 अतिदेशः Sktdocs-6.4.54; AVG-6.4.54 शमिता यज्ञे । शमिता १/१ यज्ञे ७/१
64055 342 2311 अतिदेशः Sktdocs-6.4.55; AVG-6.4.55 अयामन्ताल्वाय्येत्न्विष्णुषु । अय् १/१ आमन्ताल्वाय्येत्न्विष्णुषु ७/३
64056 3038 3336 अतिदेशः Sktdocs-6.4.56; AVG-6.4.56 ल्यपि लघुपूर्वात्‌ । ल्यपि ७/१ लघुपूर्वात् ५/१
64057 3241 3337 अतिदेशः Sktdocs-6.4.57; AVG-6.4.57 विभाषाऽऽपः । विभाषा १/१ आपः ५/१
64058 2868 3544 अतिदेशः Sktdocs-6.4.58; AVG-6.4.58 युप्लुवोर्दीर्घश्छन्दसि । युप्लुवोः ६/२ दीर्घः १/१ छन्दसि ७/१
64059 1229 3338 अतिदेशः Sktdocs-6.4.59; AVG-6.4.59 क्षियः । क्षियः ६/१
64060 2209 3014 अतिदेशः Sktdocs-6.4.60; AVG-6.4.60 निष्ठायां अण्यदर्थे । निष्ठायाम् ७/१ अण्यदर्थे ७/१
64061 3126 3081 अतिदेशः Sktdocs-6.4.61; AVG-6.4.61 वाऽऽक्रोशदैन्ययोः । वा ०/० आक्रोशदैन्ययोः ७/२
64062 3859 2757 अतिदेशः Sktdocs-6.4.62; AVG-6.4.62 स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च । स्यसिच्सीयुट्‍तासिषु ७/३ भावकर्म्मणोः ७/२ उपदेशे ७/१ अज्झनग्रहदृशाम् ६/३ वा ०/० चिण्वत् ०/० इट् १/१ च ०/०
64063 1875 2507 अतिदेशः Sktdocs-6.4.63; AVG-6.4.63 दीङो युडचि क्ङिति । दीङः ५/१ युट् १/१ अचि ७/१ क्ङिति १/१
64064 506 2372 अतिदेशः Sktdocs-6.4.64; AVG-6.4.64 आतो लोप इटि च । आतः ६/१ लोप १/१ इटि ७/१ च ०/०
64065 684 2843 अतिदेशः Sktdocs-6.4.65; AVG-6.4.65 ईद्यति । ईत् १/१ यति ७/१
64066 1362 2462 अतिदेशः Sktdocs-6.4.66; AVG-6.4.66 घुमास्थागापाजहातिसां हलि । घुमास्थागापाजहातिसाम् ६/३ हलि ७/१
64067 923 2374 अतिदेशः Sktdocs-6.4.67; AVG-6.4.67 एर्लिङि । एः १/१ लिङि ७/१
64068 3130 2378 अतिदेशः Sktdocs-6.4.68; AVG-6.4.68 वाऽन्यस्य संयोगादेः । वा ०/० अन्यस्य ६/१ संयोगादेः ६/१
64069 2065 3335 अतिदेशः Sktdocs-6.4.69; AVG-6.4.69 न ल्यपि । न ०/० ल्यपि ७/१
64070 2751 3318 अतिदेशः Sktdocs-6.4.70; AVG-6.4.70 मयतेरिदन्यतरस्याम् । मयतेः ६/१ इत् १/१ अन्यतरस्याम् ७/१
64071 3008 2206 अतिदेशः Sktdocs-6.4.71; AVG-6.4.71 लुङ्लङ्लृङ्क्ष्वडुदात्तः । लुङ्लङ्लृङ्क्ष्व् ७/३ अट् १/१ उदात्तः १/१
64072 491 2254 अतिदेशः Sktdocs-6.4.72; AVG-6.4.72 आडजादीनाम् । आट् १/१ अजादीनाम् ६/३
64073 1461 3545 अतिदेशः Sktdocs-6.4.73; AVG-6.4.73 छन्दस्यपि दृश्यते । छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)
64074 2052 2228 अतिदेशः Sktdocs-6.4.74; AVG-6.4.74 न माङ्योगे । न ०/० माङ्योगे ७/१
64075 2597 3546 अतिदेशः Sktdocs-6.4.75; AVG-6.4.75 बहुलं छन्दस्यमाङ्योगेऽपि । बहुलम् १/१ छन्दसि ७/१ अमाङ्योगे ७/१ अपि ०/०
64076 661 3547 अतिदेशः Sktdocs-6.4.76; AVG-6.4.76 इरयो रे । इरयोः ६/२ रे (लुप्तप्रथमान्तनिर्देशः)
64077 51 271 अतिदेशः Sktdocs-6.4.77; AVG-6.4.77 अचि श्नुधातुभ्रुवां य्वोरियङुवङौ । अचि ७/१ श्नुधातुभ्रुवाम् ६/३ य्वोः ६/२ इयङुवङौ १/२
64078 321 2290 अतिदेशः Sktdocs-6.4.78; AVG-6.4.78 अभ्यासस्यासवर्णे । अभ्यासस्य ६/१ आसवर्णे ७/१
64079 3819 301 अतिदेशः Sktdocs-6.4.79; AVG-6.4.79 स्त्रियाः । स्त्रियाः ६/१
64080 3131 302 अतिदेशः Sktdocs-6.4.80; AVG-6.4.80 वाऽम्शसोः । वा ०/० अम्शसोः ७/२
64081 625 3455 अतिदेशः Sktdocs-6.4.81; AVG-6.4.81 इणो यण् । इणः ६/१ यण् १/१
64082 921 272 अतिदेशः Sktdocs-6.4.82; AVG-6.4.82 एरनेकाचोऽसंयोगपूर्वस्य । एः ६/१ अनेकाचः ६/१ असंयोगपूर्वस्य ६/१
64083 929 281 अतिदेशः Sktdocs-6.4.83; AVG-6.4.83 ओः सुपि । ओः ६/१ सुपि ७/१
64084 3082 282 अतिदेशः Sktdocs-6.4.84; AVG-6.4.84 वर्षाभ्वश्च । वर्षाभ्वः ६/१ च ०/०
64085 2050 273 अतिदेशः Sktdocs-6.4.85; AVG-6.4.85 न भूसुधियोः । न ०/० भूसुधियोः ६/२
64086 1465 3548 अतिदेशः Sktdocs-6.4.86; AVG-6.4.86 छन्दस्युभयथा । छन्दसि ७/१ उभयथा ०/०
64087 3946 2387 अतिदेशः Sktdocs-6.4.87; AVG-6.4.87 हुश्नुवोः सार्वधातुके । हुश्नुवोः ६/२ सार्वधातुके ७/१
64088 2689 2174 अतिदेशः Sktdocs-6.4.88; AVG-6.4.88 भुवो वुग्लुङ्लिटोः । भुवः ६/१ वुक् १/१ लुङ्लिटोः ७/२
64089 835 2364 अतिदेशः Sktdocs-6.4.89; AVG-6.4.89 ऊदुपधाया गोहः । ऊत् १/१ उपधायाः ६/१ गोहः ६/१
64090 1922 2604 अतिदेशः Sktdocs-6.4.90; AVG-6.4.90 दोषो णौ । दोषः ६/१ णौ ७/१
64091 3103 2605 अतिदेशः Sktdocs-6.4.91; AVG-6.4.91 वा चित्तविरागे । वा ०/० चित्तविरागे ७/१
64092 2778 2568 अतिदेशः Sktdocs-6.4.92; AVG-6.4.92 मितां ह्रस्वः । मिताम् ६/३ ह्रस्वः १/१
64093 1415 2762 अतिदेशः Sktdocs-6.4.93; AVG-6.4.93 चिण्णमुलोर्दीर्घोऽन्यतरस्याम् । चिण्णमुलोः ७/२ दीर्घः १/१ अन्यतरस्याम् ७/१
64094 1246 2955 अतिदेशः Sktdocs-6.4.94; AVG-6.4.94 खचि ह्रस्वः । खचि ७/१ ह्रस्वः १/१
64095 3980 3073 अतिदेशः Sktdocs-6.4.95; AVG-6.4.95 ह्लादो निष्ठायाम् । ह्लादः ६/१ निष्ठायाम् ७/१
64096 1472 3297 अतिदेशः Sktdocs-6.4.96; AVG-6.4.96 छादेर्घेऽद्व्युपसर्गस्य । छादेः ६/१ घे ७/१ अद्‍व्युपसर्गस्य ६/१
64097 671 2985 अतिदेशः Sktdocs-6.4.97; AVG-6.4.97 इस्मन्त्रन्क्विषु च । इस्मन्त्रन्क्विषु ७/३ च ०/०
64098 1274 2363 अतिदेशः Sktdocs-6.4.98; AVG-6.4.98 गमहनजनखनघसां लोपः क्ङित्यनङि । गमहनजनखनघसाम् ६/३ लोपः १/१ क्ङिति ७/१ अनङि ७/१
64099 1659 3549 अतिदेशः Sktdocs-6.4.99; AVG-6.4.99 तनिपत्योश्छन्दसि । तनिपत्योः ६/२ छन्दसि ७/१
64100 1361 3550 अतिदेशः Sktdocs-6.4.100; AVG-6.4.100 घसिभसोर्हलि च । घसिभसोः ६/२ हलि ७/१ च ०/०
64101 3945 2425 अतिदेशः Sktdocs-6.4.101; AVG-6.4.101 हुझल्भ्यो हेर्धिः । हुझल्भ्यः ५/३ हेः ६/१ धिः १/१
64102 3455 3551 अतिदेशः Sktdocs-6.4.102; AVG-6.4.102 श्रुशृणुपॄकृवृभ्यश्छन्दसि । श्रुशृणुपॄकृवृभ्यः ५/३ छन्दसि ७/१
64103 32 3553 अतिदेशः Sktdocs-6.4.103; AVG-6.4.103 अङितश्च । अङितः ६/१ च ०/०
64104 1412 2329 अतिदेशः Sktdocs-6.4.104; AVG-6.4.104 चिणो लुक् । चिणः ५/१ लुक् १/१
64105 117 2202 अतिदेशः Sktdocs-6.4.105; AVG-6.4.105 अतो हेः । अतः ५/१ हेः ६/१
64106 707 2334 अतिदेशः Sktdocs-6.4.106; AVG-6.4.106 उतश्च प्रत्ययादसंयोगपूर्वात्‌ । उतः ५/१ च ०/० प्रत्ययात् ५/१ असंयोगपूर्वात् ५/१
64107 3029 2333 अतिदेशः Sktdocs-6.4.107; AVG-6.4.107 लोपश्चास्यान्यतरस्यां म्वोः । लोपः १/१ च ०/० अस्य ६/१ अन्यतरस्याम् ७/१ म्वोः ७/२
64108 2170 2548 अतिदेशः Sktdocs-6.4.108; AVG-6.4.108 नित्यं करोतेः । नित्यम् १/१ करोतेः ५/१
64109 2885 2549 अतिदेशः Sktdocs-6.4.109; AVG-6.4.109 ये च । ये ७/१ च ०/०
64110 98 2467 अतिदेशः Sktdocs-6.4.110; AVG-6.4.110 अत उत्‌ सार्वधातुके । अतः ६/१ उत् १/१ सार्वधातुके ७/१
64111 3441 2469 अतिदेशः Sktdocs-6.4.111; AVG-6.4.111 श्नसोरल्लोपः । श्नसोः ६/२ अल्लोपः १/१
64112 3442 2483 अतिदेशः Sktdocs-6.4.112; AVG-6.4.112 श्नाऽभ्यस्तयोरातः । श्नाऽभ्यस्तयोः ६/२ आतः ६/१
64113 676 2497 अतिदेशः Sktdocs-6.4.113; AVG-6.4.113 ई हल्यघोः । ई (लुप्तप्रथमान्तनिर्देशः) हलि ७/१ अघोः ६/१
64114 651 2482 अतिदेशः Sktdocs-6.4.114; AVG-6.4.114 इद्दरिद्रस्य । इत् १/१ दरिद्रस्य ६/१
64115 2674 2492 अतिदेशः Sktdocs-6.4.115; AVG-6.4.115 भियोऽन्यतरस्याम् । भियः ६/१ अन्यतरस्याम् ७/१
64116 1496 2498 अतिदेशः Sktdocs-6.4.116; AVG-6.4.116 जहातेश्च । जहातेः ६/१ च ०/०
64117 459 2499 अतिदेशः Sktdocs-6.4.117; AVG-6.4.117 आ च हौ । आ (लुप्तप्रथमान्तनिर्देशः) च ०/० हौ ७/१
64118 3032 2500 अतिदेशः Sktdocs-6.4.118; AVG-6.4.118 लोपो यि । लोपः १/१ यि ७/१
64119 1367 2471 अतिदेशः Sktdocs-6.4.119; AVG-6.4.119 घ्वसोरेद्धावभ्यासलोपश्च । घ्वसोः ६/२ एत् १/१ हौ ७/१ अभ्यासलोपः १/१ च ०/०
64120 100 2260 अतिदेशः Sktdocs-6.4.120; AVG-6.4.120 अत एकहल्मध्येऽनादेशादेर्लिटि । अतः ६/१ एकहल्मध्ये ७/१ अनादेशादेः ६/१ लिटि ७/१
64121 1816 2261 अतिदेशः Sktdocs-6.4.121; AVG-6.4.121 थलि च सेटि । थलि ७/१ च ०/० सेटि ७/१
64122 1778 2301 अतिदेशः Sktdocs-6.4.122; AVG-6.4.122 तॄफलभजत्रपश्च । तॄफलभजत्रपः ६/१ च ०/०
64123 2932 2532 अतिदेशः Sktdocs-6.4.123; AVG-6.4.123 राधो हिंसायाम् । राधः ६/१ हिंसायाम् ७/१
64124 3107 2356 अतिदेशः Sktdocs-6.4.124; AVG-6.4.124 वा जॄभ्रमुत्रसाम् । वा ०/० जॄभ्रमुत्रसाम् ६/३
64125 2570 2354 अतिदेशः Sktdocs-6.4.125; AVG-6.4.125 फणां च सप्तानाम् । फणाम् ६/३ च ०/० सप्तानाम् ६/३
64126 2072 2263 अतिदेशः Sktdocs-6.4.126; AVG-6.4.126 न शसददवादिगुणानाम् । न ०/० शसददवादिगुणानाम् ६/३
64127 361 364 अतिदेशः Sktdocs-6.4.127; AVG-6.4.127 अर्वणस्त्रसावनञः । अर्वणः ६/१ तृ (लुप्तप्रथमान्तनिर्देशः) असौ ७/१ अवनञः ५/१
64128 2711 360 अतिदेशः Sktdocs-6.4.128; AVG-6.4.128 मघवा बहुलम् । मघवा (सुब्व्यत्ययेनात्र षष्ट्यर्थे प्रथमा ) बहुलम् १/१
64129 2657 233 अतिदेशः; अधिकारः 64129-64175 Sktdocs-6.4.129; AVG-6.4.129 भस्य । भस्य ६/१
64130 2355 414 अतिदेशः Sktdocs-6.4.130; AVG-6.4.130 पादः पत् । पादः ६/१ पत् १/१
64131 3092 435 अतिदेशः Sktdocs-6.4.131; AVG-6.4.131 वसोः सम्प्रसारणम् । वसोः ६/१ सम्प्रसारणम् १/१
64132 3147 329 अतिदेशः Sktdocs-6.4.132; AVG-6.4.132 वाह ऊठ् । वाहः ६/१ ऊठ् १/१
64133 3464 362 अतिदेशः Sktdocs-6.4.133; AVG-6.4.133 श्वयुवमघोनामतद्धिते । श्वयुवमघोनाम् ६/३ अतद्धिते ७/१
64134 374 234 अतिदेशः Sktdocs-6.4.134; AVG-6.4.134 अल्लोपोऽनः । अल्लोपः १/१ अनः ६/१
64135 3479 1160 अतिदेशः Sktdocs-6.4.135; AVG-6.4.135 षपूर्वहन्धृतराज्ञामणि । षपूर्वहन्धृतराज्ञाम् ६/३ अणि ७/१
64136 3195 237 अतिदेशः Sktdocs-6.4.136; AVG-6.4.136 विभाषा ङिश्योः । विभाषा १/१ ङिश्योः ७/२
64137 2076 355 अतिदेशः Sktdocs-6.4.137; AVG-6.4.137 न संयोगाद्वमन्तात्‌ । न ०/० संयोगात् ५/१ वमान्तात् ५/१
64138 41 416 अतिदेशः Sktdocs-6.4.138; AVG-6.4.138 अचः । अचः ६/१
64139 722 420 अतिदेशः Sktdocs-6.4.139; AVG-6.4.139 उद ईत्‌ । उदः ५/१ ईत् १/१
64140 502 240 अतिदेशः Sktdocs-6.4.140; AVG-6.4.140 आतो धातोः । आतः ६/१ धातोः ६/१
64141 2744 3554 अतिदेशः Sktdocs-6.4.141; AVG-6.4.141 मन्त्रेष्वाङ्यादेरात्मनः । मन्त्रेषु ७/३ आङि ७/१ आदेः ६/१ आत्मनः ६/१
64142 1720 844 अतिदेशः Sktdocs-6.4.142; AVG-6.4.142 ति विंशतेर्डिति । ति (लुप्तषष्ठ्यन्तनिर्देशः) विंशतेः ६/१ डिति ७/१
64143 1560 316 अतिदेशः Sktdocs-6.4.143; AVG-6.4.143 टेः । टेः ६/१
64144 2135 679 अतिदेशः Sktdocs-6.4.144; AVG-6.4.144 नस्तद्धिते । नः ६/१ तद्धिते ७/१
64145 454 789 अतिदेशः Sktdocs-6.4.145; AVG-6.4.145 अह्नष्टखोरेव । अह्नः ६/१ टखोः ७/२ एव ०/०
64146 943 847 अतिदेशः Sktdocs-6.4.146; AVG-6.4.146 ओर्गुणः । ओः ६/१ गुणः १/१
64147 1575 1142 अतिदेशः Sktdocs-6.4.147; AVG-6.4.147 ढे लोपोऽकद्र्वाः । ढे ७/१ लोपः १/१ अकद्र्‍वाः ६/१
64148 2852 311 अतिदेशः Sktdocs-6.4.148; AVG-6.4.148 यस्येति च । यस्य ६/१ ईति ७/१ च ०/०
64149 3778 499 अतिदेशः Sktdocs-6.4.149; AVG-6.4.149 सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः । सूर्यतिष्यागस्त्यमत्स्यानाम् ६/३ यः ६/१ उपधायाः ६/१
64150 3920 472 अतिदेशः Sktdocs-6.4.150; AVG-6.4.150 हलस्तद्धितस्य । हलः ५/१ तद्धितस्य ६/१
64151 542 1082 अतिदेशः Sktdocs-6.4.151; AVG-6.4.151 आपत्यस्य च तद्धितेऽनाति । आपत्यस्य ६/१ च ०/० तद्धिते ७/१ अनाति ७/१
64152 1195 2119 अतिदेशः Sktdocs-6.4.152; AVG-6.4.152 क्यच्व्योश्च । क्यच्व्योः ७/२ च ०/०
64153 2623 1311 अतिदेशः Sktdocs-6.4.153; AVG-6.4.153 बिल्वकादिभ्यश्छस्य लुक् । बिल्वकादिभ्यः ५/३ छस्य ६/१ लुक् १/१
64154 1756 2008 अतिदेशः Sktdocs-6.4.154; AVG-6.4.154 तुरिष्ठेमेयस्सु । तुः ६/१ इष्ठेमेयस्सु ७/३
64155 1561 1786 अतिदेशः Sktdocs-6.4.155; AVG-6.4.155 टेः । टेः ६/१
64156 3837 2015 अतिदेशः Sktdocs-6.4.156; AVG-6.4.156 स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः । स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणाम् ६/३ यणादिपरम् १/१ पूर्वस्य ६/१ च ०/० गुणः १/१
64157 2551 2016 अतिदेशः Sktdocs-6.4.157; AVG-6.4.157 प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः । प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणाम् ६/३ प्रस्थस्फवर्बंहिगर्वर्षित्रब्द्राघिवृन्दाः १/३
64158 2610 2017 अतिदेशः Sktdocs-6.4.158; AVG-6.4.158 बहोर्लोपो भू च बहोः । बहोः ५/१ लोपः १/१ भू (लुप्तप्रथमान्तनिर्देशः) च ०/० बहोः ६/१
64159 668 2018 अतिदेशः Sktdocs-6.4.159; AVG-6.4.159 इष्ठस्य यिट् च । इष्ठस्य ६/१ यिट् १/१ च ०/०
64160 1534 2012 अतिदेशः Sktdocs-6.4.160; AVG-6.4.160 ज्यादादीयसः । ज्यात् ५/१ आत् १/१ ईयसः ६/१
64161 2898 1785 अतिदेशः Sktdocs-6.4.161; AVG-6.4.161 र ऋतो हलादेर्लघोः । रः ६/१ ऋतः ६/१ हलादेः ६/१ लघोः ६/१
64162 3181 3555 अतिदेशः Sktdocs-6.4.162; AVG-6.4.162 विभाषर्जोश्छन्दसि । विभाषा १/१ ऋजोः ६/१ छन्दसि ७/१
64163 2451 2010 अतिदेशः Sktdocs-6.4.163; AVG-6.4.163 प्रकृत्यैकाच् । प्रकृत्या ३/१ एकाच् १/१
64164 655 1245 अतिदेशः Sktdocs-6.4.164; AVG-6.4.164 इनण्यनपत्ये । इन् १/१ अणि ७/१ अनपत्ये ७/१
64165 1289 1275 अतिदेशः Sktdocs-6.4.165; AVG-6.4.165 गाथिविदथिकेशिगणिपणिनश्च । गाथिविदथिकेशिगणिपणिनः १/३ च ०/०
64166 3559 1156 अतिदेशः Sktdocs-6.4.166; AVG-6.4.166 संयोगादिश्च । संयोगादिः १/१ च ०/०
64167 234 1155 अतिदेशः Sktdocs-6.4.167; AVG-6.4.167 अन् । अन् १/१
64168 2887 1154 अतिदेशः Sktdocs-6.4.168; AVG-6.4.168 ये चाभावकर्मणोः । ये ७/१ च ०/० अभावकर्मणोः ७/२
64169 515 1671 अतिदेशः Sktdocs-6.4.169; AVG-6.4.169 आत्माध्वानौ खे । आत्माध्वानौ १/२ खे ७/१
64170 2051 1157 अतिदेशः Sktdocs-6.4.170; AVG-6.4.170 न मपूर्वोऽपत्येऽवर्मणः । न ०/० मपूर्वः १/१ अपत्ये ७/१ अवर्मणः ६/१
64171 2634 1158 अतिदेशः Sktdocs-6.4.171; AVG-6.4.171 ब्राह्मोअजातौ । ब्राह्मः १/१ अजातौ ७/१
64172 1058 1613 अतिदेशः Sktdocs-6.4.172; AVG-6.4.172 कार्मस्ताच्छील्ये । कार्म्मः १/१ ताच्छील्ये ७/१
64173 948 1159 अतिदेशः Sktdocs-6.4.173; AVG-6.4.173 औक्षमनपत्ये । औक्षम् १/१ अनपत्ये ७/१
64174 1842 1145 अतिदेशः Sktdocs-6.4.174; AVG-6.4.174 दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि । दाण्डिनायनहास्तिनायनाथर्वणिकजैह्माशिनेयवाशिनायनिभ्रौणहत्यधैवत्यसारवैक्ष्वाकमैत्रेयहिरण्मयानि १/३
64175 865 3556 अतिदेशः Sktdocs-6.4.175; AVG-6.4.175 ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि च्छन्दसि । ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि १/३ छन्दसि ७/१
71001 2872 1247 Sktdocs-7.1.1; AVG-7.1.1 युवोरनाकौ । युवोः ६/१ अनाकौ १/२
71002 558 475 Sktdocs-7.1.2; AVG-7.1.2 आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्‌ । आयनेयीनीयियः १/३ फढखछघाम् ६/३ प्रत्ययादीनाम् ६/३
71003 1551 2169 Sktdocs-7.1.3; AVG-7.1.3 झोऽन्तः । झः ६/१ अन्तः १/१
71004 126 2479 Sktdocs-7.1.4; AVG-7.1.4 अदभ्यस्तात्‌ । अत् १/१ अभ्यस्तात् ५/१
71005 510 2258 Sktdocs-7.1.5; AVG-7.1.5 आत्मनेपदेष्वनतः । आत्मनेपदेषु ७/३ अनतः ५/१
71006 3404 2442 Sktdocs-7.1.6; AVG-7.1.6 शीङो रुट् । शीङः ५/१ रुट् १/१
71007 3306 2701 Sktdocs-7.1.7; AVG-7.1.7 वेत्तेर्विभाषा । वेत्तेः ५/१ विभाषा १/१
71008 2592 3557 Sktdocs-7.1.8; AVG-7.1.8 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
71009 111 203 Sktdocs-7.1.9; AVG-7.1.9 अतो भिस ऐस् । अतः ५/१ भिस ६/१ ऐस् १/१
71010 2593 3558 Sktdocs-7.1.10; AVG-7.1.10 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
71011 2229 349 Sktdocs-7.1.11; AVG-7.1.11 नेदमदसोरकोः । न ०/० इदमदसोः ६/२ अकोः ६/२
71012 1556 201 Sktdocs-7.1.12; AVG-7.1.12 टाङसिङसामिनात्स्याः । टाङसिङसाम् ६/३ इनात्स्याः १/३
71013 1376 204 Sktdocs-7.1.13; AVG-7.1.13 ङेर्यः । ङेः ६/१ यः १/१
71014 3682 215 Sktdocs-7.1.14; AVG-7.1.14 सर्वनाम्नः स्मै । सर्वनाम्नः ५/१ स्मै १/१
71015 1371 216 Sktdocs-7.1.15; AVG-7.1.15 ङसिङ्योः स्मात्स्मिनौ । ङसिङ्योः ६/२ स्मात्स्मिनौ १/२
71016 2426 221 Sktdocs-7.1.16; AVG-7.1.16 पूर्वादिभ्यो नवभ्यो वा । पूर्वादिभ्यः ५/३ नवभ्यः ५/३ वा ०/०
71017 1494 214 Sktdocs-7.1.17; AVG-7.1.17 जसः शी । जसः ६/१ शी (लुप्तप्रथमान्तनिर्देशः)
71018 949 287 Sktdocs-7.1.18; AVG-7.1.18 औङ आपः । औङः ६/१ आपः ५/१
71019 2116 310 Sktdocs-7.1.19; AVG-7.1.19 नपुंसकाच्च । नपुंसकात् ५/१ च ०/०
71020 1493 312 Sktdocs-7.1.20; AVG-7.1.20 जश्शसोः शिः । जश्शसोः ६/२ शिः १/१
71021 427 372 Sktdocs-7.1.21; AVG-7.1.21 अष्टाभ्य औश् । अष्टाभ्यः ५/३ औश् १/१
71022 3475 261 Sktdocs-7.1.22; AVG-7.1.22 षड्भ्यो लुक् । षड्‍भ्यः ५/३ लुक् १/१
71023 3872 319 Sktdocs-7.1.23; AVG-7.1.23 स्वमोर्नपुंसकात्‌ । स्वमोः ६/२ नपुंसकात् ५/१
71024 118 309 Sktdocs-7.1.24; AVG-7.1.24 अतोऽम् । अतः ५/१ अम् १/१
71025 138 315 Sktdocs-7.1.25; AVG-7.1.25 अद्ड् डतरादिभ्यः पञ्चभ्यः । अद्ड् १/१ डतरादिभ्यः ५/३ पञ्चभ्यः ५/३
71026 2228 3559 Sktdocs-7.1.26; AVG-7.1.26 नेतराच्छन्दसि । न ०/० इतरात् ५/१ छन्दसि ७/१
71027 2878 399 Sktdocs-7.1.27; AVG-7.1.27 युष्मदस्मद्भ्यां ङसोऽश् । युष्मदस्मद्भ्याम् ५/२ ङसः ६/१ अश् १/१
71028 1374 382 Sktdocs-7.1.28; AVG-7.1.28 ङे प्रथमयोरम् । ङे (लुप्तषष्ठ्यन्तनिर्देशः) प्रथमयोरम् ६/२
71029 3379 391 Sktdocs-7.1.29; AVG-7.1.29 शसो न । शसः ६/१ न (लुप्तप्रथमान्तनिर्देशः)
71030 2703 395 Sktdocs-7.1.30; AVG-7.1.30 भ्यसो भ्यम् । भ्यसः ६/१ भ्यम् १/१ ( अभ्यम् इत्यपि पदच्छेदः सम्भवति)
71031 2262 397 Sktdocs-7.1.31; AVG-7.1.31 पञ्चम्या अत्‌ । पञ्चम्याः ६/१ अत् १/१
71032 882 396 Sktdocs-7.1.32; AVG-7.1.32 एकवचनस्य च । एकवचनस्य ६/१ च ०/०
71033 3719 400 Sktdocs-7.1.33; AVG-7.1.33 साम आकम् । सामः ६/१ आकम् १/१
71034 497 2371 Sktdocs-7.1.34; AVG-7.1.34 आत औ णलः । आतः ५/१ औ (लुप्तप्रथमान्तनिर्देशः) णलः ६/१
71035 1761 2197 Sktdocs-7.1.35; AVG-7.1.35 तुह्योस्तातङाशिष्यन्यतरस्याम् । तुह्योः ६/२ तातङ् १/१ आशिषि ७/१ अन्यतरस्याम् ७/१
71036 3165 3105 Sktdocs-7.1.36; AVG-7.1.36 विदेः शतुर्वसुः । विदेः ५/१ शतुः ६/१ वसुः १/१
71037 3644 3332 Sktdocs-7.1.37; AVG-7.1.37 समासेऽनञ्पूर्वे क्त्वो ल्यप्‌ । समासे ७/१ अनञ्पूर्वे ७/१ क्त्वः ६/१ ल्यप् १/१
71038 1189 3560 Sktdocs-7.1.38; AVG-7.1.38 क्त्वाऽपि छन्दसि । क्त्वा (लुप्तप्रथमान्तनिर्देशः) अपि ०/० छन्दसि ७/१
71039 3759 3561 Sktdocs-7.1.39; AVG-7.1.39 सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः । सुपाम् ६/३ सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः १/३
71040 333 3562 Sktdocs-7.1.40; AVG-7.1.40 अमो मश् । अमः ६/१ मश् १/१
71041 3030 3563 Sktdocs-7.1.41; AVG-7.1.41 लोपस्त आत्मनेपदेषु । लोपः १/१ तः ६/१ आत्मनेपदेषु ७/३
71042 2010 3564 Sktdocs-7.1.42; AVG-7.1.42 ध्वमो ध्वात्‌ । ध्वमः ६/१ ध्वात् १/१
71043 2813 3565 Sktdocs-7.1.43; AVG-7.1.43 यजध्वैनमिति च । यजध्वैनम् १/१ इति ०/० च ०/०
71044 1693 3566 Sktdocs-7.1.44; AVG-7.1.44 तस्य तात्‌ । तस्य ६/१ तात् ५/१
71045 1668 3567 Sktdocs-7.1.45; AVG-7.1.45 तप्तनप्तनथनाश्च । तप्तनप्तनथनाः १/३ च ०/०
71046 639 3568 Sktdocs-7.1.46; AVG-7.1.46 इदन्तो मसि । इदन्तः १/१ मसि (लुप्तप्रथमान्तनिर्देशः)
71047 1192 3569 Sktdocs-7.1.47; AVG-7.1.47 क्त्वो यक् । क्त्वः ६/१ यक् १/१
71048 667 3570 Sktdocs-7.1.48; AVG-7.1.48 इष्ट्वीनमिति च । इष्ट्‍वीनम् १/१ इति ०/० च ०/०
71049 3841 3571 Sktdocs-7.1.49; AVG-7.1.49 स्नात्व्यादयश्च । स्नात्व्यादयः १/३ च ०/०
71050 488 3572 Sktdocs-7.1.50; AVG-7.1.50 आज्जसेरसुक् । आत् ५/१ जसेः ६/१ असुक् १/१
71051 416 2662 Sktdocs-7.1.51; AVG-7.1.51 अश्वक्षीरवृषलवणानामात्मप्रीतौ क्यचि । अश्वक्षीरवृषलवणानाम् ६/३ आत्मप्रीतौ ७/१ क्यचि ७/१
71052 554 217 Sktdocs-7.1.52; AVG-7.1.52 आमि सर्वनाम्नः सुट् । आमि ७/१ सर्वनाम्नः ५/१ सुट् १/१
71053 1810 264 Sktdocs-7.1.53; AVG-7.1.53 त्रेस्त्रयः । त्रेः ६/१ त्रयः १/१
71054 3969 208 Sktdocs-7.1.54; AVG-7.1.54 ह्रस्वनद्यापो नुट् । ह्रस्वनद्यापः ५/१ नुट् १/१
71055 3473 338 Sktdocs-7.1.55; AVG-7.1.55 षट्चतुर्भ्यश्च । षट्‍चतुर्भ्यः ५/३ च ०/०
71056 3453 3573 Sktdocs-7.1.56; AVG-7.1.56 श्रीग्रामण्योश्छन्दसि । श्रीग्रामण्योः ६/२ छन्दसि ७/१
71057 1307 3574 Sktdocs-7.1.57; AVG-7.1.57 गोः पादान्ते । गोः ५/१ पादान्ते ७/१
71058 646 2262 Sktdocs-7.1.58; AVG-7.1.58 इदितो नुम् धातोः । इदितः ६/१ नुम् १/१ धातोः ६/१
71059 3425 2542 Sktdocs-7.1.59; AVG-7.1.59 शे मुचादीनाम् । शे ७/१ मुचादीनाम् ६/३
71060 2755 2517 Sktdocs-7.1.60; AVG-7.1.60 मस्जिनशोर्झलि । मस्जिनशोः ६/२ झलि ७/१
71061 2909 2302 Sktdocs-7.1.61; AVG-7.1.61 रधिजभोरचि । रधिजभोः ६/२ अचि ७/१
71062 2226 2516 Sktdocs-7.1.62; AVG-7.1.62 नेट्यलिटि रधेः । न ०/० इटि ७/१ अलिटि ७/१ रधेः ६/१
71063 2910 2581 Sktdocs-7.1.63; AVG-7.1.63 रभेरशब्लिटोः । रभेः ६/१ अशब्लिटोः ७/२
71064 2971 2582 Sktdocs-7.1.64; AVG-7.1.64 लभेश्च । लभेः ६/१ च ०/०
71065 480 2845 Sktdocs-7.1.65; AVG-7.1.65 आङो यि । आङः ५/१ यि ७/१
71066 800 2846 Sktdocs-7.1.66; AVG-7.1.66 उपात्‌ प्रशंसायाम् । उपात् ५/१ प्रशंसायाम् ७/१
71067 783 3306 Sktdocs-7.1.67; AVG-7.1.67 उपसर्गात्‌ खल्घञोः । उपसर्गात् ५/१ खल्घञोः ७/२
71068 2079 3307 Sktdocs-7.1.68; AVG-7.1.68 न सुदुर्भ्यां केवलाभ्याम् । न ०/० सुदुर्भ्याम् ५/२ केवलाभ्याम् ५/२
71069 3197 2765 Sktdocs-7.1.69; AVG-7.1.69 विभाषा चिण्णमुलोः । विभाषा १/१ चिण्णमुलोः ७/२
71070 698 361 Sktdocs-7.1.70; AVG-7.1.70 उगिदचां सर्वनामस्थानेऽधातोः । उगिदचाम् ६/३ सर्वनामस्थाने ७/१ अधातोः ६/१
71071 2867 376 Sktdocs-7.1.71; AVG-7.1.71 युजेरसमासे । युजेः ६/१ असमासे ७/१
71072 2115 314 Sktdocs-7.1.72; AVG-7.1.72 नपुंसकस्य झलचः । नपुंसकस्य ६/१ झलचः ६/१
71073 599 320 Sktdocs-7.1.73; AVG-7.1.73 इकोऽचि विभक्तौ । इकः ६/१ अचि ७/१ विभक्तौ ७/१
71074 1771 321 Sktdocs-7.1.74; AVG-7.1.74 तृतीयाऽऽदिषु भाषितपुंस्कं पुंवद्गालवस्य । तृतीयाऽऽदिषु ७/३ भाषितपुंस्कम् १/१ पुंवत् ०/० गालवस्य ६/१
71075 439 322 Sktdocs-7.1.75; AVG-7.1.75 अस्थिदधिसक्थ्यक्ष्णामनङुदात्तः । अस्थिदधिसक्थ्यक्ष्णाम् ६/३ अनङ् १/१ उदात्तः १/१
71076 1462 3575 Sktdocs-7.1.76; AVG-7.1.76 छन्दस्यपि दृश्यते । छन्दसि ७/१ अपि ०/० दृश्यते (क्रियापदम्)
71077 675 3576 Sktdocs-7.1.77; AVG-7.1.77 ई च द्विवचने । ई (लुप्तप्रथमान्तनिर्देशः) च ०/० द्विवचने ७/१
71078 2154 427 Sktdocs-7.1.78; AVG-7.1.78 नाभ्यस्ताच्छतुः । न ०/० अभ्यस्तात् ५/१ शतुः ६/१
71079 3110 444 Sktdocs-7.1.79; AVG-7.1.79 वा नपुंसकस्य । वा ०/० नपुंसकस्य ६/१
71080 487 445 Sktdocs-7.1.80; AVG-7.1.80 आच्छीनद्योर्नुम् । आत् ५/१ शीनद्योः ७/२ नुम् १/१
71081 3358 446 Sktdocs-7.1.81; AVG-7.1.81 शप्श्यनोर्नित्यम् । शप्श्यनोः ६/२ नित्यम् १/१
71082 3727 332 Sktdocs-7.1.82; AVG-7.1.82 सावनडुहः । सौ ७/१ अवनडुहः ६/१
71083 1899 3577 Sktdocs-7.1.83; AVG-7.1.83 दृक्स्ववस्स्वतवसां छन्दसि । दृक्स्ववस्स्वतवसाम् ६/३ छन्दसि ७/१
71084 1864 336 Sktdocs-7.1.84; AVG-7.1.84 दिव औत्‌ । दिवः ६/१ औत् १/१
71085 2279 365 Sktdocs-7.1.85; AVG-7.1.85 पथिमथ्यृभुक्षामात्‌ । पथिमथ्यृभुक्षाम् ६/३ आत् ५/१
71086 635 366 Sktdocs-7.1.86; AVG-7.1.86 इतोऽत्‌ सर्वनामस्थाने । इतः ६/१ अत् १/१ सर्वनामस्थाने ७/१
71087 1821 367 Sktdocs-7.1.87; AVG-7.1.87 थो न्थः । थः ६/१ न्थः १/१
71088 2658 368 Sktdocs-7.1.88; AVG-7.1.88 भस्य टेर्लोपः । भस्य ६/१ टेः ६/१ लोपः १/१
71089 2381 436 Sktdocs-7.1.89; AVG-7.1.89 पुंसोऽसुङ् । पुंसः ६/१ असुङ् १/१
71090 1310 284 अतिदेशः Sktdocs-7.1.90; AVG-7.1.90 गोतो णित्‌ । गोतः ५/१ णित् १/१
71091 1579 2283 अतिदेशः Sktdocs-7.1.91; AVG-7.1.91 णलुत्तमो वा । णल् १/१ उत्तमः १/१ वा ०/०
71092 3575 253 अतिदेशः Sktdocs-7.1.92; AVG-7.1.92 सख्युरसम्बुद्धौ । सख्युः ५/१ असम्बुद्धौ ७/१
71093 168 248 Sktdocs-7.1.93; AVG-7.1.93 अनङ् सौ । अनङ् १/१ सौ ७/१
71094 867 276 Sktdocs-7.1.94; AVG-7.1.94 ऋदुशनस्पुरुदंसोऽनेहसां च । ऋदुशनस्पुरुदंसऽनेहसाम् ६/३ च ०/०
71095 1765 274 अतिदेशः Sktdocs-7.1.95; AVG-7.1.95 तृज्वत्‌ क्रोष्टुः । तृज्वत् ०/० क्रोष्टुः १/१
71096 3817 305 Sktdocs-7.1.96; AVG-7.1.96 स्त्रियां च । स्त्रियाम् ७/१ च ०/०
71097 3204 278 Sktdocs-7.1.97; AVG-7.1.97 विभाषा तृतीयाऽऽदिष्वचि । विभाषा १/१ तृतीयादिषु ७/३ अचि ७/१
71098 1387 331 Sktdocs-7.1.98; AVG-7.1.98 चतुरनडुहोरामुदात्तः । चतुरनडुहोः ६/२ आम् १/१ उदात्तः १/१
71099 334 333 Sktdocs-7.1.99; AVG-7.1.99 अम् सम्बुद्धौ । अम् १/१ सम्बुद्धौ ७/१
71100 875 2390 Sktdocs-7.1.100; AVG-7.1.100 ॠत इद्धातोः । ॠतः ६/१ इत् १/१ धातोः ६/१
71101 762 2571 Sktdocs-7.1.101; AVG-7.1.101 उपधायाश्च । उपधायाः ६/१ च ०/०
71102 748 2494 Sktdocs-7.1.102; AVG-7.1.102 उदोष्ठ्यपूर्वस्य । उत् ६/१ ओष्ठ्यपूर्वस्य ६/१
71103 2594 3578 Sktdocs-7.1.103; AVG-7.1.103 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
72001 3731 2297 Sktdocs-7.2.1; AVG-7.2.1 सिचि वृद्धिः परस्मैपदेषु । सिचि ७/१ वृद्धिः १/१ परस्मैपदेषु ७/३
72002 114 2330 Sktdocs-7.2.2; AVG-7.2.2 अतो र्लान्तस्य । अतः ६/१ ल (लुप्तषष्ठ्यन्तनिर्देशः) अन्तस्य ६/१
72003 3054 2267 Sktdocs-7.2.3; AVG-7.2.3 वदव्रजहलन्तस्याचः । वदव्रजहलन्तस्य ६/१ अचः ६/१
72004 2225 2268 Sktdocs-7.2.4; AVG-7.2.4 नेटि । न ०/० इटि ७/१
72005 3966 2299 Sktdocs-7.2.5; AVG-7.2.5 ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् । ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् ६/३
72006 840 2449 Sktdocs-7.2.6; AVG-7.2.6 ऊर्णोतेर्विभाषा । ऊर्णोतेः ६/१ विभाषा १/१
72007 116 2284 Sktdocs-7.2.7; AVG-7.2.7 अतो हलादेर्लघोः । अतः ६/१ हलादेः ६/१ लघोः ६/१
72008 2227 2981 Sktdocs-7.2.8; AVG-7.2.8 नेड् वशि कृति । न ०/० इट् १/१ वशि ७/१ कृति ७/१
72009 1729 3163 Sktdocs-7.2.9; AVG-7.2.9 तितुत्रतथसिसुसरकसेषु च । तितुत्रतथसिसुसरकसेषु ७/३ च ०/०
72010 888 2246 Sktdocs-7.2.10; AVG-7.2.10 एकाच उपदेशेऽनुदात्तात्‌ । एकाचः ५/१ उपदेशे ७/१ अनुदात्तात् ५/१
72011 3458 2381 Sktdocs-7.2.11; AVG-7.2.11 श्र्युकः किति । श्र्युकः ६/१ किति ७/१
72012 3591 2610 Sktdocs-7.2.12; AVG-7.2.12 सनि ग्रहगुहोश्च । सनि ७/१ ग्रहगुहोः ६/२ च ०/०
72013 1159 2293 Sktdocs-7.2.13; AVG-7.2.13 कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि । कृसृभृवृस्तुद्रुस्रुश्रुवः ६/१ लिटि ७/१
72014 3469 3039 Sktdocs-7.2.14; AVG-7.2.14 श्वीदितो निष्ठायाम् । श्वीदितः ६/१ निष्ठायाम् ७/१
72015 2850 3025 Sktdocs-7.2.15; AVG-7.2.15 यस्य विभाषा । यस्य ६/१ विभाषा १/१
72016 521 3036 Sktdocs-7.2.16; AVG-7.2.16 आदितश्च । आदितः ६/१ च ०/०
72017 3217 3054 Sktdocs-7.2.17; AVG-7.2.17 विभाषा भावादिकर्मणोः । विभाषा १/१ भावादिकर्मणोः ७/२
72018 1236 3058 Sktdocs-7.2.18; AVG-7.2.18 क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु । क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि १/३ मन्थमनस्तमःसक्ताविस्पष्टस्वरानायासभृशेषु ७/३
72019 2008 3059 अधिकारः 72019-72098 Sktdocs-7.2.19; AVG-7.2.19 धृषिशसी वैयात्ये । धृषिशसी १/२ वैयात्ये ७/१
72020 1901 3060 Sktdocs-7.2.20; AVG-7.2.20 दृढः स्थूलबलयोः । दृढः १/१ स्थूलबलयोः ७/२
72021 2492 3061 Sktdocs-7.2.21; AVG-7.2.21 प्रभौ परिवृढः । प्रभौ ७/१ परिवृढः १/१
72022 1134 3062 Sktdocs-7.2.22; AVG-7.2.22 कृच्छ्रगहनयोः कषः । कृच्छ्रगहनयोः ७/२ कषः ६/१
72023 1363 3063 Sktdocs-7.2.23; AVG-7.2.23 घुषिरविशब्दने । घुषिः १/१ अविशब्दने ७/१
72024 353 3064 Sktdocs-7.2.24; AVG-7.2.24 अर्देः संनिविभ्यः । अर्देः ६/१ सन्निविभ्यः ५/३
72025 317 3065 Sktdocs-7.2.25; AVG-7.2.25 अभेश्चाविदूर्ये । अभेः ५/१ च ०/० आविदूर्ये ७/१
72026 1584 3066 Sktdocs-7.2.26; AVG-7.2.26 णेरध्ययने वृत्तम् । णेः ६/१ अध्ययने ७/१ वृत्तम् १/१
72027 3108 3068 Sktdocs-7.2.27; AVG-7.2.27 वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः । वा ०/० दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः १/३
72028 2948 3069 Sktdocs-7.2.28; AVG-7.2.28 रुष्यमत्वरसंघुषास्वनाम् । रुष्यमत्वरसंघुषास्वनाम् ६/३
72029 3951 3070 Sktdocs-7.2.29; AVG-7.2.29 हृषेर्लोमसु । हृषेः ६/१ लोमसु ७/३
72030 271 3071 Sktdocs-7.2.30; AVG-7.2.30 अपचितश्च । अपचितः १/१ च ०/०
72031 3979 3579 Sktdocs-7.2.31; AVG-7.2.31 ह्रु ह्वरेश्छन्दसि । ह्रु (लुप्तप्रथमान्तनिर्देशः) ह्वरेः ६/१ छन्दसि ७/१
72032 281 3580 Sktdocs-7.2.32; AVG-7.2.32 अपरिह्वृताश्च । अपरिह्वृताः १/३ च ०/०
72033 3798 3581 Sktdocs-7.2.33; AVG-7.2.33 सोमे ह्वरितः । सोमे ७/१ ह्वरितः १/१
72034 1337 3582 Sktdocs-7.2.34; AVG-7.2.34 ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्तविशस्तॄशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरुत्रीरुज्ज्वलितिक्षरितिक्षमितिवमित्यमितीति च । ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताः १/३ विशस्तॄ (लुप्तप्रथमान्तनिर्देशः) शंस्तृ (लुप्तप्रथमान्तनिर्देशः) शास्तृ (लुप्तप्रथमान्तनिर्देशः) तरुतृ (लुप्तप्रथमान्तनिर्देशः) तरूतृ (लुप्तप्रथमान्तनिर्देशः) वरुतृ (लुप्तप्रथमान्तनिर्देशः) वरूतृ(लुप्तप्रथमान्तनिर्देशः) वरुत्रीः रुज्ज्वलितिक्षरिति क्षमितिवमित्यमिति इति ०/० च ०/०
72035 567 3584 Sktdocs-7.2.35; AVG-7.2.35 आर्धधातुकस्येड् वलादेः । आर्धधातुकस्य ६/१ इट् १/१ वलादेः ६/१
72036 3842 2323 Sktdocs-7.2.36; AVG-7.2.36 स्नुक्रमोरनात्मनेपदनिमित्ते । स्नुक्रमोः ६/२ अनात्मनेपदनिमित्ते १/२
72037 1340 2562 Sktdocs-7.2.37; AVG-7.2.37 ग्रहोऽलिटि दीर्घः । ग्रहः ५/१ अलिटि ७/१ दीर्घः १/१
72038 3297 2391 Sktdocs-7.2.38; AVG-7.2.38 वॄतो वा । वॄतः ५/१ वा ०/०
72039 2061 2529 Sktdocs-7.2.39; AVG-7.2.39 न लिङि । न ०/० लिङि ७/१
72040 3730 2392 Sktdocs-7.2.40; AVG-7.2.40 सिचि च परस्मैपदेषु । सिचि ७/१ च ०/० परस्मैपदेषु ७/३
72041 619 2625 Sktdocs-7.2.41; AVG-7.2.41 इट् सनि वा । इट् १/१ सनि ७/१ वा ०/०
72042 2989 2528 Sktdocs-7.2.42; AVG-7.2.42 लिङ्सिचोरात्मनेपदेषु । लिङ्‍सिचोः ७/२ आत्मनेपदेषु ७/३
72043 853 2526 Sktdocs-7.2.43; AVG-7.2.43 ऋतश्च संयोगादेः । ऋतः ५/१ च ०/० संयोगादेः ५/१
72044 3874 2279 Sktdocs-7.2.44; AVG-7.2.44 स्वरतिसूतिसूयतिधूञूदितो वा । स्वरतिसूतिसूयतिधूञूदितः ५/१ वा ०/०
72045 2908 2515 Sktdocs-7.2.45; AVG-7.2.45 रधादिभ्यश्च । रधादिभ्यः ५/३ च ०/०
72046 2195 2560 Sktdocs-7.2.46; AVG-7.2.46 निरः कुषः । निरः ५/१ कुषः ५/१
72047 628 3045 Sktdocs-7.2.47; AVG-7.2.47 इण्निष्ठायाम् । इट् १/१ निष्ठायाम् ७/१
72048 1744 2340 Sktdocs-7.2.48; AVG-7.2.48 तीषसहलुभरुषरिषः । ति ७/१ इषसहलुभरुषरिषः ५/१
72049 3595 2618 Sktdocs-7.2.49; AVG-7.2.49 सनीवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् । सनि ७/१ इवन्तर्धभ्रस्जदम्भुश्रिस्वृयूर्णुभरज्ञपिसनाम् ६/३
72050 1218 3049 Sktdocs-7.2.50; AVG-7.2.50 क्लिशः क्त्वानिष्ठयोः । क्लिशः ५/१ क्त्वानिष्ठयोः ६/२
72051 2407 3050 Sktdocs-7.2.51; AVG-7.2.51 पूङश्च । पूङः ५/१ च ०/०
72052 3087 3046 Sktdocs-7.2.52; AVG-7.2.52 वसतिक्षुधोरिट् । वसतिक्षुधोः ६/२ इट् १/१
72053 73 3047 Sktdocs-7.2.53; AVG-7.2.53 अञ्चेः पूजायाम् । अञ्चेः ५/१ पूजायाम् ७/१
72054 3017 3048 Sktdocs-7.2.54; AVG-7.2.54 लुभो विमोचने । लुभः ५/१ विमोहने ७/१
72055 1527 3327 Sktdocs-7.2.55; AVG-7.2.55 जॄव्रश्च्योः क्त्वि । जॄव्रश्च्योः ६/२ क्त्वि ७/१
72056 740 3328 Sktdocs-7.2.56; AVG-7.2.56 उदितो वा । उदितः ५/१ वा ०/०
72057 3783 2506 Sktdocs-7.2.57; AVG-7.2.57 सेऽसिचि कृतचृतच्छृदतृदनृतः । से ७/१ असिचि ७/१ कृतचृतच्छृदतृदनृतः ५/१
72058 1275 2401 Sktdocs-7.2.58; AVG-7.2.58 गमेरिट् परस्मैपदेषु । गमेः ५/१ इट् १/१ परस्मैपदेषु ७/३
72059 2068 2348 Sktdocs-7.2.59; AVG-7.2.59 न वृद्भ्यश्चतुर्भ्यः । न ०/० वृद्‍भ्यः ५/३ चतुर्भ्यः ५/३
72060 1717 2352 Sktdocs-7.2.60; AVG-7.2.60 तासि च कॢपः । तासि (लुप्तषष्ठ्यन्तनिर्देशः) च ०/० कॢपः ५/१
72061 47 2294 Sktdocs-7.2.61; AVG-7.2.61 अचस्तास्वत्‌ थल्यनिटो नित्यम् । अचः ५/१ तास्वत् ०/० थलि ७/१ अनिटः ५/१ नित्यम् १/१
72062 760 2295 Sktdocs-7.2.62; AVG-7.2.62 उपदेशेऽत्वतः । उपदेशे ७/१ अत्वतः ५/१
72063 859 2296 Sktdocs-7.2.63; AVG-7.2.63 ऋतो भारद्वाजस्य । ऋतः ५/१ भारद्वाजस्य ६/१
72064 2580 2527 Sktdocs-7.2.64; AVG-7.2.64 बभूथाततन्थजगृम्भववर्थेति निगमे । बभूथ (लुप्तप्रथमान्तनिर्देशः) आततन्थ (लुप्तप्रथमान्तनिर्देशः) जगृम्भ (लुप्तप्रथमान्तनिर्देशः) ववर्थ (लुप्तप्रथमान्तनिर्देशः) इति ०/० निगमे ७/१
72065 3235 2404 Sktdocs-7.2.65; AVG-7.2.65 विभाषा सृजिदृषोः । विभाषा १/१ सृजिदृषोः ६/२
72066 620 2384 Sktdocs-7.2.66; AVG-7.2.66 इडत्त्यर्तिव्ययतीनाम् । इट् १/१ अत्त्यर्तिव्ययतीनाम् ६/३
72067 3096 3096 Sktdocs-7.2.67; AVG-7.2.67 वस्वेकाजाद्घसाम् । वसु (लुप्तसप्तम्यन्तनिर्देशः) एकाजाद्घसाम् ६/३
72068 3191 3099 Sktdocs-7.2.68; AVG-7.2.68 विभाषा गमहनविदविशाम् । विभाषा १/१ गमहनविदविशाम् ६/३
72069 3594 3583 Sktdocs-7.2.69; AVG-7.2.69 सनिंससनिवांसम् । सनिंससनिवांसम् १/१
72070 870 2366 Sktdocs-7.2.70; AVG-7.2.70 ऋद्धनोः स्ये । ऋद्धनोः ६/२ स्ये ७/१
72071 77 2546 Sktdocs-7.2.71; AVG-7.2.71 अञ्जेः सिचि । अञ्जेः ५/१ सिचि ७/१
72072 3810 2385 Sktdocs-7.2.72; AVG-7.2.72 स्तुसुधूञ्भ्यः परस्मैपदेषु । स्तुसुधूञ्भ्यः ५/३ परस्मैपदेषु ७/३
72073 2838 2377 Sktdocs-7.2.73; AVG-7.2.73 यमरमनमातां सक् च । यमरमनमाताम् ६/३ सक् १/१ च ०/०
72074 3853 2626 Sktdocs-7.2.74; AVG-7.2.74 स्मिपूङ्रञ्ज्वशां सनि । स्मिपूङ्‍रञ्ज्वशाम् ६/३ सनि ७/१
72075 1096 2611 Sktdocs-7.2.75; AVG-7.2.75 किरश्च पञ्चभ्यः । किरः ५/१ च ०/० पञ्चभ्यः ५/३
72076 2946 2474 Sktdocs-7.2.76; AVG-7.2.76 रुदादिभ्यः सार्वधातुके । रुदादिभ्यः ५/३ सार्वधतुके ७/१
72077 688 2439 Sktdocs-7.2.77; AVG-7.2.77 ईशः से । ईशः ५/१ से (लुप्तषष्ठ्यन्तनिर्देशः)
72078 678 2440 Sktdocs-7.2.78; AVG-7.2.78 ईडजनोर्ध्वे च । ईडजनोः ६/२ ध्वे (लुप्तषष्ठ्यन्तनिर्देशः) च ०/०
72079 2978 2211 Sktdocs-7.2.79; AVG-7.2.79 लिङः सलोपोऽनन्त्यस्य । लिङः ६/१ सलोपः १/१ अनन्त्यस्य ६/१
72080 112 2212 Sktdocs-7.2.80; AVG-7.2.80 अतो येयः । अतः ५/१ या (लुप्तषष्ठ्यन्तनिर्देशः) इयः १/१
72081 501 2235 Sktdocs-7.2.81; AVG-7.2.81 आतो ङितः । आतः ६/१ ङितः ६/१
72082 540 3101 Sktdocs-7.2.82; AVG-7.2.82 आने मुक् । आने ७/१ मुक् १/१
72083 681 3104 Sktdocs-7.2.83; AVG-7.2.83 ईदासः । ईत् १/१ आसः ५/१
72084 424 371 Sktdocs-7.2.84; AVG-7.2.84 अष्टन आ विभक्तौ । अष्टनः ६/१ आः १/१ विभक्तौ ७/१
72085 2933 286 Sktdocs-7.2.85; AVG-7.2.85 रायो हलि । रायः ६/१ हलि ७/१
72086 2875 393 Sktdocs-7.2.86; AVG-7.2.86 युष्मदस्मदोरनादेशे । युष्मदस्मदोः ६/२ अनादेशे ७/१
72087 1957 390 Sktdocs-7.2.87; AVG-7.2.87 द्वितीयायां च । द्वितीयायाम् ७/१ च ०/०
72088 2487 387 Sktdocs-7.2.88; AVG-7.2.88 प्रथमायाश्च द्विवचने भाषायाम् । प्रथमायाः ६/१ च ०/० द्विवचने ७/१ भाषायाम् ७/१
72089 2893 392 Sktdocs-7.2.89; AVG-7.2.89 योऽचि । यः १/१ अचि ७/१
72090 3433 385 Sktdocs-7.2.90; AVG-7.2.90 शेषे लोपः । शेषे ७/१ लोपः १/१
72091 2747 383 Sktdocs-7.2.91; AVG-7.2.91 मपर्यन्तस्य । मपर्यन्तस्य ६/१
72092 2871 386 Sktdocs-7.2.92; AVG-7.2.92 युवावौ द्विवचने । युवावौ १/२ द्विवचने ७/१
72093 2884 388 Sktdocs-7.2.93; AVG-7.2.93 यूयवयौ जसि । यूयवयौ १/२ जसि ७/१
72094 1813 384 Sktdocs-7.2.94; AVG-7.2.94 त्वाहौ सौ । त्वाहौ १/२ सौ ७/१
72095 1752 394 Sktdocs-7.2.95; AVG-7.2.95 तुभ्यमह्यौ ङयि । तुभ्यमह्यौ १/२ ङयि ७/१
72096 1676 398 Sktdocs-7.2.96; AVG-7.2.96 तवममौ ङसि । तवममौ १/२ ङसि ७/१
72097 1811 389 Sktdocs-7.2.97; AVG-7.2.97 त्वमावेकवचने । त्वमौ १/२ एकवचने १/२
72098 2460 1373 Sktdocs-7.2.98; AVG-7.2.98 प्रतयोत्तरपदयोश्च । प्रतयोत्तरपदयोः ७/२ च ०/०
72099 1806 298 Sktdocs-7.2.99; AVG-7.2.99 त्रिचतुरोः स्त्रियां तिसृचतसृ । त्रिचतुरोः ६/२ स्त्रियाम् ७/१ तिसृचतसृ (लुप्तप्रथमान्तनिर्देशः)
72100 48 299 Sktdocs-7.2.100; AVG-7.2.100 अचि र ऋतः । अचि ७/१ रः १/१ ऋतः ६/१
72101 1491 227 Sktdocs-7.2.101; AVG-7.2.101 जराया जरसन्यतरस्याम् । जराया ६/१ जरस् १/१ अन्यतरस्याम् ७/१
72102 1798 265 Sktdocs-7.2.102; AVG-7.2.102 त्यदादीनामः । त्यदादीनाम् ६/३ अः १/१
72103 1087 342 Sktdocs-7.2.103; AVG-7.2.103 किमः कः । किमः ६/१ कः १/१
72104 1098 1954 Sktdocs-7.2.104; AVG-7.2.104 कु तिहोः । कु १/१ तिहोः ७/२
72105 1221 1960 Sktdocs-7.2.105; AVG-7.2.105 क्वाति । क्व (लुप्तप्रथमान्तनिर्देशः) अति ७/१
72106 1644 381 Sktdocs-7.2.106; AVG-7.2.106 तदोः सः सावनन्त्ययोः । तदोः ६/२ सः १/१ सौ ७/१ अनन्त्ययोः ६/२
72107 128 437 Sktdocs-7.2.107; AVG-7.2.107 अदस औ सुलोपश्च । अदसः ६/१ औ (लुप्तप्रथमान्तनिर्देशः) सुलोपः १/१ च ०/०
72108 642 343 Sktdocs-7.2.108; AVG-7.2.108 इदमो मः । इदमः ६/१ मः १/१
72109 1838 345 Sktdocs-7.2.109; AVG-7.2.109 दश्च । दः ६/१ च ०/०
72110 2805 441 Sktdocs-7.2.110; AVG-7.2.110 यः सौ । यः १/१ सौ ७/१
72111 649 344 Sktdocs-7.2.111; AVG-7.2.111 इदोऽय् पुंसि । इदः ६/१ अय् १/१ पुंसि ७/१
72112 181 346 Sktdocs-7.2.112; AVG-7.2.112 अनाप्यकः । अन (लुप्तप्रथमान्तनिर्देशः) आपि ७/१ अकः ६/१
72113 3923 347 Sktdocs-7.2.113; AVG-7.2.113 हलि लोपः । हलि ७/१ लोपः १/१
72114 2794 3473 Sktdocs-7.2.114; AVG-7.2.114 मृजेर्वृद्धिः । मृजेः ६/१ वृद्धिः १/१
72115 54 254 Sktdocs-7.2.115; AVG-7.2.115 अचो ञ्णिति । अचः ६/१ ञ्णिति ७/१
72116 99 2282 Sktdocs-7.2.116; AVG-7.2.116 अत उपधायाः । अतः ६/१ उपधायाः ६/१
72117 1652 1075 Sktdocs-7.2.117; AVG-7.2.117 तद्धितेष्वचामादेः । तद्धितेषु ७/३ अचाम् ६/३ आदेः ६/१
72118 1085 1076 Sktdocs-7.2.118; AVG-7.2.118 किति च । किति ७/१ च ०/०
73001 1917 1439 Sktdocs-7.3.1; AVG-7.3.1 देविकाशिंशपादित्यवाड्दीर्घसत्रश्रेयसामात्‌ । देविकाशिंशपादित्यवाड्‍दीर्घसत्रश्रेयसाम् ६/३ आत् ५/१
73002 1162 1144 Sktdocs-7.3.2; AVG-7.3.2 केकयमित्त्रयुप्रलयानां यादेरियः । केकयमित्त्रयुप्रलयानाम् ६/३ यादेः ६/१ इयः १/१
73003 2058 1098 Sktdocs-7.3.3; AVG-7.3.3 न य्वाभ्यां पदान्ताभ्याम् पूर्वौ तु ताभ्यामैच् । न ०/० य्वाभ्याम् ५/२ पदान्ताभ्याम् ५/२ पूर्वौ १/२ तु ०/० ताभ्याम् ५/२ ऐच् १/१
73004 1942 1383 Sktdocs-7.3.4; AVG-7.3.4 द्वारादीनां च । द्वारादीनाम् ६/३ च ०/०
73005 2250 1543 Sktdocs-7.3.5; AVG-7.3.5 न्यग्रोधस्य च केवलस्य । न्यग्रोधस्य ६/१ च ०/० केवलस्य ६/१
73006 2013 3217 Sktdocs-7.3.6; AVG-7.3.6 न कर्मव्यतिहारे । न ०/० कर्मव्यतिहारे ७/१
73007 3882 1549 Sktdocs-7.3.7; AVG-7.3.7 स्वागतादीनां च । स्वागतादीनाम् ६/३ च ०/०
73008 3468 1560 Sktdocs-7.3.8; AVG-7.3.8 श्वादेरिञि । श्वादेः ६/१ इञि ७/१
73009 2288 1561 Sktdocs-7.3.9; AVG-7.3.9 पदान्तस्यान्यतरस्याम् । पदान्तस्य ६/१ अन्यतरस्याम् ७/१
73010 716 1369 अधिकारः 73010-73032 Sktdocs-7.3.10; AVG-7.3.10 उत्तरपदस्य । उत्तरपदस्य ६/१
73011 381 1379 Sktdocs-7.3.11; AVG-7.3.11 अवयवादृतोः । अवयवात् ५/१ ऋतोः ६/१
73012 3772 1398 Sktdocs-7.3.12; AVG-7.3.12 सुसर्वार्धाज्जनपदस्य । सुसर्वार्धात् ५/१ जनपदस्य ६/१
73013 1873 1399 Sktdocs-7.3.13; AVG-7.3.13 दिशोऽमद्राणाम् । दिशः ५/१ अमद्राणाम् ६/३
73014 2531 1400 Sktdocs-7.3.14; AVG-7.3.14 प्राचां ग्रामनगराणाम् । प्राचाम् ६/३ ग्रामनगराणाम् ६/३
73015 3517 1752 Sktdocs-7.3.15; AVG-7.3.15 संख्यायाः संवत्सरसंख्यस्य च । संख्यायाः ५/१ संवत्सरसंख्यस्य ६/१ च ०/०
73016 3080 1754 Sktdocs-7.3.16; AVG-7.3.16 वर्षस्याभविष्यति । वर्षस्य ६/१ अभविष्यति ७/१
73017 2316 1683 Sktdocs-7.3.17; AVG-7.3.17 परिमाणान्तस्यासंज्ञाशाणयोः । परिमाणान्तस्य ६/१ असंज्ञाशाणयोः ७/२
73018 1528 1409 Sktdocs-7.3.18; AVG-7.3.18 जे प्रोष्ठपदानाम् । जे ७/१ प्रोष्ठपदानाम् ६/३
73019 3950 1133 Sktdocs-7.3.19; AVG-7.3.19 हृद्भगसिन्ध्वन्ते पूर्वपदस्य च । हृद्भगसिन्ध्वन्ते ७/१ पूर्वपदस्य ६/१ च ०/०
73020 222 1438 Sktdocs-7.3.20; AVG-7.3.20 अनुशतिकादीनां च । अनुशतिकादीनाम् ६/३ च ०/०
73021 1910 1239 Sktdocs-7.3.21; AVG-7.3.21 देवताद्वंद्वे च । देवताद्वन्द्वे ७/१ च ०/०
73022 2230 1240 Sktdocs-7.3.22; AVG-7.3.22 नेन्द्रस्य परस्य । न ०/० इन्द्रस्य ६/१ परस्य ६/१
73023 1882 1241 Sktdocs-7.3.23; AVG-7.3.23 दीर्घाच्च वरुणस्य । दीर्घात् ५/१ च ०/० वरुणस्य ६/१
73024 2532 1431 Sktdocs-7.3.24; AVG-7.3.24 प्राचां नगरान्ते । प्राचाम् ६/३ नगरान्ते ७/१
73025 1477 1432 Sktdocs-7.3.25; AVG-7.3.25 जङ्गलधेनुवलजान्तस्य विभाषितमुत्तरम्‌ । जङ्गलधेनुवलजान्तस्य ६/१ विभाषितम् ६/१ उत्तरम् १/१
73026 357 1684 Sktdocs-7.3.26; AVG-7.3.26 अर्धात्‌ परिमाणस्य पूर्वस्य तु वा । अर्धात् ५/१ परिमाणस्य ६/१ पूर्वस्य ६/१ तु ०/० वा ०/०
73027 2145 1685 Sktdocs-7.3.27; AVG-7.3.27 नातः परस्य । न ०/० अतः ६/१ परस्य ६/१
73028 2501 1129 Sktdocs-7.3.28; AVG-7.3.28 प्रवाहणस्य ढे । प्रवाहणस्य ६/१ ढे ७/१
73029 1609 1130 Sktdocs-7.3.29; AVG-7.3.29 तत्प्रत्ययस्य च । तत्प्रत्ययस्य ६/१ च ०/०
73030 2091 140 Sktdocs-7.3.30; AVG-7.3.30 नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् । नञः ५/१ शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम् ६/३
73031 2828 1789 Sktdocs-7.3.31; AVG-7.3.31 यथातथयथापुरयोः पर्यायेण । यथातथयथापुरयोः ६/२ पर्यायेण ३/१
73032 3900 2574 Sktdocs-7.3.32; AVG-7.3.32 हनस्तोऽचिण्णलोः । हनः ६/१ तः १/१ अचिण्णलोः ७/२
73033 504 2761 Sktdocs-7.3.33; AVG-7.3.33 आतो युक् चिण्कृतोः । आतः ६/१ युक् १/१ चिण्कृतोः ७/२
73034 2241 2763 Sktdocs-7.3.34; AVG-7.3.34 नोदात्तोपदेशस्य मान्तस्यानाचमेः । न ०/० उदात्तोपदेशस्य ६/१ मान्तस्य ६/१ अनाचमेः ६/१
73035 1486 2512 Sktdocs-7.3.35; AVG-7.3.35 जनिवध्योश्च । जनिवध्योः ६/२ च ०/०
73036 349 2570 Sktdocs-7.3.36; AVG-7.3.36 अर्त्तिह्रीब्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ । अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् ६/३ पुक् १/१ णौ ७/१
73037 3383 2585 Sktdocs-7.3.37; AVG-7.3.37 शाच्छासाह्वाव्यावेपां युक् । शाच्छासाह्वाव्यावेपाम् ६/३ युक् १/१
73038 3314 2590 Sktdocs-7.3.38; AVG-7.3.38 वो विधूनने जुक् । वः ६/१ विधूनने ७/१ जुक् १/१
73039 3002 2591 Sktdocs-7.3.39; AVG-7.3.39 लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने । लीलोः ६/२ नुग्लुकौ १/२ अन्यतरस्याम् ७/१ स्नेहविपातने ७/१
73040 2673 2595 Sktdocs-7.3.40; AVG-7.3.40 भियो हेतुभये षुक् । भियः ६/१ हेतुभये ७/१ षुक् १/१
73041 3849 2597 Sktdocs-7.3.41; AVG-7.3.41 स्फायो वः । स्फायः ६/१ वः १/१
73042 3357 2598 Sktdocs-7.3.42; AVG-7.3.42 शदेरगतौ तः । शदेः ६/१ अगतौ ७/१ तः १/१
73043 2949 2599 Sktdocs-7.3.43; AVG-7.3.43 रुहः पोऽन्यतरस्याम् । रुहः ६/१ पः १/१ अन्यतरस्याम् ७/१
73044 2479 463 Sktdocs-7.3.44; AVG-7.3.44 प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः । प्रत्ययस्थात् ५/१ कात् ५/१ पूर्वस्य ६/१ अतः ६/१ इत् १/१ आपि ७/१ असुपः ५/१
73045 2057 464 Sktdocs-7.3.45; AVG-7.3.45 न यासयोः । न ०/० यासयोः ६/२
73046 743 465 Sktdocs-7.3.46; AVG-7.3.46 उदीचामातः स्थाने यकपूर्वायाः । उदीचाम् ६/३ आतः ६/१ स्थाने ७/१ यकपूर्वायाः ६/१
73047 2656 466 Sktdocs-7.3.47; AVG-7.3.47 भस्त्रैषाऽजाज्ञाद्वास्वानञ्पूर्वाणामपि । भस्त्रैषाऽजाज्ञाद्वास्वाः १/३ ((षष्ठ्यर्थे प्रथमा) नञ्पूर्वाणाम् ६/३ अपि ०/०
73048 304 467 Sktdocs-7.3.48; AVG-7.3.48 अभाषितपुंस्काच्च । अभाषितपुंस्का ५/१ च ०/०
73049 518 468 Sktdocs-7.3.49; AVG-7.3.49 आदाचार्याणाम् । आत् १/१ आचार्याणाम् ६/३
73050 1566 1170 Sktdocs-7.3.50; AVG-7.3.50 ठस्येकः । ठस्य ६/१ इकः १/१
73051 669 1221 Sktdocs-7.3.51; AVG-7.3.51 इसुसुक्तान्तात्‌ कः । इसुसुक्तान्तात् ५/१ कः १/१
73052 1384 2863 Sktdocs-7.3.52; AVG-7.3.52 चजोः कु घिन्ण्यतोः । चजोः ६/२ कु १/१ घिन्ण्यतोः ७/२
73053 2251 2864 Sktdocs-7.3.53; AVG-7.3.53 न्यङ्क्वादीनां च । न्यङ्‍क्वादीनाम् ६/३ च ०/०
73054 3964 358 Sktdocs-7.3.54; AVG-7.3.54 हो हन्तेर्ञ्णिन्नेषु । हः ६/१ हन्तेः ६/१ ञ्णिन्नेषु ७/३
73055 322 2430 Sktdocs-7.3.55; AVG-7.3.55 अभ्यासाच्च । अभ्यासात् ५/१ च ०/०
73056 3960 2531 Sktdocs-7.3.56; AVG-7.3.56 हेरचङि । हेः ६/१ अचङि ७/१
73057 3600 2331 Sktdocs-7.3.57; AVG-7.3.57 सन्लिटोर्जेः । सन्लिटोः ७/२ जेः ६/१
73058 3198 2525 Sktdocs-7.3.58; AVG-7.3.58 विभाषा चेः । विभाषा १/१ चेः ६/१
73059 2019 2875 Sktdocs-7.3.59; AVG-7.3.59 न क्वादेः । न ०/० क्वादेः ६/१
73060 69 2876 Sktdocs-7.3.60; AVG-7.3.60 अजिवृज्योश्च । अजिवृज्योः ६/२ च ०/०
73061 2681 2877 Sktdocs-7.3.61; AVG-7.3.61 भुजन्युब्जौ पाण्युपतापयोः । भुजन्युब्जौ १/२ पाण्युपतापयोः ७/२
73062 2497 2878 Sktdocs-7.3.62; AVG-7.3.62 प्रयाजानुयाजौ यज्ञाङ्गे । प्रयाजानुयाजौ १/२ यज्ञाङ्गे ७/१
73063 3045 2879 Sktdocs-7.3.63; AVG-7.3.63 वञ्चेर्गतौ । वञ्चेः ६/१ गतौ ७/१
73064 930 2880 Sktdocs-7.3.64; AVG-7.3.64 ओक उचः के । ओकः १/१ उचः ६/१ के ७/१
73065 1593 2881 Sktdocs-7.3.65; AVG-7.3.65 ण्य आवश्यके । ण्ये ७/१ आवश्यके ७/१
73066 2815 2882 Sktdocs-7.3.66; AVG-7.3.66 यजयाचरुचप्रवचर्चश्च । यजयाचरुचप्रवचर्चः ६/१ च ०/०
73067 3043 2883 Sktdocs-7.3.67; AVG-7.3.67 वचोऽशब्दसंज्ञायाम् । वचः ६/१ अशब्दसंज्ञायाम् ७/१
73068 2500 2884 Sktdocs-7.3.68; AVG-7.3.68 प्रयोज्यनियोज्यौ शक्यार्थे । प्रयोज्यनियोज्यौ १/२ शक्यार्थे ७/१
73069 2700 2885 Sktdocs-7.3.69; AVG-7.3.69 भोज्यं भक्ष्ये । भोज्यम् १/१ भक्ष्ये ७/१
73070 1365 3584 Sktdocs-7.3.70; AVG-7.3.70 घोर्लोपो लेटि वा । घोः ६/१ लोपः १/१ लेटि ७/१ वा ०/०
73071 934 2510 Sktdocs-7.3.71; AVG-7.3.71 ओतः श्यनि । ओतः ६/१ श्यनि ७/१
73072 1243 2337 Sktdocs-7.3.72; AVG-7.3.72 क्सस्याचि । क्सस्य ६/१ अचि ७/१
73073 3005 2365 Sktdocs-7.3.73; AVG-7.3.73 लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये । लुक् १/१ वा ०/० दुहदिहलिहगुहाम् ६/३ आत्मनेपदे ७/१ दन्त्ये ७/१
73074 3361 2519 Sktdocs-7.3.74; AVG-7.3.74 शमामष्टानां दीर्घः श्यनि । शमाम् ६/३ अष्टानाम् ६/३ दीर्घः १/१ श्यनि ७/१
73075 3499 2320 Sktdocs-7.3.75; AVG-7.3.75 ष्ठिवुक्लम्याचमां शिति । ष्ठिवुक्लमुचमाम् ६/३ शिति ७/१
73076 1202 2322 Sktdocs-7.3.76; AVG-7.3.76 क्रमः परस्मैपदेषु । क्रमः ६/१ परस्मैपदेषु ७/३
73077 664 2400 Sktdocs-7.3.77; AVG-7.3.77 इषुगमियमां छः । इषुगमियमाम् ६/३ छः १/१
73078 2347 2360 Sktdocs-7.3.78; AVG-7.3.78 पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः । पाघ्राध्मास्थाम्नादाण्दृश्यर्त्तिसर्त्तिशदसदाम् ६/३ पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदाः १/३
73079 1529 2511 Sktdocs-7.3.79; AVG-7.3.79 ज्ञाजनोर्जा । ज्ञाजनोः ६/२ जा (लुप्तप्रथमान्तनिर्देशः)
73080 2568 2558 Sktdocs-7.3.80; AVG-7.3.80 प्वादीनां ह्रस्वः । प्वादीनाम् ६/३ ह्रस्वः १/१
73081 2785 3585 Sktdocs-7.3.81; AVG-7.3.81 मीनातेर्निगमे । मीनातेः ६/१ निगमे ७/१
73082 2782 2343 Sktdocs-7.3.82; AVG-7.3.82 मिदेर्गुणः । मिदेः ६/१ गुणः १/१
73083 1524 2481 Sktdocs-7.3.83; AVG-7.3.83 जुसि च । जुसि ७/१ च ०/०
73084 3723 2168 Sktdocs-7.3.84; AVG-7.3.84 सार्वधातुकार्धधातुकयोः । सार्वधातुकार्धधातुकयोः ७/२
73085 1499 2480 Sktdocs-7.3.85; AVG-7.3.85 जाग्रोऽविचिण्णल्ङित्सु । जाग्रः ६/१ अविचिण्णल्ङित्सु ७/३
73086 2382 2181 Sktdocs-7.3.86; AVG-7.3.86 पुगन्तलघूपधस्य च । पुगन्तलघूपधस्य ६/१ च ०/०
73087 2153 2503 Sktdocs-7.3.87; AVG-7.3.87 नाभ्यस्तस्याचि पिति सार्वधातुके । न ०/० अभ्यस्तस्य ६/१ अचि ७/१ पिति ७/१ सार्वधातुके ७/१
73088 2696 2224 Sktdocs-7.3.88; AVG-7.3.88 भूसुवोस्तिङि । भूसुवोः ६/२ तिङि ७/१
73089 709 2443 Sktdocs-7.3.89; AVG-7.3.89 उतो वृद्धिर्लुकि हलि । उतः ६/१ वृद्धिः १/१ लुकि ७/१ हलि ७/१
73090 841 2445 Sktdocs-7.3.90; AVG-7.3.90 ऊर्णोतेर्विभाषा । ऊर्णोतेः ६/१ विभाषा १/१
73091 1296 2448 Sktdocs-7.3.91; AVG-7.3.91 गुणोऽपृक्ते । गुणः १/१ अपृक्ते ७/१
73092 1766 2545 Sktdocs-7.3.92; AVG-7.3.92 तृणह इम् । तृणहः ६/१ इम् १/१
73093 2635 2452 Sktdocs-7.3.93; AVG-7.3.93 ब्रुव ईट् । ब्रुवः ५/१ ईट् १/१
73094 2808 2651 Sktdocs-7.3.94; AVG-7.3.94 यङो वा । यङः ५/१ वा ०/०
73095 1757 2444 Sktdocs-7.3.95; AVG-7.3.95 तुरुस्तुशम्यमः सार्वधातुके । तुरुस्तुशम्यमः ५/१ सार्वधातुके ७/१
73096 437 2225 Sktdocs-7.3.96; AVG-7.3.96 अस्तिसिचोऽपृक्ते । अस्तिसिचः ५/१ अपृक्ते ७/१
73097 2595 3586 Sktdocs-7.3.97; AVG-7.3.97 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
73098 2945 2475 Sktdocs-7.3.98; AVG-7.3.98 रुदश्च पञ्चभ्यः । रुदः ५/१ (व्यत्येन् बहुवचनस्यैकत्वम्) च ०/० पञ्चभ्यः ५/३
73099 81 2476 Sktdocs-7.3.99; AVG-7.3.99 अड्गार्ग्यगालवयोः । अट् १/१ गार्ग्यगालवयोः ६/२
73100 125 2426 Sktdocs-7.3.100; AVG-7.3.100 अदः सर्वेषाम् । अदः ५/१ सर्वेषाम् ६/३
73101 110 2170 Sktdocs-7.3.101; AVG-7.3.101 अतो दीर्घो यञि । अतः ६/१ दीर्घः १/१ यञि ७/१
73102 3760 202 Sktdocs-7.3.102; AVG-7.3.102 सुपि च । सुपि ७/१ च ०/०
73103 2599 205 Sktdocs-7.3.103; AVG-7.3.103 बहुवचने झल्येत्‌ । बहुवचने ७/१ झलि ७/१ एत् १/१
73104 947 207 Sktdocs-7.3.104; AVG-7.3.104 ओसि च । ओसि ७/१ च ०/०
73105 474 289 Sktdocs-7.3.105; AVG-7.3.105 आङि चापः । आङि ७/१ च ०/० आपः ६/१
73106 3664 288 Sktdocs-7.3.106; AVG-7.3.106 सम्बुद्धौ च । सम्बुद्धौ ७/१ च ०/०
73107 336 267 Sktdocs-7.3.107; AVG-7.3.107 अम्बाऽर्थनद्योर्ह्रस्वः । अम्बाऽर्थनद्योः ६/२ ह्रस्वः १/१
73108 3971 242 Sktdocs-7.3.108; AVG-7.3.108 ह्रस्वस्य गुणः । ह्रस्वस्य ६/१ गुणः १/१
73109 1495 241 Sktdocs-7.3.109; AVG-7.3.109 जसि च । जसि ७/१ च ०/०
73110 858 275 Sktdocs-7.3.110; AVG-7.3.110 ऋतो ङिसर्वनामस्थानयोः । ऋतः ६/१ ङिसर्वनामस्थानयोः ७/२
73111 1364 245 Sktdocs-7.3.111; AVG-7.3.111 घेर्ङिति । घेः ६/१ ङिति ७/१
73112 495 268 Sktdocs-7.3.112; AVG-7.3.112 आण्नद्याः । आट् १/१ नद्याः ५/१
73113 2855 290 Sktdocs-7.3.113; AVG-7.3.113 याडापः । याट् १/१ आपः ५/१
73114 3683 291 Sktdocs-7.3.114; AVG-7.3.114 सर्वनाम्नः स्याड्ढ्रस्वश्च । सर्वनाम्नः ५/१ स्याट् १/१ ह्रस्वः १/१ च ०/०
73115 3207 293 Sktdocs-7.3.115; AVG-7.3.115 विभाषा द्वितीयातृतीयाभ्याम् । विभाषा १/१ द्वितीयातृतीयाभ्याम् ५/२
73116 1375 270 Sktdocs-7.3.116; AVG-7.3.116 ङेराम्नद्याम्नीभ्यः । ङेः ६/१ आम् १/१ नद्याम्नीभ्यः ५/३
73117 648 297 Sktdocs-7.3.117; AVG-7.3.117 इदुद्भ्याम् । इदुद्‍भ्याम् ५/२
73118 951 256 Sktdocs-7.3.118; AVG-7.3.118 औत्‌ । औत् १/१
73119 60 247 Sktdocs-7.3.119; AVG-7.3.119 अच्च घेः । अत् १/१ च ०/० घेः ६/१
73120 478 244 Sktdocs-7.3.120; AVG-7.3.120 आङो नाऽस्त्रियाम् । आङः ६/१ ना १/१ अस्त्रियाम् ७/१
74001 1592 2314 Sktdocs-7.4.1; AVG-7.4.1 णौ चङ्युपधाया ह्रस्वः । णौ ७/१ चङि ७/१ उपधायाः ६/१ ह्रस्वः १/१
74002 2139 2572 Sktdocs-7.4.2; AVG-7.4.2 नाग्लोपिशास्वृदिताम् । न ०/० अग्लोपिशास्वृदिताम् ६/३
74003 2706 2565 Sktdocs-7.4.3; AVG-7.4.3 भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम्‌ । भ्राजभासभाषदीपजीवमीलपीडाम् ६/३ अन्यतरस्याम् ७/१
74004 3027 2587 Sktdocs-7.4.4; AVG-7.4.4 लोपः पिबतेरीच्चाभ्यासस्य । लोपः १/१ पिबतेः ६/१ ईत् १/१ च ०/० अभ्यासस्य ६/१
74005 1738 2588 Sktdocs-7.4.5; AVG-7.4.5 तिष्ठतेरित्‌ । तिष्ठतेः ६/१ इत् १/१
74006 1515 2589 Sktdocs-7.4.6; AVG-7.4.6 जिघ्रतेर्वा । जिघ्रतेः ६/१ वा ०/०
74007 822 2567 Sktdocs-7.4.7; AVG-7.4.7 उर्ऋत्‌ । उः ६/१ ऋत् १/१
74008 2175 3587 Sktdocs-7.4.8; AVG-7.4.8 नित्यं छन्दसि । नित्यम् १/१ छन्दसि ७/१
74009 1836 2388 Sktdocs-7.4.9; AVG-7.4.9 दयतेर्दिगि लिटि । दयतेः ६/१ दिगि (लुप्तप्रथमान्तनिर्देशः) लिटि ७/१
74010 854 2389 Sktdocs-7.4.10; AVG-7.4.10 ऋतश्च संयोगादेर्गुणः । ऋतः ६/१ च ०/० संयोगादेः ६/१ गुणः १/१
74011 849 2383 Sktdocs-7.4.11; AVG-7.4.11 ऋच्छत्यॄताम् । ऋच्छत्यॄताम् ६/३
74012 3422 2495 Sktdocs-7.4.12; AVG-7.4.12 शृदॄप्रां ह्रस्वो वा । शॄदॄप्राम् ६/३ ह्रस्वः १/१ वा ०/०
74013 1161 834 Sktdocs-7.4.13; AVG-7.4.13 केऽणः । के ७/१ अणः ६/१
74014 2012 835 Sktdocs-7.4.14; AVG-7.4.14 न कपि । न ०/० कपि ७/१
74015 543 892 Sktdocs-7.4.15; AVG-7.4.15 आपोऽन्यतरस्याम् । आपः ६/१ अन्यतरस्याम् ७/१
74016 868 2406 Sktdocs-7.4.16; AVG-7.4.16 ऋदृशोऽङि गुणः । ऋदृशः ६/१ अङि ७/१ गुणः १/१
74017 446 2520 Sktdocs-7.4.17; AVG-7.4.17 अस्यतेस्थुक् । अस्यतेः ६/१ थुक् १/१
74018 3463 2421 Sktdocs-7.4.18; AVG-7.4.18 श्वयतेरः । श्वयतेः ६/१ अः १/१
74019 2268 2355 Sktdocs-7.4.19; AVG-7.4.19 पतः पुम् । पतः ६/१ पुम् १/१
74020 3041 2454 Sktdocs-7.4.20; AVG-7.4.20 वच उम् । वचः ६/१ उम् १/१
74021 3403 2441 Sktdocs-7.4.21; AVG-7.4.21 शीङः सार्वधातुके गुणः । शीङः ६/१ सार्वधातुके ७/१ गुणः १/१
74022 339 2649 Sktdocs-7.4.22; AVG-7.4.22 अयङ् यि क्ङिति । अयङ् १/१ यि ७/१ क्ङिति ७/१
74023 790 2702 Sktdocs-7.4.23; AVG-7.4.23 उपसर्गाद्ध्रस्व ऊहतेः । उपसर्गात् ५/१ ह्रस्वः १/१ ऊहतेः ६/१
74024 915 2457 Sktdocs-7.4.24; AVG-7.4.24 एतेर्लिङि । एतेः ६/१ लिङि ७/१
74025 15 2298 Sktdocs-7.4.25; AVG-7.4.25 अकृत्सार्वधातुकयोर्दीर्घः । अकृत्सार्वधातुकयोः ७/२ दीर्घः १/१
74026 1436 2120 Sktdocs-7.4.26; AVG-7.4.26 च्वौ च । च्वौ ७/१ च ०/०
74027 2940 1234 Sktdocs-7.4.27; AVG-7.4.27 रीङ् ऋतः । रीङ् १/१ ऋतः ६/१
74028 2938 2367 Sktdocs-7.4.28; AVG-7.4.28 रिङ् शयग्लिङ्क्षु । रिङ् १/१ शयग्लिङ्‍क्षु ७/३
74029 1297 2380 Sktdocs-7.4.29; AVG-7.4.29 गुणोऽर्तिसंयोगाद्योः । गुणः १/१ अर्तिसंयोगाद्योः ६/२
74030 2807 2633 Sktdocs-7.4.30; AVG-7.4.30 यङि च । यङि ७/१ च ०/०
74031 672 2648 Sktdocs-7.4.31; AVG-7.4.31 ई घ्राध्मोः । ई (लुप्तप्रथमान्तनिर्देशः) घ्राध्मोः ६/२
74032 443 2118 Sktdocs-7.4.32; AVG-7.4.32 अस्य च्वौ । अस्य ६/१ च्वौ ७/१
74033 1194 2658 Sktdocs-7.4.33; AVG-7.4.33 क्यचि च । क्यचि ७/१ च ०/०
74034 412 2661 Sktdocs-7.4.34; AVG-7.4.34 अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु । अशनायोदन्यधनाया १/३ बुभुक्षापिपासागर्द्धेषु ७/३
74035 2026 3588 Sktdocs-7.4.35; AVG-7.4.35 न च्छन्दस्यपुत्रस्य । न ०/० छन्दसि ७/१ अपुत्रस्य ६/१
74036 1891 3589 Sktdocs-7.4.36; AVG-7.4.36 दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति । दुरस्युः १/१ द्रविणस्युः १/१ वृषण्यति (क्रियापदम्) रिषण्यति (क्रियापदम्)
74037 419 3590 Sktdocs-7.4.37; AVG-7.4.37 अश्वाघस्यात्‌ । अश्वाघस्य ६/१ आत् १/१
74038 1915 3591 Sktdocs-7.4.38; AVG-7.4.38 देवसुम्नयोर्यजुषि काठके । देवसुम्नयोः ६/२ यजुषि ७/१ काठके ७/१
74039 1038 3592 Sktdocs-7.4.39; AVG-7.4.39 कव्यध्वरपृतनस्यर्चि लोपः । कव्यध्वरपृतनस्य ६/१ ऋचि ७/१ लोपः १/१
74040 1923 3074 Sktdocs-7.4.40; AVG-7.4.40 द्यतिस्यतिमास्थामित्ति किति । द्यतिस्यतिमास्थाम् ६/३ इत् १/१ ति ७/१ किति ७/१
74041 3384 3075 Sktdocs-7.4.41; AVG-7.4.41 शाछोरन्यतरस्याम् । शाच्छोः ६/२ अन्यतरस्याम् ७/१
74042 1830 3076 Sktdocs-7.4.42; AVG-7.4.42 दधातेर्हिः । दधातेः ६/१ हिः १/१
74043 1497 3331 Sktdocs-7.4.43; AVG-7.4.43 जहातेश्च क्त्वि । जहातेः ६/१ च ०/० क्त्वि ७/१
74044 3201 3593 Sktdocs-7.4.44; AVG-7.4.44 विभाषा छन्दसि । विभाषा १/१ छन्दसि ७/१
74045 3755 3594 Sktdocs-7.4.45; AVG-7.4.45 सुधितवसुधितनेमधितधिष्वधिषीय च । सुधित (लुप्तप्रथमान्तनिर्देशः) वसुधित (लुप्तप्रथमान्तनिर्देशः) नेमधित (लुप्तप्रथमान्तनिर्देशः) धिष्व (क्रियापदम्) धिषीय (क्रियापदम्) च ०/०
74046 1921 3077 Sktdocs-7.4.46; AVG-7.4.46 दो दद् घोः । दः ६/१ दद् १/१ घोः ६/१
74047 40 3078 Sktdocs-7.4.47; AVG-7.4.47 अच उपसर्गात्तः । अचः ५/१ उपसर्गात् ५/१ तः १/१
74048 299 442 Sktdocs-7.4.48; AVG-7.4.48 अपो भि । अपः ६/१ भि ७/१
74049 3571 2342 Sktdocs-7.4.49; AVG-7.4.49 सः स्यार्द्धधातुके । सः ६/१ सि ७/१ आर्द्धधातुके ७/१
74050 1716 2191 Sktdocs-7.4.50; AVG-7.4.50 तासस्त्योर्लोपः । तासस्त्योः ६/२ लोपः १/१
74051 2936 2192 Sktdocs-7.4.51; AVG-7.4.51 रि च । रि ७/१ च ०/०
74052 3896 2250 Sktdocs-7.4.52; AVG-7.4.52 ह एति । हः १/१ एति ७/१
74053 2863 2488 Sktdocs-7.4.53; AVG-7.4.53 यीवर्णयोर्दीधीवेव्योः । यीवर्णयोः ७/२ दीधीवेव्योः ६/२
74054 3593 2623 Sktdocs-7.4.54; AVG-7.4.54 सनि मीमाघुरभलभशकपतपदामच इस् । सनि ७/१ मीमाघुरभलभशकपतपदामच ६/३ इस् १/१
74055 545 2619 Sktdocs-7.4.55; AVG-7.4.55 आप्ज्ञप्यृधामीत्‌ । आप्ज्ञप्यृधाम् ६/३ ईत् १/१
74056 1835 2621 Sktdocs-7.4.56; AVG-7.4.56 दम्भ इच्च । दम्भः ६/१ इत् १/१ च ०/०
74057 2788 2624 Sktdocs-7.4.57; AVG-7.4.57 मुचोऽकर्मकस्य गुणो वा । मुचः ६/१ अकर्मकस्य ६/१ गुणः १/१ वा ०/०
74058 121 2620 Sktdocs-7.4.58; AVG-7.4.58 अत्र लोपोऽभ्यासस्य । अत्र ०/० लोपः १/१ अभ्यासस्य ६/१
74059 3968 2180 Sktdocs-7.4.59; AVG-7.4.59 ह्रस्वः । ह्रस्वः १/१
74060 3921 2179 Sktdocs-7.4.60; AVG-7.4.60 हलादिः शेषः । हलादिः १/१ शेषः १/१
74061 3375 2259 Sktdocs-7.4.61; AVG-7.4.61 शर्पूर्वाः खयः । शर्पूर्वाः १/३ खयः १/३
74062 1130 2245 Sktdocs-7.4.62; AVG-7.4.62 कुहोश्चुः । कुहोः ६/२ चुः १/१
74063 2014 2641 Sktdocs-7.4.63; AVG-7.4.63 न कवतेर्यङि । न ०/० कवतेः ६/१ यङि ७/१
74064 1158 3595 Sktdocs-7.4.64; AVG-7.4.64 कृषेश्छन्दसि । कृषेः ६/१ छन्दसि ७/१
74065 1844 3596 Sktdocs-7.4.65; AVG-7.4.65 दाधर्तिदर्धर्तिदर्धर्षिबोभूतुतेतिक्तेऽलर्ष्यापनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतत्तरित्रतःसरीसृपतंवरीवृजन्मर्मृज्यागनीगन्तीति च । दाधर्ति ०/० दर्धर्ति ०/० दर्धर्षि ०/० बोभूतु ०/० तेतिक्ते ०/० अलर्षि ०/० आपनीफणत् ०/० संसनिष्यदत् ०/० करिक्रत् ०/० कनिक्रदत् ०/० भरिभ्रत् ०/० दविध्वतः ०/० दविद्युतत् ०/० तरित्रतः ०/० सरीसृपतम् ०/० वरीवृजत् ०/० मर्मृज्य ०/० आगनीगन्ति ०/० इति ०/० च ०/०
74066 819 2244 Sktdocs-7.4.66; AVG-7.4.66 उरत्‌ । उः ६/१ अत् १/१
74067 1925 2344 Sktdocs-7.4.67; AVG-7.4.67 द्युतिस्वाप्योः सम्प्रसारणम् । द्युतिस्वाप्योः ६/२ सम्प्रसारणम् १/१
74068 3323 2353 Sktdocs-7.4.68; AVG-7.4.68 व्यथो लिटि । व्यथः ६/१ लिटि ७/१
74069 1878 2456 Sktdocs-7.4.69; AVG-7.4.69 दीर्घ इणः किति । दीर्घः १/१ इणः ६/१ किति ७/१
74070 95 2248 Sktdocs-7.4.70; AVG-7.4.70 अत आदेः । अतः ६/१ आदेः ६/१
74071 1687 2288 Sktdocs-7.4.71; AVG-7.4.71 तस्मान्नुड् द्विहलः । तस्मात् ५/१ नुट् १/१ द्विहलः ६/१
74072 415 2533 Sktdocs-7.4.72; AVG-7.4.72 अश्नोतेश्च । अश्नोतेः ६/१ च ०/०
74073 2650 2181 Sktdocs-7.4.73; AVG-7.4.73 भवतेरः । भवतेः ६/१ अः १/१
74074 3695 3597 Sktdocs-7.4.74; AVG-7.4.74 ससूवेति निगमे । ससूव (क्रियापदम्) इति ०/० निगमे ७/१
74075 2169 3502 Sktdocs-7.4.75; AVG-7.4.75 निजां त्रयाणां गुणः श्लौ । निजाम् ६/३ त्रयाणाम् ६/३ गुणः १/१ श्लौ ७/१
74076 2697 3496 Sktdocs-7.4.76; AVG-7.4.76 भृञामित्‌ । भृञाम् ६/३ इत् १/१
74077 347 3493 Sktdocs-7.4.77; AVG-7.4.77 अर्तिपिपर्त्योश्च । अर्तिपिपर्त्योः ६/२ च ०/०
74078 2596 3598 Sktdocs-7.4.78; AVG-7.4.78 बहुलं छन्दसि । बहुलम् १/१ छन्दसि ७/१
74079 3599 2317 Sktdocs-7.4.79; AVG-7.4.79 सन्यतः । सनि ७/२ अतः ६/१
74080 928 2577 Sktdocs-7.4.80; AVG-7.4.80 ओः पुयण्ज्यपरे । ओः ६/१ पुयण्जि ७/१ अपरे ७/१
74081 3860 2578 Sktdocs-7.4.81; AVG-7.4.81 स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा । स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनाम् ६/३ वा ०/०
74082 1295 2630 Sktdocs-7.4.82; AVG-7.4.82 गुणो यङ्लुकोः । गुणः १/१ यङ्लुकोः ७/२
74083 1888 2632 Sktdocs-7.4.83; AVG-7.4.83 दीर्घोऽकितः । दीर्घः १/१ अकितः ६/१
74084 2216 2642 Sktdocs-7.4.84; AVG-7.4.84 नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् । नीक् १/१ वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् ६/३
74085 2219 2643 Sktdocs-7.4.85; AVG-7.4.85 नुगतोऽनुनासिकान्तस्य । नुक् १/१ अतः ६/१ अनुनासिकान्तस्य ६/१
74086 1487 2638 Sktdocs-7.4.86; AVG-7.4.86 जपजभदहदशभञ्जपशां च । जपजभदहदशभञ्जपशाम् ६/३ च ०/०
74087 1399 2636 Sktdocs-7.4.87; AVG-7.4.87 चरफलोश्च । चरफलोः ६/२ च ०/०
74088 710 2637 Sktdocs-7.4.88; AVG-7.4.88 उत्‌ परस्यातः । उत् १/१ परस्य ६/१ अतः ६/१
74089 1719 3037 Sktdocs-7.4.89; AVG-7.4.89 ति च । ति ७/१ च ०/०
74090 2939 2344 Sktdocs-7.4.90; AVG-7.4.90 रीगृदुपधस्य च । रीक् १/१ ऋदुपधस्य ६/१ च ०/०
74091 2941 2652 Sktdocs-7.4.91; AVG-7.4.91 रुग्रिकौ च लुकि । रुग्रिकौ १/२ च ०/० लुकि ७/१
74092 852 2653 Sktdocs-7.4.92; AVG-7.4.92 ऋतश्च । ऋतः ६/१ च ०/०
74093 3601 2316 अतिदेशः Sktdocs-7.4.93; AVG-7.4.93 सन्वल्लघुनि चङ्परेऽनग्लोपे । सन्वत् ०/० लघुनि ७/१ चङ्‍परे ७/१ अनग्लोपे ७/१
74094 1887 2318 Sktdocs-7.4.94; AVG-7.4.94 दीर्घो लघोः । दीर्घः १/१ लघोः ६/१
74095 119 2566 Sktdocs-7.4.95; AVG-7.4.95 अत्‌ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् । अत् १/१ स्मृदृत्वरप्रथम्रदस्तॄस्पशाम् ६/३
74096 3227 2583 Sktdocs-7.4.96; AVG-7.4.96 विभाषा वेष्टिचेष्ट्योः । विभाषा १/१ वेष्टिचेष्ट्योः ६/२
74097 674 2573 Sktdocs-7.4.97; AVG-7.4.97 ई च गणः । ई (लुप्तप्रथमान्तनिर्देशः) च ०/० गणः ६/१
81001 3687 2139 अधिकारः 81001-81015 Sktdocs-8.1.1; AVG-8.1.1 सर्वस्य द्वे । सर्वस्य ६/१ द्वे १/२
81002 1697 83 संज्ञा आम्रेडितम्‌ Sktdocs-8.1.2; AVG-8.1.2 तस्य परमाम्रेडितम्‌ । तस्य ६/१ परम् १/१ आम्रेडितम् १/१
81003 192 3670 Sktdocs-8.1.3; AVG-8.1.3 अनुदात्तं च । अनुदात्तम् १/१ च ०/०
81004 2187 2140 Sktdocs-8.1.4; AVG-8.1.4 नित्यवीप्सयोः । नित्यवीप्सयोः ७/२
81005 2326 2141 Sktdocs-8.1.5; AVG-8.1.5 परेर्वर्जने । परेः ६/१ वर्जने ७/१
81006 2508 3599 Sktdocs-8.1.6; AVG-8.1.6 प्रसमुपोदः पादपूरणे । प्रसमुपोदः ६/१ पादपूरणे ७/१
81007 773 2142 Sktdocs-8.1.7; AVG-8.1.7 उपर्यध्यधसः सामीप्ये । उपर्यध्यधसः ६/१ सामीप्ये ७/१
81008 3136 2143 Sktdocs-8.1.8; AVG-8.1.8 वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु । वाक्यादेः ६/१ आमन्त्रितस्य ६/१ असूयासम्मतिकोपकुत्सनभर्त्सनेषु ७/३
81009 877 2144 अतिदेशः Sktdocs-8.1.9; AVG-8.1.9 एकं बहुव्रीहिवत्‌ । एकम् १/१ बहुव्रीहिवत् ०/०
81010 547 2145 Sktdocs-8.1.10; AVG-8.1.10 आबाधे च । आबाधे ७/१ च ०/०
81011 1021 2146 अतिदेशः Sktdocs-8.1.11; AVG-8.1.11 कर्मधारयवत्‌ उत्तरेषु । कर्मधारयवत् ०/० उत्तरेषु ७/३
81012 2446 2147 Sktdocs-8.1.12; AVG-8.1.12 प्रकारे गुणवचनस्य । प्रकारे ७/१ गुणवचनस्य ६/१
81013 14 2148 Sktdocs-8.1.13; AVG-8.1.13 अकृच्छ्रे प्रियसुखयोरन्यतरस्याम् । अकृच्छ्रे ७/१ प्रियसुखयोः ६/२ अन्यतरस्याम् ७/१
81014 2833 2149 Sktdocs-8.1.14; AVG-8.1.14 यथास्वे यथायथम् । यथास्वे ७/१ यथायथम् १/१
81015 1940 2150 Sktdocs-8.1.15; AVG-8.1.15 द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु । द्वन्द्वम् १/१ रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु ७/३
81016 2285 401 अधिकारः 81016-83055 Sktdocs-8.1.16; AVG-8.1.16 पदस्य । पदस्य ६/१
81017 2286 402 अधिकारः 81017-81069 Sktdocs-8.1.17; AVG-8.1.17 पदात्‌ । पदात् ५/१
81018 195 403 अधिकारः 81018-81074 Sktdocs-8.1.18; AVG-8.1.18 अनुदात्तं सर्वमपादादौ । अनुदात्तम् १/१ सर्वम् १/१ अपादादौ ७/१
81019 553 3654 Sktdocs-8.1.19; AVG-8.1.19 आमन्त्रितस्य च । आमन्त्रितस्य ६/१ च ०/०
81020 2874 404 Sktdocs-8.1.20; AVG-8.1.20 युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वान्नावौ । युष्मदस्मदोः ६/२ षष्ठीचतुर्थीद्वितीयास्थयोः ६/२ वान्नावौ १/२
81021 2600 405 Sktdocs-8.1.21; AVG-8.1.21 बहुवचने वस्नसौ । बहुवचनस्य ६/१ वस्नसौ १/२
81022 1793 406 Sktdocs-8.1.22; AVG-8.1.22 तेमयावेकवचनस्य । तेमयौ १/२ एकवचनस्य ६/१
81023 1812 407 Sktdocs-8.1.23; AVG-8.1.23 त्वामौ द्वितीयायाः । त्वामौ १/२ द्वितीयायाः ६/१
81024 2025 408 Sktdocs-8.1.24; AVG-8.1.24 न चवाहाहैवयुक्ते । न ०/० चवाहाहैवयुक्ते ७/१
81025 2344 409 Sktdocs-8.1.25; AVG-8.1.25 पश्यार्थैश्चानालोचने । पश्यार्थैः ३/१ च ०/० अनालोचने ७/१
81026 3604 410 Sktdocs-8.1.26; AVG-8.1.26 सपूर्वायाः प्रथमाया विभाषा । सपूर्वायाः ५/१ प्रथमायाः ५/१ विभाषा १/१
81027 1726 3934 Sktdocs-8.1.27; AVG-8.1.27 तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः । तिङः ५/१ गोत्रादीनि १/३ कुत्सनाभीक्ष्ण्ययोः ७/२
81028 1727 3935 Sktdocs-8.1.28; AVG-8.1.28 तिङ्ङतिङः । तिङ् १/१ अतिङः ५/१
81029 2062 3936 Sktdocs-8.1.29; AVG-8.1.29 न लुट् । न ०/० लुट् १/१
81030 2192 3937 Sktdocs-8.1.30; AVG-8.1.30 निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् । निपातैः ३/३ यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् १/१
81031 2136 3938 Sktdocs-8.1.31; AVG-8.1.31 नह प्रत्यारम्भे । नह ०/० प्रत्यारम्भे ७/१
81032 3579 3939 Sktdocs-8.1.32; AVG-8.1.32 सत्यं प्रश्ने । सत्यम् १/१ प्रश्ने ७/१
81033 37 3940 Sktdocs-8.1.33; AVG-8.1.33 अङ्गाप्रातिलोम्ये । अङ्ग ०/० अप्रातिलोम्ये ७/१
81034 3936 3941 Sktdocs-8.1.34; AVG-8.1.34 हि च । हि ०/० च ०/०
81035 1460 3942 Sktdocs-8.1.35; AVG-8.1.35 छन्दस्यनेकमपि साकाङ्क्षम्‌ । छन्दसि ७/१ अनेकम् १/१ अपि ०/० साकाङ्क्षम् १/१
81036 2860 3943 Sktdocs-8.1.36; AVG-8.1.36 यावद्यथाभ्याम् । यावद्यथाभ्याम् ३/२
81037 2410 3944 Sktdocs-8.1.37; AVG-8.1.37 पूजायां नानन्तरम् । पूजायाम् ७/१ न ०/० अनन्तरम् १/१
81038 777 3945 Sktdocs-8.1.38; AVG-8.1.38 उपसर्गव्यपेतं च । उपसर्गव्यपेतम् १/१ च ०/०
81039 1751 3946 Sktdocs-8.1.39; AVG-8.1.39 तुपश्यपश्यताहैः पूजायाम् । तुपश्यपश्यताहैः ३/३ पूजायाम् ७/१
81040 453 3947 Sktdocs-8.1.40; AVG-8.1.40 अहो च । अहो ०/० च ०/०
81041 3434 3948 Sktdocs-8.1.41; AVG-8.1.41 शेषे विभाषा । शेषे ७/१ विभाषा १/१
81042 2390 3949 Sktdocs-8.1.42; AVG-8.1.42 पुरा च परीप्सायाम् । पुरा ०/० च ०/० परीप्सायाम् ७/१
81043 2111 3950 Sktdocs-8.1.43; AVG-8.1.43 नन्वित्यनुज्ञैषणायाम् । ननु ०/० इति ०/० अनुज्ञैषणायाम् ७/१
81044 1077 3951 Sktdocs-8.1.44; AVG-8.1.44 किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम्‌ । किम् १/१ क्रियाप्रश्ने ७/१ अनुपसर्गम् १/१ अप्रतिषिद्धम् १/१
81045 3031 3952 Sktdocs-8.1.45; AVG-8.1.45 लोपे विभाषा । लोपे ७/१ विभाषा १/१
81046 924 3953 Sktdocs-8.1.46; AVG-8.1.46 एहिमन्ये प्रहासे लृट् । एहिमन्ये (लुप्तप्रथमान्तनिर्देशः) प्रहासे ७/१ लृट् १/१
81047 1509 3954 Sktdocs-8.1.47; AVG-8.1.47 जात्वपूर्वम् । जातु ०/० अपूर्वम् १/१
81048 1094 3955 Sktdocs-8.1.48; AVG-8.1.48 किम्वृत्तं च चिदुत्तरम् । किम्वृत्तम् १/१ च ०/० चिदुत्तरम् १/१
81049 591 3956 Sktdocs-8.1.49; AVG-8.1.49 आहो उताहो चानन्तरम् । आहो ०/० उताहो ०/० च ०/० अनन्तरम् १/१
81050 3435 3957 Sktdocs-8.1.50; AVG-8.1.50 शेषे विभाषा । शेषे ७/१ विभाषा १/१
81051 1265 3958 Sktdocs-8.1.51; AVG-8.1.51 गत्यर्थलोटा लृण्न चेत्‌ कारकं सर्वान्यत्‌ । गत्यर्थलोटा ३/१ लृट् १/१ न ०/० चेत् ०/० कारकम् १/१ सर्वान्यत् १/१
81052 3025 3959 Sktdocs-8.1.52; AVG-8.1.52 लोट् च । लोट् १/१ च ०/०
81053 3249 3960 Sktdocs-8.1.53; AVG-8.1.53 विभाषितं सोपसर्गमनुत्तमम्‌ । विभाषितम् १/१ सोपसर्गम् १/१ अनुत्तमम् १/१
81054 3902 3961 Sktdocs-8.1.54; AVG-8.1.54 हन्त च । हन्त ०/० च ०/०
81055 549 3962 Sktdocs-8.1.55; AVG-8.1.55 आम एकान्तरमामन्त्रितमनन्तिके । आम ५/१ एकान्तरम् १/१ आमन्त्रितम् १/१ अनन्तिके १/१
81056 2835 3963 Sktdocs-8.1.56; AVG-8.1.56 यद्धितुपरं छन्दसि । यद्धितुपरम् १/१ छन्दसि ७/१
81057 1395 3964 Sktdocs-8.1.57; AVG-8.1.57 चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः । चनचिदिवगोत्रादितद्धिताम्रेडितेषु ७/३ आगतेः ५/१
81058 1407 3965 Sktdocs-8.1.58; AVG-8.1.58 चादिषु च । चादिषु ७/३ च ०/०
81059 1404 3966 Sktdocs-8.1.59; AVG-8.1.59 चवायोगे प्रथमा । चवायोगे ७/१ प्रथमा १/१
81060 3953 3967 Sktdocs-8.1.60; AVG-8.1.60 हेति क्षियायाम् । ह ०/० इति ०/० क्षियायाम् ७/१
81061 452 3968 Sktdocs-8.1.61; AVG-8.1.61 अहेति विनियोगे च । अह ०/० इति ०/० विनियोगे ७/१ च ०/०
81062 1411 3969 Sktdocs-8.1.62; AVG-8.1.62 चाहलोप एवेत्यवधारणम् । चाहलोप ७/१ एव ०/० इति ०/० अवधारणम् १/१
81063 1406 3970 Sktdocs-8.1.63; AVG-8.1.63 चादिलोपे विभाषा । चादिलोपे ७/१ विभाषा १/१
81064 3313 3971 Sktdocs-8.1.64; AVG-8.1.64 वैवावेति च च्छन्दसि । वैवाव (लुप्तप्रथमान्तनिर्देशः) इति ०/० च ०/० छन्दसि ७/१
81065 897 3972 Sktdocs-8.1.65; AVG-8.1.65 एकान्याभ्यां समर्थाभ्याम् । एकान्याभ्याम् ३/२ समर्थाभ्याम् ३/२
81066 2836 3973 Sktdocs-8.1.66; AVG-8.1.66 यद्वृत्तान्नित्यं । यद्वृतात् ५/१ नित्यम् १/१
81067 2409 3974 Sktdocs-8.1.67; AVG-8.1.67 पूजनात्‌ पूजितमनुदात्तम् (काष्ठादिभ्यः) । पूजनात् ५/१ पूजितम् १/१ अनुदात्तम् १/१ (काष्ठादिभ्यः)
81068 3577 3975 Sktdocs-8.1.68; AVG-8.1.68 सगतिरपि तिङ् । सगतिः १/१ अपि ०/० तिङ् १/१
81069 1103 3976 Sktdocs-8.1.69; AVG-8.1.69 कुत्सने च सुप्यगोत्रादौ । कुत्सने ७/१ च ०/० सुपि ७/१ अगोत्रादौ ७/१
81070 1262 3977 Sktdocs-8.1.70; AVG-8.1.70 गतिर्गतौ । गतिः १/१ गतौ ७/१
81071 1725 3978 Sktdocs-8.1.71; AVG-8.1.71 तिङि चोदात्तवति । तिङि ७/१ च ०/० उदात्तवति ७/१
81072 551 412 अतिदेशः Sktdocs-8.1.72; AVG-8.1.72 आमन्त्रितं पूर्वम् अविद्यमानवत्‌ । आमन्त्रितम् १/१ पूर्वम् १/१ अविद्यमानवत् ०/०
81073 2155 413 Sktdocs-8.1.73; AVG-8.1.73 नामन्त्रिते समानाधिकरणे (सामान्यवचनम्) । न ०/० आमन्त्रिते ७/१ समानाधिकरणे ७/१ (सामान्यवचनम्)
81074 3248 3655 Sktdocs-8.1.74; AVG-8.1.74 विभाषितं विशेषवचने बहुवचनम् । (सामान्यवचनम् १/१ ) विभाषितम् १/१ विशेषवचने ७/१ (बहुवचनम्)
82001 2418 12 अतिदेशः; अधिकारः 82001-84068 82001-84068 Sktdocs-8.2.1; AVG-8.2.1 पूर्वत्रासिद्धम् । पूर्वत्र ०/० असिद्धम् १/१
82002 2126 353 अतिदेशः Sktdocs-8.2.2; AVG-8.2.2 नलोपः सुप्स्वरसंज्ञातुग्विधिषु कृति । नलोपः १/१ सुप्स्वरसंज्ञातुग्विधिषु ७/३ कृति ७/१
82003 2053 439 अतिदेशः Sktdocs-8.2.3; AVG-8.2.3 न मु ने । न ०/० मु (लुप्तप्रथमान्तनिर्देशः) ने ७/१
82004 735 3657 अतिदेशः Sktdocs-8.2.4; AVG-8.2.4 उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य । उदात्तस्वरितयोः ६/२ यणः ५/१ स्वरितः १/१ अनुदात्तस्य ६/१
82005 895 3658 अतिदेशः Sktdocs-8.2.5; AVG-8.2.5 एकादेश उदात्तेनोदात्तः । एकादेशः १/१ उदात्तेन ३/१ उदात्तः १/१
82006 3880 3659 अतिदेशः Sktdocs-8.2.6; AVG-8.2.6 स्वरितो वाऽनुदात्ते पदादौ । स्वरितः १/१ वा ०/० अनुदात्ते ७/१ पदादौ ७/१
82007 2125 236 अतिदेशः Sktdocs-8.2.7; AVG-8.2.7 नलोपः प्रातिपदिकान्तस्य । न (लुप्तषष्ठ्यन्तः) लोपः १/१ प्रातिपदिक (इति लुप्तषष्ठीकम्) अन्तस्य ६/१
82008 2024 352 अतिदेशः Sktdocs-8.2.8; AVG-8.2.8 न ङिसम्बुद्ध्योः । न ०/० ङिसम्बुद्ध्योः ७/२
82009 2770 1897 अतिदेशः Sktdocs-8.2.9; AVG-8.2.9 मादुपधायाश्च मतोर्वोऽयवादिभ्यः । मात् ५/१ उपधायाः ५/१ च ०/० मतोः ६/१ वः १/१ अयवादिभ्यः ५/३
82010 1541 1898 अतिदेशः Sktdocs-8.2.10; AVG-8.2.10 झयः । झयः ५/१
82011 3552 1899 अतिदेशः Sktdocs-8.2.11; AVG-8.2.11 संज्ञायाम् । संज्ञायाम् ७/१
82012 586 1900 अतिदेशः Sktdocs-8.2.12; AVG-8.2.12 आसन्दीवदष्ठीवच्चक्रीवत्कक्षीवद्रुमण्वच्चर्मण्वती । आसन्दीवत् (लुप्तप्रथमान्त) अष्ठीवत् (लुप्तप्रथमान्त)चक्रीवत् (लुप्तप्रथमान्त) कक्षीवत् (लुप्तप्रथमान्त) रुमण्वत् (लुप्तप्रथमान्त) चर्मण्वती (लुप्तप्रथमान्त)
82013 728 1901 अतिदेशः Sktdocs-8.2.13; AVG-8.2.13 उदन्वानुदधौ च । उदन्वान् १/१ उदधौ ७/१ च ०/०
82014 2919 1902 अतिदेशः Sktdocs-8.2.14; AVG-8.2.14 राजन्वान् सौराज्ये । राजन्वान् ७/१ सौराज्ये ७/१
82015 1457 3600 अतिदेशः Sktdocs-8.2.15; AVG-8.2.15 छन्दसीरः । छन्दसि ७/१ इरः ५/१
82016 227 3601 अतिदेशः Sktdocs-8.2.16; AVG-8.2.16 अनो नुट् । अनः ५/१ नुट् १/१
82017 2148 3602 अतिदेशः Sktdocs-8.2.17; AVG-8.2.17 नाद्घस्य । नात् ५/१ घस्य ६/१
82018 1156 2350 अतिदेशः Sktdocs-8.2.18; AVG-8.2.18 कृपो रो लः । कृपः ६/१ रः ६/१ लः १/१
82019 779 2326 अतिदेशः Sktdocs-8.2.19; AVG-8.2.19 उपसर्गस्यायतौ । उपसर्गस्य ६/१ अयतौ ७/१
82020 1352 2639 अतिदेशः Sktdocs-8.2.20; AVG-8.2.20 ग्रो यङि । ग्रः ६/१ यङि ७/१
82021 49 2541 अतिदेशः Sktdocs-8.2.21; AVG-8.2.21 अचि विभाषा । अचि ७/१ विभाषा १/१
82022 2328 3262 अतिदेशः Sktdocs-8.2.22; AVG-8.2.22 परेश्च घाङ्कयोः । परेः ६/१ च ०/० घाङ्कयोः ७/२
82023 3561 54 अतिदेशः Sktdocs-8.2.23; AVG-8.2.23 संयोगान्तस्य लोपः । संयोगान्तस्य ६/१ लोपः १/१
82024 2926 280 अतिदेशः Sktdocs-8.2.24; AVG-8.2.24 रात्‌ सस्य । रात् ५/१ सस्य ६/१
82025 2004 2249 अतिदेशः Sktdocs-8.2.25; AVG-8.2.25 धि च । धि ७/१ च ०/०
82026 1546 2281 अतिदेशः Sktdocs-8.2.26; AVG-8.2.26 झलो झलि । झलः ५/१ झलि ७/१
82027 3975 2369 अतिदेशः Sktdocs-8.2.27; AVG-8.2.27 ह्रस्वादङ्गात्‌ । ह्रस्वात् ५/१ अङ्गात् ५/१
82028 617 2266 अतिदेशः Sktdocs-8.2.28; AVG-8.2.28 इट ईटि । इटः ५/१ ईटि ७/१
82029 3802 380 अतिदेशः Sktdocs-8.2.29; AVG-8.2.29 स्कोः संयोगाद्योरन्ते च । स्कोः ६/२ संयोगाद्योः ६/२ अन्ते ७/१ च ०/०
82030 1430 378 अतिदेशः Sktdocs-8.2.30; AVG-8.2.30 चोः कुः । चोः ६/१ कुः १/१
82031 3963 324 अतिदेशः Sktdocs-8.2.31; AVG-8.2.31 हो ढः । हः ६/१ ढः १/१
82032 1843 325 अतिदेशः Sktdocs-8.2.32; AVG-8.2.32 दादेर्धातोर्घः । दादेः ६/१ धातोः ६/१ घः १/१
82033 3109 327 अतिदेशः Sktdocs-8.2.33; AVG-8.2.33 वा द्रुहमुहष्णुहष्णिहाम् । वा ०/० द्रुहमुहष्णुहष्णिहाम् ६/३
82034 2138 440 अतिदेशः Sktdocs-8.2.34; AVG-8.2.34 नहो धः । नहः ६/१ धः १/१
82035 589 2451 अतिदेशः Sktdocs-8.2.35; AVG-8.2.35 आहस्थः । आहः ६/१ थः १/१
82036 3337 294 अतिदेशः Sktdocs-8.2.36; AVG-8.2.36 व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः । व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् ६/१ षः १/१
82037 890 326 अतिदेशः Sktdocs-8.2.37; AVG-8.2.37 एकाचो बशो भष् झषन्तस्य स्ध्वोः । एकाचः ६/१ बशः ६/१ भष् १/१ झषन्तस्य ६/१ स्ध्वोः ७/२
82038 1829 2501 अतिदेशः Sktdocs-8.2.38; AVG-8.2.38 दधस्तथोश्च । दधः ६/१ तथोः ७/२ च ०/०
82039 1544 84 अतिदेशः Sktdocs-8.2.39; AVG-8.2.39 झलां जशोऽन्ते । झलाम् ६/३ जशः १/३ अन्ते ७/१
82040 1548 2280 अतिदेशः Sktdocs-8.2.40; AVG-8.2.40 झषस्तथोर्धोऽधः । झषः ५/१ तथोः ६/२ धः १/१ अधः ५/१
82041 3476 295 अतिदेशः Sktdocs-8.2.41; AVG-8.2.41 षढोः कः सि । षढोः ६/२ कः १/१ सि ७/१
82042 2907 3016 अतिदेशः Sktdocs-8.2.42; AVG-8.2.42 रदाभ्यां निष्ठातो नः पूर्वस्य च दः । रदाभ्याम् ५/२ निष्ठान्तः ६/१ नः १/१ पूर्वस्य ६/१ च ०/० दः ६/१
82043 3560 3017 अतिदेशः Sktdocs-8.2.43; AVG-8.2.43 संयोगादेरातो धातोर्यण्वतः । संयोगादेः ५/१ आतः ५/१ धातोः ५/१ यण्वतः ५/१
82044 3040 3018 अतिदेशः Sktdocs-8.2.44; AVG-8.2.44 ल्वादिभ्यः । ल्वादिभ्यः ५/३
82045 937 3019 अतिदेशः Sktdocs-8.2.45; AVG-8.2.45 ओदितश्च । ओदितः ५/१ च ०/०
82046 1231 3015 अतिदेशः Sktdocs-8.2.46; AVG-8.2.46 क्षियो दीर्घात्‌ । क्षियः ५/१ दीर्घात् ५/१
82047 3446 3021 अतिदेशः Sktdocs-8.2.47; AVG-8.2.47 श्योऽस्पर्शे । श्यः ५/१ अस्पर्शे ७/१
82048 76 3024 अतिदेशः Sktdocs-8.2.48; AVG-8.2.48 अञ्चोऽनपादाने । अञ्चः ५/१ अनपादाने ७/१
82049 1872 3028 अतिदेशः Sktdocs-8.2.49; AVG-8.2.49 दिवोऽविजिगीषायाम् । दिवः ५/१ अविजिगीषायाम् ७/१
82050 2198 3029 अतिदेशः Sktdocs-8.2.50; AVG-8.2.50 निर्वाणोऽवाते । निर्वाणः १/१ अवाते ७/१
82051 3412 3030 अतिदेशः Sktdocs-8.2.51; AVG-8.2.51 शुषः कः । शुषः ५/१ कः १/१
82052 2257 3031 अतिदेशः Sktdocs-8.2.52; AVG-8.2.52 पचो वः । पचः ५/१ वः १/१
82053 1227 3032 अतिदेशः Sktdocs-8.2.53; AVG-8.2.53 क्षायो मः । क्षायः ५/१ मः १/१
82054 2512 3034 अतिदेशः Sktdocs-8.2.54; AVG-8.2.54 प्रस्त्योऽन्यतरस्याम् । प्रस्त्यः ५/१ अन्यतरस्याम् ७/१
82055 211 3035 अतिदेशः Sktdocs-8.2.55; AVG-8.2.55 अनुपसर्गात्‌ फुल्लक्षीबकृशोल्लाघाः । अनुपसर्गात् ५/१ फुल्लक्षीबकृशोल्लाघाः १/३
82056 2220 3038 अतिदेशः Sktdocs-8.2.56; AVG-8.2.56 नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् । नुदविदोन्दत्राघ्राह्रीभ्यः ५/३ अन्यतरस्याम् ७/१
82057 2035 3040 अतिदेशः Sktdocs-8.2.57; AVG-8.2.57 न ध्याख्यापॄमूर्छिमदाम् । न ०/० ध्याख्यापॄमूर्छिमदाम् ६/३
82058 3161 3041 अतिदेशः Sktdocs-8.2.58; AVG-8.2.58 वित्तो भोगप्रत्यययोः । वित्तः १/१ भोगप्रत्यययोः ७/२
82059 2670 3042 अतिदेशः Sktdocs-8.2.59; AVG-8.2.59 भित्तं शकलम् । भित्तम् १/१ शकलम् १/१
82060 850 3043 अतिदेशः Sktdocs-8.2.60; AVG-8.2.60 ऋणमाधमर्ण्ये । ऋणम् १/१ आधमर्ण्ये ७/१
82061 2134 3603 अतिदेशः Sktdocs-8.2.61; AVG-8.2.61 नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि । नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि १/३ छन्दसि ७/१
82062 1222 377 अतिदेशः Sktdocs-8.2.62; AVG-8.2.62 क्विन्प्रत्ययस्य कुः । क्विन्प्रत्ययस्य ६/१ कुः १/१
82063 2129 431 अतिदेशः Sktdocs-8.2.63; AVG-8.2.63 नशेर्वा । नशेः ६/१ वा ०/०
82064 2800 341 अतिदेशः Sktdocs-8.2.64; AVG-8.2.64 मो नो धातोः । मः ६/१ नः १/१ धातोः ६/१
82065 2804 2309 अतिदेशः Sktdocs-8.2.65; AVG-8.2.65 म्वोश्च । म्वोः ७/२ च ०/०
82066 3694 162 अतिदेशः Sktdocs-8.2.66; AVG-8.2.66 ससजुषो रुः । ससजुषोः ६/२ रुः १/१
82067 384 3416 अतिदेशः Sktdocs-8.2.67; AVG-8.2.67 अवयाःश्वेतवाःपुरोडाश्च । अवयाः १/३ श्वेतवाः १/३ पुरोडाः १/३ च ०/०
82068 449 443 अतिदेशः Sktdocs-8.2.68; AVG-8.2.68 अहन् । अहन् (लुप्तषष्ठ्यन्तनिर्देशः)
82069 2955 172 अतिदेशः Sktdocs-8.2.69; AVG-8.2.69 रोऽसुपि । रः १/१ असुपि ७/१
82070 335 3604 अतिदेशः Sktdocs-8.2.70; AVG-8.2.70 अम्नरूधरवरित्युभयथा छन्दसि । अम्नरूधरवरित्युभयथा (लुप्तषष्ठ्यन्तनिर्देशः) छन्दसि ७/१
82071 2687 3605 अतिदेशः Sktdocs-8.2.71; AVG-8.2.71 भुवश्च महाव्याहृतेः । भुवः (अविभक्तिकम्) च ०/० महाव्याहृतेः ६/१
82072 3090 334 अतिदेशः Sktdocs-8.2.72; AVG-8.2.72 वसुस्रंसुध्वंस्वनडुहां दः । वसुस्रंसुध्वंस्वनडुहाम् ६/३ दः १/१
82073 1733 2484 अतिदेशः Sktdocs-8.2.73; AVG-8.2.73 तिप्यनस्तेः । तिपि ७/१ अनस्तेः ६/१
82074 3740 2485 अतिदेशः Sktdocs-8.2.74; AVG-8.2.74 सिपि धातो रुर्वा । सिपि ७/१ धातोः ६/१ रुः १/१ वा ०/०
82075 1839 2486 अतिदेशः Sktdocs-8.2.75; AVG-8.2.75 दश्च । दः ६/१ च ०/०
82076 2961 433 अतिदेशः Sktdocs-8.2.76; AVG-8.2.76 र्वोरुपधाया दीर्घ इकः । र्वोः ६/२ उपधाया ६/१ दीर्घ १/१ इकः ६/१
82077 3922 354 अतिदेशः Sktdocs-8.2.77; AVG-8.2.77 हलि च । हलि ७/१ च ०/०
82078 761 2265 अतिदेशः Sktdocs-8.2.78; AVG-8.2.78 उपधायां च । उपधायाम् ७/१ च ०/०
82079 2046 2629 अतिदेशः Sktdocs-8.2.79; AVG-8.2.79 न भकुर्छुराम् । न ०/० भकुर्छुराम् ६/३
82080 130 419 अतिदेशः Sktdocs-8.2.80; AVG-8.2.80 अदसोऽसेर्दादु दो मः । अदसः ६/१ असेः ६/१ दात् ५/१ उ (लुप्तप्रथमान्तनिर्देशः) दः ६/१ मः १/१
82081 908 438 अतिदेशः Sktdocs-8.2.81; AVG-8.2.81 एत ईद्बहुवचने । एतः ६/१ ईत् १/१बहुवचने ७/१
82082 3135 93 अतिदेशः; अधिकारः 82082-82108 Sktdocs-8.2.82; AVG-8.2.82 वाक्यस्य टेः प्लुत उदात्तः । वाक्यस्य ६/१ टेः ६/१ प्लुतः १/१ उदात्तः १/१
82083 2476 94 अतिदेशः Sktdocs-8.2.83; AVG-8.2.83 प्रत्यभिवादेअशूद्रे । प्रत्यभिवादे ७/१ अशूद्रे ७/१
82084 1896 95 अतिदेशः Sktdocs-8.2.84; AVG-8.2.84 दूराद्धूते च । दूरात् ५/१ हूते ७/१ च ०/०
82085 3962 96 अतिदेशः Sktdocs-8.2.85; AVG-8.2.85 हैहेप्रयोगे हैहयोः । हैहेप्रयोगे ७/१ हैहयोः ६/२
82086 1301 97 अतिदेशः Sktdocs-8.2.86; AVG-8.2.86 गुरोरनृतोऽनन्त्यस्याप्येकैकस्य प्राचाम् । गुरोः ६/१ अनृतः ६/१ अनन्त्यस्य ६/१ अपि ०/० एकैकस्य ६/१ प्राचाम् ६/३
82087 938 3606 अतिदेशः Sktdocs-8.2.87; AVG-8.2.87 ओमभ्यादाने । ओम् ०/० अभ्यादाने ७/१
82088 2888 3607 अतिदेशः Sktdocs-8.2.88; AVG-8.2.88 ये यज्ञकर्मणि । ये (लुप्तषष्ठ्यन्तनिर्देशः) यज्ञकर्मणि ७/१
82089 2458 3608 अतिदेशः Sktdocs-8.2.89; AVG-8.2.89 प्रणवष्टेः । प्रणवः १/१ टेः ६/१
82090 2854 3609 अतिदेशः Sktdocs-8.2.90; AVG-8.2.90 याज्याऽन्तः । याज्याऽन्तः १/१
82091 2638 3610 अतिदेशः Sktdocs-8.2.91; AVG-8.2.91 ब्रूहिप्रेस्यश्रौषड्वौषडावहानामादेः । ब्रूहिप्रेस्यश्रौषड्वौषडावहानाम् ६/३ आदेः ६/१
82092 24 3611 अतिदेशः Sktdocs-8.2.92; AVG-8.2.92 अग्नीत्प्रेषणे परस्य च । अग्नीत्प्रेषणे ७/१ परस्य ६/१ च ०/०
82093 3214 3612 अतिदेशः Sktdocs-8.2.93; AVG-8.2.93 विभाषा पृष्टप्रतिवचने हेः । विभाषा १/१ पृष्टप्रतिवचने ७/१ हेः ६/१
82094 2167 3613 अतिदेशः Sktdocs-8.2.94; AVG-8.2.94 निगृह्यानुयोगे च । निगृह्य ०/० अनुयोगे ७/१ च ०/०
82095 557 3614 अतिदेशः Sktdocs-8.2.95; AVG-8.2.95 आम्रेडितं भर्त्सने । आम्रेडितम् १/१ भर्त्सने ७/१
82096 34 3615 अतिदेशः Sktdocs-8.2.96; AVG-8.2.96 अङ्गयुक्तं तिङ् आकाङ्क्षम् । अङ्गयुक्तम् १/१ तिङ् १/१ आकाङ्क्षम् १/१
82097 3157 3616 अतिदेशः Sktdocs-8.2.97; AVG-8.2.97 विचार्यमाणानाम् । विचार्यमाणानाम् ६/३
82098 2416 3617 अतिदेशः Sktdocs-8.2.98; AVG-8.2.98 पूर्वं तु भाषायाम् । पूर्वम् १/१ तु ०/० भाषायाम् ७/१
82099 2468 3618 अतिदेशः Sktdocs-8.2.99; AVG-8.2.99 प्रतिश्रवणे च । प्रतिश्रवणे ७/१ च ०/०
82100 194 3619 अतिदेशः Sktdocs-8.2.100; AVG-8.2.100 अनुदात्तं प्रश्नान्ताभिपूजितयोः । अनुदात्तम् १/१ प्रश्नान्ताभिपूजितयोः ७/२
82101 1421 3620 अतिदेशः Sktdocs-8.2.101; AVG-8.2.101 चिदिति चोपमाऽर्थे प्रयुज्यमाने । चित् ०/० ति ०/० च ०/० उपमाऽर्थे ७/१ प्रयुज्यमाने ७/१
82102 772 3621 अतिदेशः Sktdocs-8.2.102; AVG-8.2.102 उपरिस्विदासीदिति च । उपरि ०/० स्वित् ०/० आसीत् (क्रियापदम्) इति ०/० च ०/०
82103 3877 3622 अतिदेशः Sktdocs-8.2.103; AVG-8.2.103 स्वरितमाम्रेडितेऽसूयासम्मतिकोपकुत्सनेषु । स्वरितम् १/१ आम्रेडिते ७/१ असूयासम्मतिकोपकुत्सनेषु ७/३
82104 1230 3623 अतिदेशः Sktdocs-8.2.104; AVG-8.2.104 क्षियाऽऽशीःप्रैषेषु तिङ् आकाङ्क्षम् । क्षियाऽऽशीःप्रैषेषु ७/३ तिङ् १/१ आकाङ्क्षम् १/१
82105 176 3624 अतिदेशः Sktdocs-8.2.105; AVG-8.2.105 अनन्त्यस्यापि प्रश्नाख्यानयोः । अनन्त्यस्य ६/१ अपि ०/० प्रश्नाख्यानयोः ७/२
82106 2567 3625 अतिदेशः Sktdocs-8.2.106; AVG-8.2.106 प्लुतावैच इदुतौ । प्लुतौ १/२ ऐचः ६/१ इदुतौ १/२
82107 904 3626 अतिदेशः Sktdocs-8.2.107; AVG-8.2.107 एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्यादुत्तरस्येदुतौ । एचः ६/१ अप्रगृह्यस्य ६/१ अदूरात् ५/१ हूते ७/१ पूर्वस्य ६/१ अर्धस्य ६/१उत्तरस्य ६/१ इदुतौ १/२
82108 1672 3627 अतिदेशः; अधिकारः 82108-84068 Sktdocs-8.2.108; AVG-8.2.108 तयोर्य्वावचि संहितायाम् । तयोः ६/२ य्वौ १/२ अचि ७/१ संहितायाम् ७/१
83001 2715 3628 अतिदेशः Sktdocs-8.3.1; AVG-8.3.1 मतुवसो रु सम्बुद्धौ छन्दसि । मतुवसोः ६/२ रु (लुप्तप्रथमान्तनिर्देशः) सम्बुद्धौ ७/१ छन्दसि ७/१
83002 122 136 अतिदेशः Sktdocs-8.3.2; AVG-8.3.2 अत्रानुनासिकः पूर्वस्य तु वा । अत्र ०/० अनुनासिकः १/१ पूर्वस्य ६/१ तु ०/० वा ०/०
83003 507 3632 अतिदेशः Sktdocs-8.3.3; AVG-8.3.3 आतोऽटि नित्यम् । आतः ६/१ अटि ७/१ नित्यम् १/१
83004 206 137 अतिदेशः Sktdocs-8.3.4; AVG-8.3.4 अनुनासिकात्‌ परोऽनुस्वारः । अनुनासिकात् ५/१ परः १/१ अनुस्वारः १/१
83005 3622 135 अतिदेशः Sktdocs-8.3.5; AVG-8.3.5 समः सुटि । समः ६/१ सुटि ७/१
83006 2388 139 अतिदेशः Sktdocs-8.3.6; AVG-8.3.6 पुमः खय्यम्परे । पुमः ६/१ खयि ७/१ अम्परे ७/१
83007 2133 140 अतिदेशः Sktdocs-8.3.7; AVG-8.3.7 नश्छव्यप्रशान् । नः ६/१ छवि ७/१ अप्रशान् १/१ (षष्ठ्यर्थे प्रथमा)
83008 810 3630 अतिदेशः Sktdocs-8.3.8; AVG-8.3.8 उभयथर्क्षु । उभयथा ०/० ऋक्षु ७/३
83009 1885 3631 अतिदेशः Sktdocs-8.3.9; AVG-8.3.9 दीर्घादटि समानपदे । दीर्घात् ५/१ अटि ७/१ समानपादे ७/१
83010 2224 141 अतिदेशः Sktdocs-8.3.10; AVG-8.3.10 नॄन् पे । नॄन् (लुप्तषष्ठ्यन्तनिर्देशः) पे ७/१
83011 3865 3633 अतिदेशः Sktdocs-8.3.11; AVG-8.3.11 स्वतवान् पायौ । स्वतवान् (लुप्तषष्ठ्यन्तनिर्देशः) पायौ ७/१
83012 1048 143 अतिदेशः Sktdocs-8.3.12; AVG-8.3.12 कानाम्रेडिते । कान् (लुप्तषष्ठ्यन्तनिर्देशः) आम्रेडिते ७/१
83013 1576 2335 अतिदेशः Sktdocs-8.3.13; AVG-8.3.13 ढो ढे लोपः । ढः ६/१ ढे ७/१ लोपः १/१
83014 2954 173 अतिदेशः Sktdocs-8.3.14; AVG-8.3.14 रो रि । रः ६/१ रि ७/१
83015 1250 76 अतिदेशः Sktdocs-8.3.15; AVG-8.3.15 खरवसानयोर्विसर्जनीयः । खरवसानयोः ७/२ विसर्जनीयः १/१
83016 2956 339 अतिदेशः Sktdocs-8.3.16; AVG-8.3.16 रोः सुपि । रोः ६/१ सुपि ७/१
83017 2701 167 अतिदेशः Sktdocs-8.3.17; AVG-8.3.17 भोभगोअघोअपूर्वस्य योऽशि । भोभगः-अघः-अपूर्वस्य ६/१ यः १/१ अशि ७/१
83018 3334 168 अतिदेशः Sktdocs-8.3.18; AVG-8.3.18 व्योर्लघुप्रयत्नतरः शाकटायनस्य । व्योः ६/२ लघुप्रयत्नतरः १/१ शाकटायनस्य ६/१
83019 3028 67 अतिदेशः Sktdocs-8.3.19; AVG-8.3.19 लोपः शाकल्यस्य । लोपः १/१ शाकल्यस्य ६/१
83020 935 169 अतिदेशः Sktdocs-8.3.20; AVG-8.3.20 ओतो गार्ग्यस्य । ओतः ५/१ गार्ग्यस्य ६/१
83021 703 170 अतिदेशः Sktdocs-8.3.21; AVG-8.3.21 उञि च पदे । उञि ७/१ च ०/० पदे ७/१
83022 3924 171 अतिदेशः Sktdocs-8.3.22; AVG-8.3.22 हलि सर्वेषाम् । हलि ७/१ सर्वेषाम् ६/३
83023 2802 122 अतिदेशः Sktdocs-8.3.23; AVG-8.3.23 मोऽनुस्वारः । मः ६/१ अनुस्वारः १/१
83024 2132 123 अतिदेशः Sktdocs-8.3.24; AVG-8.3.24 नश्चापदान्तस्य झलि । नः ६/१ च ०/० अपदान्तस्य ६/१ झलि ७/१
83025 2801 126 अतिदेशः Sktdocs-8.3.25; AVG-8.3.25 मो राजि समः क्वौ । मः १/१ राजि ७/१ समः ६/१ क्वौ ७/१
83026 3952 127 अतिदेशः Sktdocs-8.3.26; AVG-8.3.26 हे मपरे वा । हे ७/१ मपरे ७/१ वा ०/०
83027 2113 129 अतिदेशः Sktdocs-8.3.27; AVG-8.3.27 नपरे नः । नपरे ७/१ नः १/१
83028 1377 130 अतिदेशः Sktdocs-8.3.28; AVG-8.3.28 ङ्णोः कुक्टुक् शरि । ङ्‍णोः ६/२ कुक्टुक् १/१ शरि ७/१
83029 1568 131 अतिदेशः Sktdocs-8.3.29; AVG-8.3.29 डः सि धुट् । डः ५/१ सि ७/१ धुट् १/१
83030 2130 132 अतिदेशः Sktdocs-8.3.30; AVG-8.3.30 नश्च । नः ५/१ च ०/०
83031 3392 133 अतिदेशः Sktdocs-8.3.31; AVG-8.3.31 शि तुक् । शि ७/१ तुक् १/१
83032 1368 134 अतिदेशः Sktdocs-8.3.32; AVG-8.3.32 ङमो ह्रस्वादचि ङमुण्नित्यम् । ङमः ५/१ ह्रस्वात् ५/१ अचि ७/१ ङमुट् १/१ नित्यम् १/१
83033 2748 108 अतिदेशः Sktdocs-8.3.33; AVG-8.3.33 मय उञो वो वा । मयः ५/१ उञो ६/१ वः १/१ वा ०/०
83034 3271 138 अतिदेशः Sktdocs-8.3.34; AVG-8.3.34 विसर्जनीयस्य सः । विसर्जनीयस्य ६/१ सः १/१
83035 3374 150 अतिदेशः Sktdocs-8.3.35; AVG-8.3.35 शर्परे विसर्जनीयः । शर्परे ७/१ विसर्जनीयः १/१
83036 3120 151 अतिदेशः Sktdocs-8.3.36; AVG-8.3.36 वा शरि । वा ०/० शरि ७/१
83037 1106 142 अतिदेशः Sktdocs-8.3.37; AVG-8.3.37 कुप्वोः XकXपौ च । कुप्वोः ७/२ XकXपौ १/२ च ०/०
83038 3789 152 अतिदेशः Sktdocs-8.3.38; AVG-8.3.38 सोऽपदादौ । सः १/१ अपदादौ ७/१
83039 622 153 अतिदेशः Sktdocs-8.3.39; AVG-8.3.39 इणः षः । इणः ५/१ षः १/१
83040 2121 154 अतिदेशः Sktdocs-8.3.40; AVG-8.3.40 नमस्पुरसोर्गत्योः । नमस्पुरसोः ६/२ गत्योः ६/२
83041 647 155 अतिदेशः Sktdocs-8.3.41; AVG-8.3.41 इदुदुपधस्य चाप्रत्ययस्य । इदुदुपधस्य ६/१ च ०/० अप्रत्ययस्य ६/१
83042 1735 156 अतिदेशः Sktdocs-8.3.42; AVG-8.3.42 तिरसोऽन्यतरस्याम् । तिरसः ६/१ अन्यतरस्याम् ७/१
83043 1974 157 अतिदेशः Sktdocs-8.3.43; AVG-8.3.43 द्विस्त्रिश्चतुरिति कृत्वोऽर्थे । द्विस्त्रिश्चतुः (अविभक्त्यन्तनिर्देशः) इति ०/० कृत्वोऽर्थे ७/१
83044 670 158 अतिदेशः Sktdocs-8.3.44; AVG-8.3.44 इसुसोः सामर्थ्ये । इसुसोः ६/२ सामर्थ्ये ७/१
83045 2182 159 अतिदेशः Sktdocs-8.3.45; AVG-8.3.45 नित्यं समासेऽनुत्तरपदस्थस्य । नित्यम् १/१ समासे ७/१ अनुत्तरपदस्थस्य ६/१
83046 101 160 अतिदेशः Sktdocs-8.3.46; AVG-8.3.46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । अतः ५/१ कृकमिकंसकुम्भपात्रकुशाकर्णीषु ७/३ अनव्ययस्य ६/१
83047 141 161 अतिदेशः Sktdocs-8.3.47; AVG-8.3.47 अधःशिरसी पदे । अधःशिरसी १/२ (षष्ठ्यर्थे प्रथमाऽत्र) पदे ७/१
83048 1042 144 अतिदेशः Sktdocs-8.3.48; AVG-8.3.48 कस्कादिषु च । कस्कादिषु ७/३ च ०/०
83049 1454 3634 अतिदेशः Sktdocs-8.3.49; AVG-8.3.49 छन्दसि वाऽप्राम्रेडितयोः । छन्दसि ७/१ वाऽप्राम्रेडितयोः ७/२
83050 956 3635 अतिदेशः Sktdocs-8.3.50; AVG-8.3.50 कःकरत्करतिकृधिकृतेष्वनदितेः । कःकरत्करतिकृधिकृतेषु ७/३ अनदितेः ६/१
83051 2263 3636 अतिदेशः Sktdocs-8.3.51; AVG-8.3.51 पञ्चम्याः परावध्यर्थे । पञ्चम्याः ६/१ परौ ७/१ अध्यर्थे ७/१
83052 2350 3637 अतिदेशः Sktdocs-8.3.52; AVG-8.3.52 पातौ च बहुलम् । पातौ ७/१ च ०/० बहुलम् १/१
83053 3494 3638 अतिदेशः Sktdocs-8.3.53; AVG-8.3.53 षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु । षष्ठ्याः ६/१ पतिपुत्रपृष्ठपारपदपयस्पोषेषु ७/३
83054 621 3639 अतिदेशः Sktdocs-8.3.54; AVG-8.3.54 इडाया वा । इडायाः ६/१ वा ०/०
83055 275 210 अतिदेशः; अधिकारः 83055-83119 Sktdocs-8.3.55; AVG-8.3.55 अपदान्तस्य मूर्धन्यः । अपदान्तस्य ६/१ मूर्धन्यः १/१
83056 3707 335 अतिदेशः Sktdocs-8.3.56; AVG-8.3.56 सहेः साडः सः । सहेः ६/१ साडः ६/१ सः ६/१
83057 626 211 अतिदेशः; अधिकारः 83057-83119 Sktdocs-8.3.57; AVG-8.3.57 इण्कोः । इण्कोः ५/१
83058 2221 434 अतिदेशः Sktdocs-8.3.58; AVG-8.3.58 नुम्विसर्जनीयशर्व्यवायेऽपि । नुम्विसर्जनीयशर्व्यवाये ७/१ अपि ०/०
83059 530 212 अतिदेशः Sktdocs-8.3.59; AVG-8.3.59 आदेशप्रत्यययोः । आदेशप्रत्यययोः ६/२
83060 3391 2410 अतिदेशः Sktdocs-8.3.60; AVG-8.3.60 शासिवसिघसीनां च । शासिवसिघसीनाम् ६/३ च ०/०
83061 3814 2627 अतिदेशः Sktdocs-8.3.61; AVG-8.3.61 स्तौतिण्योरेव षण्यभ्यासात्‌ । स्तौतिण्योः ६/२ एव ०/० षणि ७/१ अभ्यासात् ५/१
83062 3572 2628 अतिदेशः Sktdocs-8.3.62; AVG-8.3.62 सः स्विदिस्वदिसहीनां च । सः १/१ स्विदिस्वदिसहीनाम् ६/३ च ०/०
83063 2520 2276 अतिदेशः Sktdocs-8.3.63; AVG-8.3.63 प्राक्सितादड्व्यवायेऽपि । प्राक् ०/० सितात् ५/१ अड्व्यवाये ७/१ अपि ०/०
83064 3830 2277 अतिदेशः Sktdocs-8.3.64; AVG-8.3.64 स्थाऽऽदिष्वभ्यासेन चाभ्यासय । स्थाऽऽदिषु ७/३ अभ्यासेन ३/१ च ०/० अभ्यासस्य ६/१
83065 784 2270 अतिदेशः Sktdocs-8.3.65; AVG-8.3.65 उपसर्गात्‌ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् । उपसर्गात् ५/१ सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् ६/३
83066 3583 2271 अतिदेशः Sktdocs-8.3.66; AVG-8.3.66 सदिरप्रतेः । सदिः १/१ अत्र १/१ (षष्ठ्याः स्थाने प्रथमा) अप्रतेः ५/१
83067 3808 2272 अतिदेशः Sktdocs-8.3.67; AVG-8.3.67 स्तम्भेः । स्तम्भेः ६/१
83068 386 2273 अतिदेशः Sktdocs-8.3.68; AVG-8.3.68 अवाच्चालम्बनाविदूर्ययोः । अवात् ५/१ च ०/० आलम्बनाविदूर्ययोः ७/२
83069 3310 2274 अतिदेशः Sktdocs-8.3.69; AVG-8.3.69 वेश्च स्वनो भोजने । वेः ५/१ च ०/० स्वनः ६/१ भोजने ७/१
83070 2311 2275 अतिदेशः Sktdocs-8.3.70; AVG-8.3.70 परिनिविभ्यः सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् । परिनिविभ्यः ५/३ सेवसितसयसिवुसहसुट्‍स्तुस्वञ्जाम् ६/३
83071 3742 2359 अतिदेशः Sktdocs-8.3.71; AVG-8.3.71 सिवादीनां वाऽड्व्यवायेऽपि । सिवादीनाम् ६/३ वा ०/० अड्‍व्यवाये ७/१ अपि ०/०
83072 221 2349 अतिदेशः Sktdocs-8.3.72; AVG-8.3.72 अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु । अनुविपर्यभिनिभ्यः ५/३ स्यन्दतेः ६/१ अप्राणिषु ७/३
83073 3301 2398 अतिदेशः Sktdocs-8.3.73; AVG-8.3.73 वेः स्कन्देरनिष्ठायाम् । वेः ५/१ स्कन्देः ६/१ अनिष्ठायाम् ७/१
83074 2327 2399 अतिदेशः Sktdocs-8.3.74; AVG-8.3.74 परेश्च । परेः ५/१ च ०/०
83075 2323 3026 अतिदेशः Sktdocs-8.3.75; AVG-8.3.75 परिस्कन्दः प्राच्यभरतेषु । परिस्कन्दः १/१ प्राच्यभरतेषु ७/३
83076 3852 2537 अतिदेशः Sktdocs-8.3.76; AVG-8.3.76 स्फुरतिस्फुलत्योर्निर्निविभ्यः । स्फुरतिस्फुलत्योः ६/२ निर्निविभ्यः ५/३
83077 3302 2556 अतिदेशः Sktdocs-8.3.77; AVG-8.3.77 वेः स्कभ्नातेर्नित्यम् । वेः ५/१ स्कभ्नातेः ६/१ नित्यम् ६/१
83078 623 2247 अतिदेशः Sktdocs-8.3.78; AVG-8.3.78 इणः षीध्वंलुङ्‌लिटां धोऽङ्गात्‌ । इणः ५/१ षीध्वंलुङ्‌लिटाम् ६/३ धः ६/१ अङ्गात् ५/१
83079 3250 2325 अतिदेशः Sktdocs-8.3.79; AVG-8.3.79 विभाषेटः । विभाषा १/१ इटः ५/१
83080 3643 1019 अतिदेशः Sktdocs-8.3.80; AVG-8.3.80 समासेऽङ्गुलेः सङ्गः । समासे ७/१ अङ्‍गुलेः ५/१ सङ्गः १/१ (षष्ठ्याः स्थाने प्रथमाऽत्र व्यत्ययेन )
83081 2677 1020 अतिदेशः Sktdocs-8.3.81; AVG-8.3.81 भीरोः स्थानम् । भीरोः ५/१ स्थानम् १/१ (षष्ठ्याः स्थाने प्रथमा)
83082 25 924 अतिदेशः Sktdocs-8.3.82; AVG-8.3.82 अग्नेः स्तुत्स्तोमसोमाः । अग्नेः ५/१ स्तुत्स्तोमसोमाः १/३
83083 1535 1021 अतिदेशः Sktdocs-8.3.83; AVG-8.3.83 ज्योतिरायुषः स्तोमः । ज्योतिरायुषः ५/१ स्तोमः १/१
83084 2766 984 अतिदेशः Sktdocs-8.3.84; AVG-8.3.84 मातृपितृभ्यां स्वसा । मातृपितृभ्याम् ५/२ स्वसा १/१
83085 2764 983 अतिदेशः Sktdocs-8.3.85; AVG-8.3.85 मातुःपितुर्भ्यामन्यतरस्याम्‌ । मातुःपितुर्भ्याम् ५/२ अन्यतरस्याम् ७/१
83086 310 3193 अतिदेशः Sktdocs-8.3.86; AVG-8.3.86 अभिनिसः स्तनः शब्दसंज्ञायाम् । अभिनिसः ५/१ स्तनः ६/१ शब्दसंज्ञायाम् ७/१
83087 776 2472 अतिदेशः Sktdocs-8.3.87; AVG-8.3.87 उपसर्गप्रादुर्भ्यामस्तिर्यच्परः । उपसर्गप्रादुर्भ्याम् ५/२ अस्तिः १/१ यच्परः १/१
83088 3770 2477 अतिदेशः Sktdocs-8.3.88; AVG-8.3.88 सुविनिर्दुर्भ्यः सुपिसूतिसमाः । सुविनिर्दुर्भ्यः ५/३ सुपिसूतिसमाः १/३
83089 2188 3082 अतिदेशः Sktdocs-8.3.89; AVG-8.3.89 निनदीभ्यां स्नातेः कौशले । निनदीभ्याम् ५/२ स्नातेः ६/१ कौशले ७/१
83090 3774 3083 अतिदेशः Sktdocs-8.3.90; AVG-8.3.90 सूत्रं प्रतिष्णातम्‌ । सूत्रम् १/१ प्रतिष्णातम् १/१
83091 979 3084 अतिदेशः Sktdocs-8.3.91; AVG-8.3.91 कपिष्ठलो गोत्रे । कपिष्ठलः १/१ गोत्रे ७/१
83092 2507 2917 अतिदेशः Sktdocs-8.3.92; AVG-8.3.92 प्रष्ठोऽग्रगामिनि । प्रष्ठः १/१ अग्रगामिनि ७/१
83093 3278 3233 अतिदेशः Sktdocs-8.3.93; AVG-8.3.93 वृक्षासनयोर्विष्टरः । वृक्षासनयोः ७/२ विष्टरः १/१
83094 1469 3206 अतिदेशः Sktdocs-8.3.94; AVG-8.3.94 छन्दोनाम्नि च । छन्दोनाम्नि ७/१ च ०/०
83095 1282 967 अतिदेशः Sktdocs-8.3.95; AVG-8.3.95 गवियुधिभ्यां स्थिरः । गवियुधिभ्याम् ५/२ स्थिरः १/१
83096 3156 3085 अतिदेशः Sktdocs-8.3.96; AVG-8.3.96 विकुशमिपरिभ्यः स्थलम् । विकुशमिपरिभ्यः ५/३ स्थलम् १/१
83097 337 2918 अतिदेशः Sktdocs-8.3.97; AVG-8.3.97 अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः । अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्‍क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः ५/३ स्थः १/१
83098 3771 1022 अतिदेशः Sktdocs-8.3.98; AVG-8.3.98 सुषामादिषु च । सुषामादिषु ७/३ च ०/०
83099 926 1023 अतिदेशः Sktdocs-8.3.99; AVG-8.3.99 ऐति संज्ञायामगात्‌ । एति ७/१ संज्ञायाम् ७/१ अगात् ५/१
83100 2084 1024 अतिदेशः Sktdocs-8.3.100; AVG-8.3.100 नक्षत्राद्वा । नक्षत्रात् ५/१ वा ०/०
83101 3974 1325 अतिदेशः Sktdocs-8.3.101; AVG-8.3.101 ह्रस्वात्‌ तादौ तद्धिते । ह्रस्वात् ५/१ तादौ ७/१ तद्धिते ७/१
83102 2215 2403 अतिदेशः Sktdocs-8.3.102; AVG-8.3.102 निसस्तपतावनासेवने । निसः ६/१ तपतौ ७/१ अनासेवने ७/१
83103 2873 3640 अतिदेशः Sktdocs-8.3.103; AVG-8.3.103 युष्मत्तत्ततक्षुःष्वन्तःपादम् । युष्मत्तत्ततक्षुःषु ७/३ अन्तःपादम् १/१
83104 2817 3641 अतिदेशः Sktdocs-8.3.104; AVG-8.3.104 यजुष्येकेषाम् । यजुषि ७/१ एकेषाम् ६/३
83105 3809 3642 अतिदेशः Sktdocs-8.3.105; AVG-8.3.105 स्तुतस्तोमयोश्छन्दसि । स्तुतस्तोमयोः ६/२ छन्दसि ७/१
83106 2419 3643 अतिदेशः Sktdocs-8.3.106; AVG-8.3.106 पूर्वपदात्‌ । पूर्वपदात् ५/१
83107 3749 3644 अतिदेशः Sktdocs-8.3.107; AVG-8.3.107 सुञः । सुञः ६/१
83108 3596 3645 अतिदेशः Sktdocs-8.3.108; AVG-8.3.108 सनोतेरनः । सनोतेः ६/१ अनः ६/१
83109 3706 3646 अतिदेशः Sktdocs-8.3.109; AVG-8.3.109 सहेः पृतनर्ताभ्यां च । सहेः ६/१ पृतनर्ताभ्याम् ५/२ च ०/०
83110 2059 3168 अतिदेशः Sktdocs-8.3.110; AVG-8.3.110 न रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् । न ०/० रपरसृपिसृजिस्पृशिस्पृहिसवनादीनाम् ६/३
83111 3714 2123 अतिदेशः Sktdocs-8.3.111; AVG-8.3.111 सात्पदाद्योः । सात्पदाद्योः ६/२
83112 3732 2640 अतिदेशः Sktdocs-8.3.112; AVG-8.3.112 सिचो यङि । सिचः ६/१ यङि ७/१
83113 3784 2278 अतिदेशः Sktdocs-8.3.113; AVG-8.3.113 सेधतेर्गतौ । सेधतेः ६/१ गतौ ७/१
83114 2470 3027 अतिदेशः Sktdocs-8.3.114; AVG-8.3.114 प्रतिस्तब्धनिस्तब्धौ च । प्रतिस्तब्धनिस्तब्धौ १/२ च ०/०
83115 3793 2358 अतिदेशः Sktdocs-8.3.115; AVG-8.3.115 सोढः । सोढः ६/१
83116 3806 2580 अतिदेशः Sktdocs-8.3.116; AVG-8.3.116 स्तम्भुसिवुसहां चङि । स्तम्भुसिवुसहाम् ६/३ चङि ७/१
83117 3756 2526 अतिदेशः Sktdocs-8.3.117; AVG-8.3.117 सुनोतेः स्यसनोः । सुनोतेः ६/१ स्यसनोः ७/२
83118 3584 2361 अतिदेशः Sktdocs-8.3.118; AVG-8.3.118 सदिष्वञ्जोः परस्य लिटि । सदेः ६/१ परस्य ६/१ लिटि ७/१
83119 2202 3647 अतिदेशः Sktdocs-8.3.119; AVG-8.3.119 निव्यभिभ्योऽड्व्यावये वा छन्दसि । निव्यभिभ्यः ५/३ अड्‍व्यावये ७/१ वा ०/० छन्दसि ७/१
84001 2913 235 अतिदेशः Sktdocs-8.4.1; AVG-8.4.1 रषाभ्यां नो णः समानपदे । रषाभ्याम् ५/२ नः ६/१ णः १/१ समानपदे ७/१
84002 79 197 अतिदेशः Sktdocs-8.4.2; AVG-8.4.2 अट्कुप्वाङ्नुम्व्यवायेऽपि । अट्‍कुप्वाङ्‍नुम्व्यवाये ७/१ अपि ०/०
84003 2420 857 अतिदेशः Sktdocs-8.4.3; AVG-8.4.3 पूर्वपदात्‌ संज्ञायामगः । पूर्वपदात् ५/१ संज्ञायाम् ७/१ अगः ५/१
84004 3055 1039 अतिदेशः Sktdocs-8.4.4; AVG-8.4.4 वनं पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः । वनम् १/१ (षष्ठीस्थाने व्यत्ययेन प्रथमा) पुरगामिश्रकासिध्रकाशारिकाकोटराऽग्रेभ्यः ५/३
84005 2490 1050 अतिदेशः Sktdocs-8.4.5; AVG-8.4.5 प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्योऽसंज्ञायामपि । प्रनिरन्तःशरेक्षुप्लक्षाम्रकार्ष्यखदिरपियूक्षाभ्यः ५/३ असंज्ञायाम् ७/१ अपि ०/०
84006 3258 1051 अतिदेशः Sktdocs-8.4.6; AVG-8.4.6 विभाषौषधिवनस्पतिभ्यः । विभाषा १/१ ओषधिवनस्पतिभ्यः ५/३
84007 455 791 अतिदेशः Sktdocs-8.4.7; AVG-8.4.7 अह्नोऽदन्तात्‌ । अह्नः १/१ अदन्तात् १/१ (षष्ठीस्थाने प्रथमा)
84008 3149 1052 अतिदेशः Sktdocs-8.4.8; AVG-8.4.8 वाहनमाहितात्‌ । वाहनम् १/१ आहितात् ५/१
84009 2361 1053 अतिदेशः Sktdocs-8.4.9; AVG-8.4.9 पानं देशे । पानम् १/१ देशे ७/१
84010 3114 1054 अतिदेशः Sktdocs-8.4.10; AVG-8.4.10 वा भावकरणयोः । वा ०/० भावकरणयोः ७/२
84011 2539 1055 अतिदेशः Sktdocs-8.4.11; AVG-8.4.11 प्रातिपदिकान्तनुम्विभक्तिषु च । प्रातिपदिकान्तनुम्विभक्तिषु ७/३ च ०/०
84012 892 307 अतिदेशः Sktdocs-8.4.12; AVG-8.4.12 एकाजुत्तरपदे णः । एकाजुत्तरपदे ७/१ णः १/१
84013 1107 1056 अतिदेशः Sktdocs-8.4.13; AVG-8.4.13 कुमति च । कुमति ७/१ च ०/०
84014 787 287 अतिदेशः Sktdocs-8.4.14; AVG-8.4.14 उपसर्गादसमासेऽपि णोपदेशस्य । उपसर्गात् ५/१ असमासे ७/१ अपि ०/० णोपदेशस्य ६/१
84015 3940 2530 अतिदेशः Sktdocs-8.4.15; AVG-8.4.15 हिनुमीना । हिनु (लुप्तषष्ठ्यन्तनिर्देशः) मीना (लुप्तषष्ठ्यन्तनिर्देशः)
84016 539 2231 अतिदेशः Sktdocs-8.4.16; AVG-8.4.16 आनि लोट् । आनि (लुप्तषष्ठ्यन्तनिर्देशः) लोट् (लुप्तषष्ठ्यन्तनिर्देशः)
84017 2234 2285 अतिदेशः Sktdocs-8.4.17; AVG-8.4.17 नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च । नेः ६/१ गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु ७/३ च ०/०
84018 3436 2232 अतिदेशः Sktdocs-8.4.18; AVG-8.4.18 शेषे विभाषाऽकखादावषान्त उपदेशे । शेषे ७/१ विभाषा १/१ अकखादौ ७/१ अषान्ते ७/१ उपदेशे ७/१
84019 183 2478 अतिदेशः Sktdocs-8.4.19; AVG-8.4.19 अनितेः । अनितेः ६/१
84020 238 2984 अतिदेशः Sktdocs-8.4.20; AVG-8.4.20 अन्तः । अन्तः १/१
84021 815 2606 अतिदेशः Sktdocs-8.4.21; AVG-8.4.21 उभौ साभ्यासस्य । उभौ १/२ साभ्यासस्य ६/१
84022 3903 359 अतिदेशः Sktdocs-8.4.22; AVG-8.4.22 हन्तेरत्पूर्वस्य । हन्तेः ६/१ अत्पूर्वस्य ६/१
84023 3060 2429 अतिदेशः Sktdocs-8.4.23; AVG-8.4.23 वमोर्वा । वमोः ७/२ वा ०/०
84024 241 3294 अतिदेशः Sktdocs-8.4.24; AVG-8.4.24 अन्तरदेशे । अन्तः ०/० अदेशे ७/१
84025 340 3295 अतिदेशः Sktdocs-8.4.25; AVG-8.4.25 अयनं च । अयनम् १/१ च ०/०
84026 1466 3648 अतिदेशः Sktdocs-8.4.26; AVG-8.4.26 छन्दस्यृदवग्रहात्‌ । छन्दसि ७/१ ऋदवग्रहात् ५/१
84027 2131 3649 अतिदेशः Sktdocs-8.4.27; AVG-8.4.27 नश्च धातुस्थोरुषुभ्यः । नः (अविभक्त्यन्तनिर्देशः) च ०/० धातुस्थोरुषुभ्यः ५/३
84028 789 859 अतिदेशः Sktdocs-8.4.28; AVG-8.4.28 उपसर्गाद् बहुलम् । उपसर्गात् ५/१ अनोत्परः १/१
84029 1143 2835 अतिदेशः Sktdocs-8.4.29; AVG-8.4.29 कृत्यचः । कृति ७/१ अचः ५/१
84030 1586 2836 अतिदेशः Sktdocs-8.4.30; AVG-8.4.30 णेर्विभाषा । णेः ५/१ विभाषा १/१
84031 3916 2837 अतिदेशः Sktdocs-8.4.31; AVG-8.4.31 हलश्च इजुपधात्‌ । हलः ५/१ च ०/० इजुपधात् ५/१
84032 613 2838 अतिदेशः Sktdocs-8.4.32; AVG-8.4.32 इजादेः सनुमः । इजादेः ५/१ सनुमः ५/१
84033 3111 2839 अतिदेशः Sktdocs-8.4.33; AVG-8.4.33 वा निंसनिक्षनिन्दाम् । वा ०/० निंसनिक्षनिन्दाम् ६/३
84034 2047 2840 अतिदेशः Sktdocs-8.4.34; AVG-8.4.34 न भाभूपूकमिगमिप्यायीवेपाम् । न ०/० भाभूपूकमिगमिप्यायीवेपाम् ६/३
84035 3495 3310 अतिदेशः Sktdocs-8.4.35; AVG-8.4.35 षात्‌ पदान्तात्‌ । षात् ५/१ पदान्तात् ५/१
84036 2128 2518 अतिदेशः Sktdocs-8.4.36; AVG-8.4.36 नशेः षान्तस्य । नशेः ६/१ षान्तस्य ६/१
84037 2287 198 अतिदेशः Sktdocs-8.4.37; AVG-8.4.37 पदान्तस्य । पदान्तस्य ६/१
84038 2284 1057 अतिदेशः Sktdocs-8.4.38; AVG-8.4.38 पदव्यवायेऽपि । पदव्यवाये ७/१ अपि ०/०
84039 1237 792 अतिदेशः Sktdocs-8.4.39; AVG-8.4.39 क्षुभ्नाऽऽदिषु च । क्षुभ्नाऽऽदिषु ७/३ च ०/०
84040 3812 111 अतिदेशः Sktdocs-8.4.40; AVG-8.4.40 स्तोः श्चुना श्चुः । स्तोः ६/१ श्चुना ३/१ श्चुः १/१
84041 3498 113 अतिदेशः Sktdocs-8.4.41; AVG-8.4.41 ष्टुना ष्टुः । ष्टुना ३/१ ष्टुः १/१
84042 2041 114 अतिदेशः Sktdocs-8.4.42; AVG-8.4.42 न पदान्ताट्टोरनाम् । न ०/० पदान्तात् ५/१ टोः ५/१ अनाम् (लुप्तषष्ठ्यन्तनिर्देशः)
84043 1794 115 अतिदेशः Sktdocs-8.4.43; AVG-8.4.43 तोः षि । तोः ६/१ षि ७/१
84044 3386 112 अतिदेशः Sktdocs-8.4.44; AVG-8.4.44 शात्‌ । शात् ५/१
84045 2841 116 अतिदेशः Sktdocs-8.4.45; AVG-8.4.45 यरोऽनुनासिकेऽनुनासिको वा । यरः ६/१ अनुनासिके ७/१ अनुनासिकः १/१ वा ०/०
84046 56 59 अतिदेशः Sktdocs-8.4.46; AVG-8.4.46 अचो रहाभ्यां द्वे । अचः ५/१ रहाभ्याम् ५/२ द्वे १/२
84047 169 48 अतिदेशः Sktdocs-8.4.47; AVG-8.4.47 अनचि च । अनचि ७/१ च ०/०
84048 2147 55 अतिदेशः Sktdocs-8.4.48; AVG-8.4.48 नादिन्याक्रोशे पुत्रस्य । न ०/० आदिनी (लुप्तसप्तम्यन्तनिर्देशः) आक्रोशे ७/१ पुत्रस्य ६/१
84049 3371 340 अतिदेशः Sktdocs-8.4.49; AVG-8.4.49 शरोऽचि । शरः ६/१ अचि ७/१
84050 1807 56 अतिदेशः Sktdocs-8.4.50; AVG-8.4.50 त्रिप्रभृतिषु शाकटायनस्य । त्रिप्रभृतिषु ७/३ शाकटायनस्य ६/१
84051 3678 57 अतिदेशः Sktdocs-8.4.51; AVG-8.4.51 सर्वत्र शाकल्यस्य । सर्वत्र ०/० शाकल्यस्य ६/१
84052 1886 58 अतिदेशः Sktdocs-8.4.52; AVG-8.4.52 दीर्घादाचार्याणाम् । दीर्घात् ५/१ आचार्याणाम् ६/३
84053 1545 52 अतिदेशः Sktdocs-8.4.53; AVG-8.4.53 झलां जश् झशि । झलाम् ६/३ जश् १/१ झशि ७/१
84054 323 2182 अतिदेशः Sktdocs-8.4.54; AVG-8.4.54 अभ्यासे चर्च्च । अभ्यासे ७/१ चर् १/१ च ०/०
84055 1251 121 अतिदेशः Sktdocs-8.4.55; AVG-8.4.55 खरि च । खरि ७/१ च ०/०
84056 3132 206 अतिदेशः Sktdocs-8.4.56; AVG-8.4.56 वाऽवसाने । वा ०/० अवसाने ७/१
84057 90 110 अतिदेशः Sktdocs-8.4.57; AVG-8.4.57 अणोऽप्रगृह्यस्यानुनासिकः । अणः ६/१ अप्रगृह्यस्य ६/१ अनुनासिकः १/१
84058 223 124 अतिदेशः Sktdocs-8.4.58; AVG-8.4.58 अनुस्वारस्य ययि परसवर्णः । अनुस्वारस्य ६/१ ययि ७/१ परसवर्णः १/१
84059 3112 125 अतिदेशः Sktdocs-8.4.59; AVG-8.4.59 वा पदान्तस्य । वा ०/० पदान्तस्य ६/१
84060 1795 117 अतिदेशः Sktdocs-8.4.60; AVG-8.4.60 तोर्लि । तोः ६/१ लि ७/१
84061 723 118 अतिदेशः Sktdocs-8.4.61; AVG-8.4.61 उदः स्थास्तम्भोः पूर्वस्य । उदः ५/१ स्थास्तम्भोः ६/२ पूर्वस्य ६/१
84062 1542 119 अतिदेशः Sktdocs-8.4.62; AVG-8.4.62 झयो होऽन्यतरस्याम् । झयः ५/१ हः ६/१ अन्यतरस्याम् ७/१
84063 3378 120 अतिदेशः Sktdocs-8.4.63; AVG-8.4.63 शश्छोऽटि । शः ६/१ छः १/१ अटि ७/१
84064 3925 60 अतिदेशः Sktdocs-8.4.64; AVG-8.4.64 हलो यमां यमि लोपः । हलः ५/१ यमाम् ६/३ यमि ७/१ लोपः १/१
84065 1543 71 अतिदेशः Sktdocs-8.4.65; AVG-8.4.65 झरो झरि सवर्णे । झरः ६/१ झरि ७/१ सवर्णे ७/१
84066 736 3660 अतिदेशः Sktdocs-8.4.66; AVG-8.4.66 उदात्तादनुदात्तस्य स्वरितः । उदात्तात् ५/१ अनुदात्तस्य ६/१ स्वरितः १/१
84067 2240 3661 अतिदेशः Sktdocs-8.4.67; AVG-8.4.67 नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम्‌ । नः ०/० उदात्तस्वरितोदयम् १/१ अगार्ग्यकाश्यपगालवानाम् ६/३
84068 1 11 अतिदेशः Sktdocs-8.4.68; AVG-8.4.68 अ अ इति । अ ०/० अ ०/० इति ०/